Templesinindiainfo

Best Spiritual Website

Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in English

Sri Lalitha Sahasranama Stotram Poorvapeetika in English:

॥ śrī lalitā sahasranāma stōtram – pūrvapīṭhikā ॥
śrī lalitā sahasranāma stōtra – pūrvapīṭhikā

agastya uvāca –
aśvānana mahābuddhē sarvaśāstraviśārada |
kathitaṁ lalitādēvyāścaritaṁ paramādbhutam || 1 ||

pūrvaṁ prādurbhavō mātustataḥ paṭṭābhiṣēcanam |
bhaṇḍāsuravadhaścaiva vistarēṇa tvayōditaḥ || 2 ||

varṇitaṁ śrīpuraṁ cāpi mahāvibhavavistaraṁ |
śrīmatpañcadaśākṣaryāḥ mahimā varṇitastathā || 3 ||

ṣōḍhānyāsādayō nyāsāḥ nyāsakhaṇḍē samīritāḥ |
antaryāgakramaścaiva bahiryāgakramastathā || 4 ||

mahāyāgakramaścaiva pūjākhaṇḍē samīritaḥ |
puraścaraṇakhaṇḍē tu japalakṣaṇamīritam || 5 ||

hōmakhaṇḍē tvayā prōktō hōmadravyavidhikramaḥ |
cakrarājasya vidyāyāḥ śrī dēvyā dēśikātmanōḥ || 6 ||

rahasyakhaṇḍē tādātmyaṁ parasparamudīritam |
stōtrakhaṇḍē bahuvidhāstsutayaḥ parikīrtitāḥ || 7 ||

mantriṇīdaṇḍinīdēvyōḥ prōktē nāmasahasrakē |
na tu śrīlalitādēvyāḥ prōktaṁ nāmasahasrakam || 8 ||

tatra mē samśayō jātō hayagrīva dayānidhē |
kiṁ vā tvayā vismr̥taṁ tat jñātvā vā samupēkṣitam || 9 ||

mama vā yōgyatā nāsti śrōtuṁ nāmasahasrakam |
kimarthaṁ bhavatā nōktaṁ tatra mē kāraṇaṁ vada || 10 ||

sūta uvāca –
iti pr̥ṣṭō hayagrīvō muninā kumbhajanmanā |
prahr̥ṣṭō vacanaṁ prāha tāpasaṁ kumbhasambhavam || 11 ||

śrīhayagrīva uvāca –
lōpāmudrāpatē:’gastya sāvadhānamanāśśr̥ṇu |
nāmnāṁ sahasraṁ yannōktaṁ kāraṇaṁ tadvadāmi tē || 12 ||

rahasyamiti matvāhaṁ nōktavān tē na cānyathā |
punaśca pr̥cchatē bhaktyā tasmāttattē vadāmyaham || 13 ||

brūyācchiṣyāya bhaktāya rahasyamapi dēśikaḥ |
bhavatā na pradēyaṁ syādabhaktāya kadācana || 14 ||

na śaṭhāya na duṣṭāya nāviśvāsāya karhicit |
śrīmātr̥bhaktiyuktāya śrīvidyārājavēdinē || 15 ||

upāsakāya śuddhāya dēyaṁ nāmasahasrakam |
yāni nāmasahasrāṇi sadyassiddhipradāni vai || 16 ||

tantrēṣu lalitādēvyāstēṣu mukhyamidaṁ munē |
śrīvidyaiva tu mantrāṇāṁ tatra kādiryathā parā || 17 ||

purāṇāṁ śrīpuramiva śaktīnāṁ lalitā tathā |
śrīvidyōpāsakānāṁ ca yathā dēvaḥ paraśśivaḥ || 18 ||

tathā nāmasahasrēṣu paramētat prakīrtitam |
yathāsya paṭhanāddēvī prīyatē lalitāmbikā || 19 ||

anyanāmasahasrasya pāṭhānna prīyatē tathā |
śrīmātuḥ prītayē tasmādaniśaṁ kīrtayēdidam || 20 ||

bilvapatraiścakrarājē yō:’rcayēllalitāmbikām |
padmairvā tulasīpatrairēbhirnāmasahasrakaiḥ || 21 ||

sadyaḥ prasādaṁ kurutē tasya siṁhāsanēśvarī |
cakrādhirājamabhyarcya japtvā pañcadaśākṣarīm || 22 ||

japāntē kīrtayēnnityamidaṁ nāmasahasrakam |
japapūjādyaśaktaścētpaṭhēnnāmasahasrakam || 23 ||

sāṅgārcanē sāṅgajapē yatphalaṁ tadavāpnuyāt |
upāsanē stutīrasyāḥ paṭhēdabhyudayō hi saḥ || 24 ||

idaṁ nāmasahasraṁ tu kīrtayēnnityakarmavat |
cakrarājārcanaṁ dēvyāḥ japō nāmnāṁ ca kīrtanam || 25 ||

