Templesinindiainfo

Best Spiritual Website

Narasimha Satakam Lyrics in Hindi

Narasimha Satakam was Written by Sesappa Kavi

Narasimha Satakam Lyrics in Hindi:

001
सी. श्रीमनोहर । सुरा – र्चित सिन्धुगम्भीर ।
भक्तवत्सल । कोटि – भानुतेज ।
कञ्जनेत्र । हिरण्य – कश्यपान्तक । शूर ।
साधुरक्षण । शङ्ख – चक्रहस्त ।
प्रह्लाद वरद । पा – पध्वंस । सर्वेश ।
क्षीरसागरशायि । – कृष्णवर्ण ।
पक्षिवाहन । नील – भ्रमरकुन्तलजाल ।
पल्लवारुणपाद – पद्मयुगल ।

ते. चारुश्रीचन्दनागरु – चर्चिताङ्ग ।
कुन्दकुट्मलदन्त । वै – कुण्ठधाम ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

002
सी. पद्मलोचन । सीस – पद्यमुल् नी मीद
जेप्पबूनितिनय्य । – चित्तगिम्पु
गण यति प्रास ल – क्षणमु जूडगलेदु
पञ्चकाव्य श्लोक – पठन लेदु
अमरकाण्डत्रयं – बरसि चूडगलेदु
शास्त्रीय ग्रन्धमुल् – चदुवलेदु
नी कटाक्षम्बुन – ने रचिञ्चेद गानि
प्रज्ञ नायदि गादु – प्रस्तुतिम्प

ते. दप्पुगलिगिन सद्भक्ति – तक्कुवौने
चेऱकुनकु वङ्कपोयिन – चेडुने तीपु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

003
सी. नरसिंह । नी दिव्य – नाममन्त्रमुचेत
दुरितजालमु लन्नि – दोलवच्चु
नरसिंह । नी दिव्य – नाममन्त्रमुचेत
बलुवैन रोगमुल् – पापवच्चु
नरसिंह । नी दिव्य – नाममन्त्रमुचेत
रिपुसङ्घमुल संह – रिम्पवच्चु
नरसिंह । नी दिव्य – नाममन्त्रमुचेत
दण्डहस्तुनि बण्ट्ल – दरमवच्चु

ते. भलिर । ने नी महामन्त्र – बलमुचेत
दिव्य वैकुण्ठ पदवि सा – धिम्पवच्चु
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

004
सी. आदिनारायणा । – यनुचु नालुकतोड
बलुक नेर्चिनवारि – पादमुलकु
साष्टाङ्गमुग नम – स्कार मर्पण जेसि
प्रस्तुतिञ्चेदनय्य – बहुविधमुल
धरणिलो नरुलेन्त – दण्डिवारैननु
निन्नु गाननिवारि – ने स्मरिम्प
मेमु श्रेष्ठुल मञ्चु – मिदुकुचुञ्चेडिवारि
चेन्त जेरगनोनु – शेषशयन

ते. परम सात्विकुलैन नी – भक्तवरुल
दासुलकु दासुडनु जुमी – धात्रिलोन
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

005
सी. ऐश्वर्यमुलकु नि – न्ननुसरिम्पगलेदु
द्रव्य मिम्मनि वेण्ट – दगुललेदु
कनक मिम्मनि चाल – गष्टपेट्टगलेदु
पल्ल किम्मनि नोट – बलकलेदु
सोम्मु लिम्मनि निन्नु – नम्मि कोल्वगलेदु
भूमु लिम्मनि पेरु – पोगडलेदु
बलमु लिम्मनि निन्नु – ब्रतिमालगालेदु
पसुल निम्मनि पट्टु – पट्टलेदु

ते. नेनु गोरिन दोक्कटे – नीलवर्ण
चय्यननु मोक्षमिच्चिन – जालु नाकु
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

006
सी. मन्दुण्डननि नन्नु – निन्द चेसिननेमि?
ना दीनतनु जूचि – नव्व नेमि?
दूरभावमुलेक – तूलनाडिन नेमि?
प्रीतिसेयक वङ्क – बेट्ट नेमि?
कक्कसम्बुलु पल्कि – वेक्किरिञ्चिन नेमि?
तीव्रकोपमुचेत – दिट्ट नेमि?
हेच्चुमाटलचेत – नेम्मे लाडिन नेमि?
चेरि दापट गेलि – चेयनेमि?

