Templesinindiainfo

Best Spiritual Website

Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) Lyrics in English

Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) in English:

॥ śrī baṭukabhairava stavarājaḥ (aṣṭōttaraśatanāma stōtram ca) ॥
kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum |
śaṅkaraṁ paripapraccha pārvatī paramēśvaram || 1 ||

śrīpārvatyuvāca |
bhagavan sarvadharmajña sarvaśāstrāgamādiṣu |
āpaduddhāraṇaṁ mantraṁ sarvasiddhipradaṁ nr̥ṇām || 2 ||
sarvēṣāṁ caiva bhūtānāṁ hitārthaṁ vāñchitaṁ mayā |
viśēṣatastu rājñāṁ vai śāntipuṣṭiprasādhanam || 3 ||
aṅganyāsa karanyāsa bījanyāsa samanvitam |
vaktumarhasi dēvēśa mama harṣavivardhanam || 4 ||

śrībhagavānuvāca |
śr̥ṇu dēvi mahāmantramāpaduddhārahētukam |
sarvaduḥkhapraśamanaṁ sarvaśatrunibarhaṇam || 5 ||
apasmārādirōgāṇāṁ jvarādīnāṁ viśēṣataḥ |
nāśanaṁ smr̥timātrēṇa mantrarājamimaṁ priyē || 6 ||
graharājabhayānāṁ ca nāśanaṁ sukhavardhanam |
snēhādvakṣyāmi tē mantraṁ sarvasāramimaṁ priyē || 7 ||
sarvakāmārthadaṁ mantraṁ rājyabhōgapradaṁ nr̥ṇām |
praṇavaṁ pūrvamuccārya dēvī praṇavamuddharēt || 8 ||
baṭukāyēti vai paścādāpaduddhāraṇāya ca |
kuru dvayaṁ tataḥ paścādbaṭukāya punaḥ kṣipēt || 9 ||
dēvī praṇavamuddhr̥tya mantrarājamimaṁ priyē |
mantrōddhāramimaṁ dēvi trailōkyasyāpi durlabham || 10 ||
aprakāśyamimaṁ mantraṁ sarvaśaktisamanvitam |
smaraṇādēva mantrasya bhūtaprētapiśācakāḥ || 11 ||
vidravanti bhayārtā vai kālarudrādiva prajāḥ |
paṭhēdvā pāṭhayēdvāpi pūjayēdvāpi pustakam || 12 ||
nāgnicaurabhayaṁ vāpi graharājabhayaṁ tathā |
na ca mārībhayaṁ tasya sarvatra sukhavān bhavēt || 13 ||
āyurārōgyamaiśvaryaṁ putrapautrādisampadaḥ |
bhavanti satataṁ tasya pustakasyāpi pūjanāt || 14 ||

śrīpārvatyuvāca |
ya ēṣa bhairavō nāma āpaduddhārakō mataḥ |
tvayā ca kathitō dēva bhairavaḥ kalpa uttamaḥ || 15 ||
tasya nāmasahasrāṇi ayutānyarbudāni ca |
sāramuddhr̥tya tēṣāṁ vai nāmāṣṭaśatakaṁ vada || 16 ||

śrībhagavānuvāca |
yastu saṅkīrtayēdētat sarvaduṣṭanibarhaṇam |
sarvān kāmānavāpnōti sādhakaḥ siddhimēva ca || 17 ||
śr̥ṇu dēvi pravakṣyāmi bhairavasya mahātmanaḥ |
āpaduddhārakasyēha nāmāṣṭaśatamuttamam || 18 ||
sarvapāpaharaṁ puṇyaṁ sarvāpadvinivārakam |
sarvakāmārthadaṁ dēvi sādhakānāṁ sukhāvaham || 19 ||
dēhāṅganyasanaṁ caiva pūrvaṁ kuryāt samāhitaḥ |
bhairavaṁ mūrdhni vinyasya lalāṭē bhīmadarśanam || 20 ||
akṣṇōrbhūtāśrayaṁ nyasya vadanē tīkṣṇadarśanam |
kṣētrapaṁ karṇayōrmadhyē kṣētrapālaṁ hr̥di nyasēt || 21 ||
kṣētrākhyaṁ nābhidēśē ca kaṭyāṁ sarvāghanāśanam |
trinētramūrvōrvinyasya jaṅghayō raktapāṇikam || 22 ||
pādayōrdēvadēvēśaṁ sarvāṅgē vaṭukaṁ nyasēt |
ēvaṁ nyāsavidhiṁ kr̥tvā tadanantaramuttamam || 23 ||
nāmāṣṭaśatakasyāpi chandō:’nuṣṭubudāhr̥tam |
br̥hadāraṇyakō nāma r̥ṣiśca parikīrtitaḥ || 24 ||
dēvatā kathitā cēha sadbhirvaṭukabhairavaḥ |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 25 ||