bhaktasya kr̥tyamētāvadanyadabhyudayaṁ viduḥ |
bhaktasyāvaśyakamidaṁ nāmasāhasrakīrtanam || 26 ||

tatra hētuṁ pravakṣyāmi śr̥ṇu tvaṁ kumbhasambhava |
purā śrīlalitādēvī bhaktānāṁ hitakāmyayā || 27 ||

vāgdēvīrvaśinīmukhyāssamāhūyēdamabravīt |
vāgdēvatā vaśinyādyāśśr̥ṇudhvaṁ vacanaṁ mama || 28 ||

bhavatyō matprasādēna prōllasadvāgvibhūtayaḥ |
madbhaktānāṁ vāgvibhūti pradānē viniyōjitāḥ || 29 ||

maccakrasya rahasyajñā mama nāmaparāyaṇāḥ |
mama stōtravidhānāya tasmādājñāpayāmi vaḥ || 30 ||

kurudhvamaṅkitaṁ stōtraṁ mama nāmasahasrakaiḥ |
yēna bhaktaiḥ stutāyā mē sadyaḥ prītiḥ parā bhavēt || 31 ||

śrī hayagrīva uvāca –
ityājñaptāstatō dēvyaśrśīdēvyā lalitāmbayā |
rahasyairnāmabhirdivyaiścakrusstōtramanuttamam || 32 ||

rahasyanāmasāhasramiti tadviśrutaṁ param |
tataḥ kadācitsadasi sthitvā siṁhāsanē:’mbikā || 33 ||

svasēvāvasaraṁ prādātsarvēṣāṁ kumbhasambhava |
sēvārthamāgatāstatra brahmāṇībrahmakōṭayaḥ || 34 ||

lakṣmīnārāyaṇānāṁ ca kōṭayassamupāgatāḥ |
gaurīkōṭisamētānāṁ rudrāṇāmapi kōṭayaḥ || 35 ||

mantriṇī daṇḍinīmukhyāssēvārthaṁ ca samāgatāḥ |
śaktayō vividhākārāstāsāṁ saṅkhyā na vidyatē || 36 ||

divyaughā mānavaughāśca siddhaughāśca samāgatāḥ |
tatra śrīlalitādēvī sarvēṣāṁ darśanaṁ dadau || 37 ||

tēṣu dr̥ṣṭvōpaviṣṭēṣu svē svē sthānē yathākramam |
tatra śrīlalitādēvīkaṭākṣākṣēpacōditāḥ || 38 ||

utthāya vaśinīmukhyā baddhāñjalipuṭāstadā |
astuvannāmasāhasraissvakr̥tairlalitāmbikām || 39 ||

śrutvā stavaṁ prasannābhūllalitā paramēśvarī |
tē sarvē vismayaṁ jagmuryētatra sadasi sthitāḥ || 40 ||

tataḥ prōvāca lalitā sadasyān dēvatāgaṇān |
mamājñayaiva vāgdēvyaścakrusstōtramanuttamam || 41 ||

aṅkitaṁ nāmabhirdivyairmama prītividhāyakaiḥ |
tatpaṭhadhvaṁ sadā yūyaṁ stōtraṁ matprītivr̥ddhayē || 42 ||

pravartayadhvaṁ bhaktēṣu mama nāmasāhasrakam |
idaṁ nāma sahasraṁ mē yō bhaktaḥ paṭhatē:’sakr̥t || 43 ||

sa mē priyatamō jñēyastasmai kāmān dadāmyaham |
śrīcakrē māṁ samabhyarcya japtvā pañcadaśākṣarīm || 44 ||

paścānnāmasahasraṁ mē kīrtayēnmama tuṣṭayē |
māmarcayatu vā mā vā vidyāṁ japatu vā na vā || 45 ||

kīrtayēnnāmasāhasramidaṁ matprītayē sadā |
matprītyā sakalān kāmān labhatē nātra samśayaḥ || 46 ||

tasmānnāmasahasraṁ mē kīrtayadhvaṁ sadādarāt |
iti śrī lalitēśānī śāsti dēvān sahānugān || 47 ||

tadājñayā tadārabhya brahmaviṣṇumahēśvarāḥ |
śaktayōmantriṇīmukhyā idaṁ nāmasahasrakam || 48 ||

paṭhanti bhaktyā satataṁ lalitāparituṣṭayē |
tasmādavaśyaṁ bhaktēna kīrtanīyamidaṁ munē || 49 ||

āvaśyakatvē hētustē mayā prōktō munīśvara |
idānīṁ nāmasāhasraṁ vakṣyāmi śraddhayā śr̥ṇu || 50 ||

iti śrī brahmāṇḍapurāṇē hayagrīvāgastyasaṁvādē lalitāsahasranāmapūrvabhāgō nāma prathamō:’dhyāyaḥ ||

Also Read:

Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top