ते. कल्पवृक्षम्बुवले नीवु – गल्ग निङ्क
ब्रजल लक्ष्यम्बु नाकेल? – पद्मनाभ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

007
सी. चित्तशुद्धिग नीकु – सेवजेसेदगानि
पुडमिलो जनुल मे – प्पुलकु गादु
जन्मपावनतकै – स्मरणजेसेद गानि
सरिवारिलो ब्रति – ष्थलकु गादु
मुक्तिकोसमु नेनु – म्रोक्कि वेडेदगानि
दण्डिभाग्यमु निमि – त्तम्बु गादु
निन्नु बोगडग विद्य – नेर्चितिनेकानि
कुक्षिनिण्डेडु कूटि – कोऱकु गादु

ते. पारमार्थिकमुनकु ने बाटुपडिति
गीर्तिकि नपेक्षपडलेदु – कृष्णवर्ण ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

008
सी. श्रवण रन्ध्रमुल नी – सत्कथल् पोगडङ्ग
लेश मानन्दम्बु – लेनिवाडु
पुण्यवन्तुलु निन्नु – बूजसेयग जूचि
भावमन्दुत्साह – पडनिवाडु
भक्तवर्युलु नी प्र – भावमुल् पोगडङ्ग
दत्परत्वमुलेक – तलगुवाडु
तनचित्तमन्दु नी – ध्यान मेन्नडु लेक
कालमन्तयु वृधा – गडपुवाडु

ते. वसुधलोनेल्ल व्यर्धुण्डु – वाडे यगुनु
मऱियु जेडुगाक येप्पुडु – ममतनोन्दि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

009
सी. गौतमीस्नानान – गडतेऱुद मटन्न
मोनसि चन्नील्ललो – मुनुगलेनु
तीर्थयात्रलचे गृ – तार्थु डौदमटन्न
बडलि नेमम्बु ले – नडपलेनु
दानधर्ममुल स – द्गतिनि जेन्दुदमन्न
घनमुगा नायोद्द – धनमुलेदु
तपमाचरिञ्चि सा – र्धकमु नोन्दुदमन्न
निमिषमैन मनस्सु – निलुपलेनु

ते. कष्टमुलकोर्व नाचेत – गादु निन्नु
स्मरणचेसेद ना यधा – शक्ति कोलदि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

010
सी. अर्थिवाण्ड्रकु नीक – हानि जेयुट कण्टे
देम्पुतो वसनाभि – दिनुट मेलु
आडुबिड्डलसोम्मु – लपहरिञ्चुट कण्टे
बण्ड गट्टुक नूत – बडुट मेलु
परुलकान्तल बट्टि – बल्मि गूडुट कण्टे
बडबाग्नि कीलल – बडुट मेलु
ब्रतुकजालक दोङ्ग – पनुलु चेयुट कण्टे
गोङ्गुतो मुष्टेत्तु – कोनुट मेलु

ते. जलजदलनेत्र नी भक्त – जनुलतोडि
जगडमाडेडु पनिकण्टे – जावु मेलु
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

011
सी. गार्दभम्बुन केल – कस्तूरि तिलकम्बु?
मर्कटम्बुन केल – मलयजम्बु?
शार्धूलमुनक केल – शर्करापूपम्बु?
सूकरम्बुन केल – चूतफलमु?
मार्जालमुन केल – मल्लेपुव्वुलबन्ति?
गुड्लगूबल केल – कुण्डलमुलु?
महिषानि केल नि – र्मलमैन वस्त्रमुल्?
बकसन्ततिकि नेल – पञ्जरम्बु?

ते. द्रोहचिन्तन जेसेडि – दुर्जनुलकु
मधुरमैनट्टि नीनाम – मन्त्रमेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

012
सी. पसरम्बु वञ्जैन – बसुलकापरि तप्पु
प्रजलु दुर्जनुलैन – प्रभुनि तप्पु
भार्य गय्यालैन – ब्राणनाधुनि तप्पु
तनयुडु दुष्टयिन – तण्ड्रि तप्पु
सैन्यम्बु चेदिरिन – सैन्यनाधुनि तप्पु
कूतुरु चेडुगैन – मात तप्पु
अश्वम्बु चेडुगैन – नारोहकुनि तप्पु
दन्ति दुष्टयिन मा – वन्तु तप्पु