(aṣṭōttaraśatanāma stōtram)
ōṁ bhairavō bhūtanāthaśca bhūtātmā bhūtabhāvanaḥ |
kṣētradaḥ kṣētrapālaśca kṣētrajñaḥ kṣatriyō virāṭ || 26 ||
śmaśānavāsī māṁsāśī kharparāśī makhāntakr̥t |
raktapaḥ prāṇapaḥ siddhaḥ siddhidaḥ siddhasēvitaḥ || 27 ||
karālaḥ kālaśamanaḥ kalākāṣṭhātanuḥ kaviḥ |
trinētrō bahunētraśca tathā piṅgalalōcanaḥ || 28 ||
śūlapāṇiḥ khaḍgapāṇiḥ kaṅkālī dhūmralōcanaḥ |
abhīrurbhairavō bhīrurbhūtapō yōginīpatiḥ || 29 ||
dhanadō dhanahārī ca dhanapaḥ pratibhāvavān |
nāgahārō nāgakēśō vyōmakēśaḥ kapālabhr̥t || 30 ||
kālaḥ kapālamālī ca kamanīyaḥ kalānidhiḥ |
trilōcanō jvalannētrastriśikhī ca trilōkapāt || 31 ||
trivr̥ttanayanō ḍimbhaḥ śāntaḥ śāntajanapriyaḥ |
vaṭukō vaṭukēśaśca khaṭvāṅgavaradhārakaḥ || 32 ||
bhūtādhyakṣaḥ paśupatirbhikṣukaḥ paricārakaḥ |
dhūrtō digambaraḥ saurirhariṇaḥ pāṇḍulōcanaḥ || 33 ||
praśāntaḥ śāntidaḥ śuddhaḥ śaṅkarapriyabāndhavaḥ |
aṣṭamūrtirnidhīśaśca jñānacakṣustamōmayaḥ || 34 ||
aṣṭādhāraḥ kalādhāraḥ sarpayuktaḥ śaśīśikhaḥ |
bhūdharō bhūdharādhīśō bhūpatirbhūdharātmakaḥ || 35 ||
kaṅkāladhārī muṇḍī ca vyālayajñōpavītavān |
jr̥mbhaṇō mōhanaḥ stambhī māraṇaḥ kṣōbhaṇastathā || 36 ||
śuddhanīlāñjanaprakhyadēhō muṇḍavibhūṣitaḥ |
balibhuk balibhūtātmā kāmī kāmaparākramaḥ || 37 ||
sarvāpattārakō durgō duṣṭabhūtaniṣēvitaḥ |
kāmī kalānidhiḥ kāntaḥ kāminīvaśakr̥dvaśī |
sarvasiddhipradō vaidyaḥ prabhaviṣṇuḥ prabhāvavān || 38 ||

(phalaśrutiḥ)
aṣṭōttaraśataṁ nāma bhairavasya mahātmanaḥ |
mayā tē kathitaṁ dēvi rahasyaṁ sarvakāmikam || 39 ||
ya idaṁ paṭhati stōtram nāmāṣṭaśatamuttamam |
na tasya duritaṁ kiñcanna rōgēbhyō bhayaṁ tathā |
na śatrubhyō bhayaṁ kiñcit prāpnōti mānavaḥ kvacit || 40 ||
pātakānāṁ bhayaṁ naiva paṭhēt stōtramananyadhīḥ |
mārībhayē rājabhayē tathā caurāgnijē bhayē || 41 ||
autpātikē mahāghōrē yathā duḥsvapnadarśanē |
bandhanē ca tathā ghōrē paṭhēt stōtram samāhitaḥ || 42 ||
sarvē praśamanaṁ yānti bhayādbhairavakīrtanāt |
ēkādaśasahasraṁ tu puraścaraṇamucyatē || 43 ||
trisandhyaṁ yaḥ paṭhēddēvi saṁvatsaramatandritaḥ |
sa siddhiṁ prāpnuyādiṣṭāṁ durlabhamapi mānuṣaḥ || 44 ||
ṣaṇmāsān bhūmikāmastu sa japtvā labhatē mahīm |
rājā śatruvināśāya japēnmāsāṣṭakaṁ punaḥ || 45 ||
rātrau vāratrayaṁ caiva nāśayatyēva śātravān |
japēnmāsatrayaṁ rātrau rājānaṁ vaśamānayēt || 46 ||
dhanārthī ca sutārthī ca dārārthī yastu mānavaḥ |
paṭhēdvāratrayaṁ yadvā vāramēkaṁ tathā niśi || 47 ||
dhanaṁ putrāṁstathā dārān prāpnuyānnātra saṁśayaḥ |
rōgī rōgāt pramucyēta baddhō mucyēta bandhanāt || 48 ||
bhītō bhayāt pramucyēta dēvi satyaṁ na saṁśayaḥ |
yān yān samī hatē kāmāṁstāṁstānāpnōti niścitam |
aprakāśyamidaṁ guhyaṁ na dēyaṁ yasya kasyacit || 49 ||
satkulīnāya śāntāya r̥javē dambhavarjitē |
dadyāt stōtramidaṁ puṇyaṁ sarvakāmaphalapradam |
dhyānam vakṣyāmi dēvasya yathā dhyātvā paṭhēnnaraḥ || 50 ||

ōṁ śuddhasphaṭikasaṅkāśaṁ sahasrādityavarcasam |
aṣṭabāhuṁ trinayanaṁ caturbāhuṁ dvibāhukam || 51 ||
bhujaṅgamēkhalaṁ dēvamagnivarṇaśirōruham |
digambaraṁ kumārīśaṁ vaṭukākhyaṁ mahābalam || 52 ||
khaṭvāṅgamasipāśaṁ ca śūlaṁ caiva tathā punaḥ |
ḍamaruṁ ca kapālaṁ ca varadaṁ bhujagaṁ tathā || 53 ||
nīlajīmūtasaṅkāśaṁ nīlāñjanacayaprabham |
daṁṣṭrākarālavadanaṁ nūpurāṅgadabhūṣitam || 54 ||

ātmavarṇasamōpētasāramēyasamanvitam |
dhyātvā japēt susaṁhr̥ṣṭaḥ sarvān kāmānavāpnuyāt || 55 ||

ētacchrutvā tatō dēvī nāmāṣṭaśatamuttamam |
bhairavāya prahr̥ṣṭābhūt svayaṁ caiva mahēśvarī || 56 ||

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairava stavarājaḥ samāptaḥ ||

Also Read:

Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top