ते. इट्टि तप्पुलेऱुङ्गक – यिच्चवच्चि
नटुल मेलगुदु रिप्पु डी – यवनि जनुलु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

013
सी. कोतिकि जलतारु – कुल्लायि येटिकि?
विरजाजि पूदण्ड – विधव केल?
मुक्किडितोत्तुकु – मुत्तेम्पु नत्तेल?
नद्द मेमिटिकि जा – त्यन्धुनकुनु?
माचकम्मकु नेल – मौक्तिकहारमुल्?
क्रूरचित्तुनकु स – द्गोष्ठु लेल?
ऱङ्कुबोतुकु नेल – बिङ्कम्पु निष्ठलु?
वावि येटिकि दुष्ट – वर्तनुनकु?

ते. माट निलुकड कुङ्करि – मोटु केल?
चेविटिवानिकि सत्कथ – श्रवण मेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

014
सी. मान्यम्बुलीय स – मर्धुडोक्कडु लेडु
मान्यमुल् चेऱुप स – मर्धु लन्त
येण्डिन यूल्लगो – डेऱिगिम्प डेव्वडु
बण्डिन यूल्लमु – ब्रभुवु लन्त
यितडु पेद यटञ्चु – नेऱिगिम्प डेव्वण्डु
कलवारि सिरु लेन्न – गलरु चाल
दनयालि चेष्टल – तप्पेन्न डेव्वडु
बेऱकान्त ऱङ्केन्न – बेद्द लन्त

ते. यिट्टि दुष्टुल कधिकार – मिच्चिनट्टि
प्रभुवु तप्पु लटञ्चुनु – बलुकवलेनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

015
सी. तल्लिगर्भमुनुण्डि – धनमु ते डेव्वडु
वेल्लिपोयेडिनाडु – वेण्टरादु
लक्षाधिकारैन – लवण मन्नमे कानि
मेऱुगु बङ्गारम्बु – म्रिङ्गबोडु
वित्त मार्जनजेसि – विऱ्ऱवीगुटे कानि
कूडबेट्टिन सोम्मु – तोडरादु
पोन्दुगा मऱुगैन – भूमिलोपल बेट्टि
दानधर्ममु लेक – दाचि दाचि

ते. तुदकु दोङ्गल कित्तुरो – दोरल कवुनो
तेने जुण्टीग लिय्यवा – तेरुवरुलकु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

016
सी. लोकमं देवडैन – लोभिमानवु डुन्न
भिक्ष मर्थिमि जेत – बेट्टलेडु
तानु बेट्टकयुन्न – तगवु पुट्टदुगानि
योरुलु पेट्टग जूचि – योर्वलेडु
दातदग्गऱ जेरि – तन मुल्ले चेडिनट्लु
जिह्वतो जाडीलु – चेप्पुचुण्डु
फलमु विघ्नम्बैन – बलु सन्तसमुनन्दु
मेलु कल्गिन जाल – मिणुकुचुण्डु

ते. श्रीरमानाथ । यिटुवण्टि – क्रूरुनकुनु
भिक्षुकुल शत्रुवनि – पेरु पेट्टवच्चु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

017
सी. तनुवुलो ब्राणमुल् = तरलिपोय्येडिवेल
नी स्वरूपमुनु ध्या – निञ्चुनतडु
निमिषमात्रमुलोन – निन्नु जेरुनु गानि
यमुनि चेतिकि जिक्कि – श्रमलबडडु
परमसन्तोषान – भजन जेसेडिवारि
पुण्य मेमनवच्चु – भोगिशयन
मोक्षमु नी दास – मुख्युल कगु गानि
नरक मेक्कडिदय्य – नलिननेत्र

ते. कमलनाभ नी महिमलु – गानलेनि
तुच्छुलकु मुक्तिदोरकुट – दुर्लभम्बु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

018
सी. नीलमेघश्याम । – नीवे तण्ड्रिवि माकु
कमलवासिनि मम्मु – गन्नतल्लि
नी भक्तवरुलन्त – निजमैन बान्धवुल्
नी कटाक्षमु मा क – नेकधनमु
नी कीर्तनलु माकु – लोक प्रपञ्चम्बु
नी सहायमु माकु – नित्यसुखमु
नी मन्त्रमे माकु – निष्कलङ्कपु विद्य
नी पद ध्यानम्बु – नित्यजपमु

ते. तोयजाताक्ष नी पाद – तुलसिदलमु
रोगमुल कौषधमु ब्रह्म – रुद्रविनुत.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

019
सी. ब्रतिकिनन्नाल्लु नी – भजन तप्पनु गानि
मरणकालमुनन्दु – मऱतुनेमो
यावेल यमदूत – लाग्रहम्बुन वच्चि
प्राणमुल् पेकलिञ्चि – पट्टुनपुडु
कफ वात पैत्यमुल् – गप्पगा भ्रमचेत
गम्प मुद्भवमन्दि – कष्टपडुचु
ना जिह्वतो निन्नु – नारायणा यञ्चु
बिलुतुनो श्रमचेत – बिलुवनो

ते. नाटि किप्पुडे चेतु नी – नामभजन
तलचेदनु, जेवि निडवय्य । – धैर्यमुगनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

020
सी. पाञ्चभौतिकमु दु – र्बलमैन कायं बि
देप्पुडो विडुचुट – येऱुकलेदु
शतवर्षमुलदाक – मितमु जेप्पिरि गानि
नम्मरा दामाट – नेम्मनमुन
बाल्यमन्दो मञ्चि – प्रायमन्दो लेक
मुदिमियन्दो लेक – मुसलियन्दो
यूरनो यडविनो – युदकमध्यमुननो
येप्पुडो विडुचुट – येक्षणम्बो

ते. मरणमे निश्चयमु बुद्धि – मन्तुडैन
देहमुन्नन्तलो मिम्मु – देलियवलयु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

021
सी. तल्लिदण्ड्रुलु भार्य – तनयु लाप्तुलु बाव
मऱदु लन्नलु मेन – मामगारु
घनमुगा बन्धुवुल् – गल्गिनप्पटिकैन
दानु दर्लग वेण्ट – दगिलि रारु
यमुनि दूतलु प्राण – मपगरिञ्चुक पोग
ममततो बोराडि – मान्पलेरु
बलग मन्दऱु दुःख – पडुट मात्रमे कानि
यिञ्चुक यायुष्य – मिय्यलेरु

ते. चुट्टमुलमीदि भ्रमदीसि – चूर जेक्कि
सन्ततमु मिम्मु नम्मुट – सार्थकम्बु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

022
सी. इभराजवरद । नि – न्नेन्त बिल्चिनगानि
माऱु पल्क वदेमि – मौनितनमो?
मुनिजनार्चित । निन्नु – म्रोक्कि वेडिनगानि
कनुल जूड वदेमि – गडुसुदनमो?
चाल दैन्यमुनोन्दि – चाटु चोच्चिनगानि
भाग्य मिय्य वदेमि – प्रौढतनमो?
स्थिरमुगा नीपाद – सेव जेसेद नन्न
दोरकजाल वदेमि – धूर्ततनमो?

ते. मोक्षदायक । यिटुवण्टि – मूर्खजनुनि
कष्टपेट्टिन नीकेमि – कडुपुनिण्डु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

023
सी. नीमीद कीर्तनल् – नित्यगानमु जेसि
रम्यमोन्दिम्प ना – रदुडगानु
सावधानमुग नी – चरण पङ्कज सेव
सलिपि मेप्पम्पङ्ग – शबरिगानु
बाल्यमप्पटिनुण्डि – भक्ति नीयन्दुन
गलुगनु ब्रह्लाद – घनुडगानु
घनमुगा नीमीदि – ग्रन्थमुल् गल्पिञ्चि
विनुतिसेयनु व्यास – मुनिनिगानु

ते. साधुडनु मूर्खमति मनु – ष्याधमुडनु
हीनुडनु जुम्मि नीवु – न न्नेलुकोनुमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

024
सी. अतिशयम्बुग गल्ल – लाडनेर्चितिगानि
पाटिगा सत्यमुल् – पलुकनेर
सत्कार्य विघ्नमुल् – सलुप नेर्चितिगानि
यिष्ट मोन्दग निर्व – हिम्पनेर
नोकरि सोम्मुकु दोसि – लोग्ग नेर्चितिगानि
चेलुवुगा धर्मम्बु – सेयनेर
धनमु लिय्यङ्ग व – द्दनग नेर्चितिगानि
शीघ्र मिच्चेडुनट्लु – चेप्पनेर

ते. बङ्कजाताक्ष । ने नति – पातकुडनु
दप्पुलन्नियु क्षमियिम्प – दण्ड्रि वीवे ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

025
सी. उर्विलो नायुष्य – मुन्न पर्यन्तम्बु
माय संसारम्बु – मरगि नरुडु
सकल पापमुलैन – सङ्ग्रहिञ्चुनु गानि
निन्नु जेरेडि युक्ति – नेर्वलेडु
तुदकु गालुनियोद्दि – दूत लिद्दऱु वच्चि
गुञ्जुक चनि वारु – ग्रुद्दुचुण्ड
हिंस कोर्वग लेक – येड्चि गन्तुलुवेसि
दिक्कु लेदनि नाल्गु – दिशलु चूड

ते. दन्नु विडिपिम्प वच्चेडि – धन्यु डेडि
मुन्दु नीदासुडै युन्न – मुक्ति गलुगु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

026
सी. अधिक विद्यावन्तु – लप्रयोजकुलैरि
पूर्णशुण्ठलु सभा – पूज्युलैरि
सत्यवन्तुलमाट – जन विरोधम्बाये
वदरुबोतुलमाट – वासिकेक्के
धर्मवादनपरुल् – दारिद्र्यमोन्दिरि
परमलोभुलु धन – प्राप्तुलैरि
पुण्यवन्तुलु रोग – भूत पीडितुलैरि
दुष्टमानवुलु व – र्धिष्णुलैरि

ते. पक्षिवाहन । मावण्टि – भिक्षुकुलकु
शक्तिलेदाये निक नीवे – चाटु माकु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

027
सी. भुजबलम्बुन बेद्द – पुलुल जम्पगवच्चु
पामुकण्ठमु जेत – बट्टवच्चु
ब्रह्म राक्षसकोट्ल – बाऱद्रोलगवच्चु
मनुजुल रोगमुल् – मान्पवच्चु
जिह्व किष्टमुगानि – चेदु म्रिङ्गगवच्चु
बदनु खड्गमु चेत – नदमवच्चु
गष्टमोन्दुचु मुण्ड्ल – कम्पलो जोरवच्चु
दिट्टुबोतुल नोल्लु – कट्टवच्चु

ते. बुडमिलो दुष्टुलकु ज्ञान – बोध तेलिपि
सज्जनुल जेयले डेन्त – चतुरुदैन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

028
सी. अवनिलोगल यात्र – लन्नि चेयगवच्चु
मुख्युडै नदुलन्दु – मुनुगवच्चु
मुक्कुपट्टुक सन्ध्य – मोनसि वार्वगवच्चु
दिन्नगा जपमाल – द्रिप्पवच्चु
वेदाल कर्थम्बु – विऱिचि चेप्पगवच्चु
श्रेष्ठ् क्रतुवु लेल्ल – जेयवच्चु
धनमु लक्षलु कोट्लु – दानमिय्यगवच्चु
नैष्ठिकाचारमुल् – नडुपवच्चु

ते. जित्त मन्यस्थलम्बुन – जेरकुण्ड
नी पदाम्भोजमुलयन्दु – निलपरादु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

029
सी. कर्णयुग्ममुन नी – कथलु सोकिनजालु
पेद्द पोगुल जोल्लु – पेट्टिनट्लु
चेतु लेत्तुचु बूज – सेयगल्गिनजालु
तोरम्पु कडियालु – दोडिगिनट्लु
मोनसि मस्तकमुतो – म्रोक्क गल्गिनजालु
चेलुवमैन तुरायि – चेक्किनट्लु
गलमु नोव्वग निन्नु – बलुक गल्गिनजालु
विन्तगा गण्ठीलु – वेसिनट्लु

ते. पूनि निनु गोल्चुटे सर्व – भूषणम्बु
लितर भूषणमुल निच्च – गिम्पनेल.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

030
सी. भुवनरक्षक । निन्नु – बोगडनेरनि नोरु
व्रज कगोचरमैन – पाडुबोन्द
सुरवरार्चित । निन्नु – जूडगोरनि कनुल्
जलमुलोपल नेल्लि – सरपुगुण्ड्लु
श्रीरमाधिम । नीकु – सेवजेयनि मेनु
कूलि कम्मुडुवोनि – कोलिमितित्ति
वेड्कतो नीकथल् – विननि कर्णमुलैन
गठिनशिलादुल – गलुगु तोललु

ते. पद्मलोचन नीमीद – भक्तिलेनि
मानवुडु रेण्डुपादाल – महिषमय्य.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

031
सी. अतिविद्यनेर्चुट – अन्नवस्त्रमुलके
पसुल नार्जिञ्चुट – पालकोऱके
सतिनि बेण्ड्लाडुट – संसार सुखमुके
सुतुल बोषिञ्चुट – गतुलकोऱके
सैन्यमुल् गूर्चुट – शत्रुजयमुनके
सामु नेर्चुटलेल्ल – चावुकोऱके
दानमिच्चुटयु मुं – दटि सञ्चितमुनके
घनमुगा जदुवुट – कडुपु कोऱके

ते. यितर कामम्बु गोरक – सततमुगनु
भक्ति नीयन्दु निलुपुट – मुक्ति कोऱके
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

032
सी. धरणिलो वेयेण्ड्लु – तनुवु निल्वगबोदु
धन मेप्पटिकि शाश्व – तम्बु गादु
दारसुतादुलु – तनवेण्ट रालेरु
भ्रुत्युलु मृतिनि द – प्पिम्पलेरु
बन्धुजालमु तन्नु – ब्रतिकिञ्चुकोलेरु
बलपराक्रम मेमि – पनिकि रादु
घनमैन सकल भा – ग्यं बेन्त गल्गिन
गोचिमात्रम्बैन – गोनुचुबोडु

ते. वेऱ्ऱि कुक्कल भ्रमलन्नि – विडिचि निन्नु
भजन जेसेडिवारिकि – बरमसुखमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

033
सी. नरसिंह । नाकु दु – र्णयमुले मेण्डाये
सुगुण मोक्कटिलेदु – चूड जनिन
नन्यकान्तल मीद – नाश मानगलेनु
नोरुल क्षेममु चूचि – योर्वलेनु
इटुवण्टि दुर्बुद्धु – लिन्नि ना कुन्नवि
नेनु जेसेडिवन्नि – नीचकृतुलु
नावण्टि पापिष्ठि – नरुनि भूलोकान
बुट्टजेसिति वेल – भोगिशयन ।

ते. अब्जदलनेत्र । नातण्ड्रि – वैन फलमु
नेरमुलु गाचि रक्षिम्पु – नीवे दिक्कु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

034
सी. धीरत बरुल निं – दिम्प नेर्चिति गानि
तिन्नगा निनु ब्रस्तु – तिम्पनैति
बोरुगु कामिनुलन्दु – बुद्धि निल्पिति गानि
निन्नु सन्ततमु ध्या – निम्पनैति
बेरिकिमुच्चट लैन – मुरिसि विण्टिनिगानि
येञ्चि नीकथ लाल – किञ्चनैति
गौतुकम्बुन बात – कमु गडिञ्चितिगानि
हेच्चु पुण्यमु सङ्ग्र – हिम्पनैति

ते. नवनिलो नेनु जन्मिञ्चि – नन्दु केमि
सार्थकमु गानरादाये – स्वल्पमैन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

035
सी. अन्त्यकालमुनन्दु – नायासमुन निन्नु
दलतुनो तलपनो – तलतु निपुडे
नरसिंह । नरसिंह । – नरसिंह । लक्ष्मीश ।
दानवान्तक । कोटि – भानुतेज ।
गोविन्द । गोविन्द । – गोविन्द । सर्वेश ।
पन्नगाधिपशायि । – पद्मनाभ ।
मधुवैरि । मधुवैरि । – मधुवैरि । लोकेश ।
नीलमेघशरीर । निगमविनुत ।

ते. ई विधम्बुन नीनाम – मिष्टमुगनु
भजनसेयुचु नुन्दु ना – भावमन्दु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

036
सी. आयुरारोग्य पु – त्रार्थ सम्पदलन्नि
कलुगजेसेडि भार – कर्त वीवे
चदुवु लेस्सग नेर्पि – सभलो गरिष्ठाधि
कार मोन्दिञ्चेडि – घनुड वीवे
नडक मञ्चिदि पेट्टि – नरुलु मेच्चेडुनट्टि
पेरु रप्पिञ्चेडि – पेद्द वीवे
बलुवैन वैराग्य – भक्तिज्ञानमुलिच्चि
मुक्ति बोन्दिञ्चेडु – मूर्ति वीवे

ते. अवनिलो मानवुल कन्नि – यासलिच्चि
व्यर्थुलनु जेसि तेलिपेडि – वाड वीवे.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

037
सी. काय मेन्त भयान – गापाडिननुगानि
धात्रिलो नदि चूड – दक्क बोदु
एवेल नेरोग – मेमरिञ्चुनो? सत्त्व
मोन्दङ्ग जेयु ने – चन्दमुननु
औषधम्बुलु मञ्चि – वनुभविञ्चिन गानि
कर्म क्षीणम्बैन गानि – विडदु;
कोटिवैद्युलु गुम्पु – गूडिवच्चिन गानि
मरण मय्येडु व्याधि – मान्पलेरु

ते. जीवुनि प्रयाणकालम्बु – सिद्धमैन
निलुचुना देह मिन्दोक्क – निमिषमैन?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

038
सी. जन्दे मिम्पुग वेसि – सन्ध्य वार्चिन नेमि
ब्रह्म मन्दक काडु – ब्राह्मणुण्डु
तिरुमणि श्रीचूर्ण – गुरुरेख लिडिननु
विष्णु नोन्दक काडु – वैष्णवुण्डु
बूदिनि नुदुटनु – बूसिकोनिन नेमि
शम्भु नोन्दक काडु – शैवजनुडु
काषाय वस्त्रालु – गट्टि कप्पिन नेमि
याश पोवक काडु – यतिवरुण्डु

ते. एन्नि लौकिकवेषालु – गट्टुकोनिन
गुरुनि जेन्दक सन्मुक्ति – दोरकबोदु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

039
सी. नरसिंह । ने निन्नु – नम्मिनन्दुकु जाल
नेनरु नायन्दुञ्चु – नेम्मनमुन
नन्नि वस्तुवुलु नि – न्नडिगि वेसटपुट्टे
निङ्कनैन गटाक्ष – मिय्यवय्य
सन्तसम्बुन नन्नु – स्वर्गमन्दे युञ्चु
भूमियन्दे युञ्चु – भोगशयन ।
नयमुगा वैकुण्ठ – नगरमन्दे युञ्चु
नरकमन्दे युञ्चु – नलिननाभ ।

ते. एचट नन्नुञ्चिननुगानि – येपुडु निन्नु
मऱचि पोकुण्ड नीनाम – स्मरणनोसगु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

040
सी. देह मुन्नवऱकु – मोहसागरमन्दु
मुनुगुचुन्दुरु शुद्ध – मूढजनुलु
सललितैश्वर्यमुल् – शाश्वतं बनुकोनि
षड्भ्रमलनु मान – जाल रेवरु
सर्वकालमु माय – संसार बद्धुलै
गुरुनि कारुण्यम्बु गोरुकोनरु
ज्ञान भक्ति विरक्तु – लैन पेद्दल जूचि
निन्द जेयक – तामु निलुवलेरु

ते. मत्तुलैनट्टि दुर्जाति – मनुजुलेल्ल
निन्नु गनलेरु मोदटिके – नीरजाक्ष.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

041
सी. इललोन ने जन्म – मेत्तिनप्पटिनुण्डि
बहु गडिञ्चितिनय्य – पातकमुलु
तेलिसि चेसिति गोन्नि – तेलियजालक चेसि
बाध नोन्दिति नय्य – पद्मनाभ
अनुभविञ्चेडु नप्पु – दति प्रयासम्बञ्चु
ब्रजलु चेप्पग जाल – भयमु गलिगे
नेगिरि पोवुटकुनै – ये युपायम्बैन
जेसि चूतमटन्न – जेतगादु

ते. सूर्यशशिनेत्र । नीचाटु – जोच्चि नानु
कलुषमुलु द्रुञ्चि नन्नेलु – कष्टमनक.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

042
सी. तापसार्चित । नेनु – पापकर्मुडनञ्चु
नाकु वङ्कलबेट्ट – बोकुचुम्मि
नाटिकि शिक्षलु – नन्नु चेयुटकण्टे
नेडु सेयुमु नीवु – नेस्तमनक
अतिभयङ्करुलैन – यमदूतलकु नन्नु
नोप्पगिम्पकु मय्य – युरगशयन ।
नी दासुलनु बट्टि – नीवु दण्डिम्पङ्ग
वद्दु वद्दन रेन्त – पेद्दलैन

ते. दण्ड्रिवै नीवु परपीड – दगुलजेय
वासिगल पेरु कपकीर्ति – वच्चुनय्य.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

043
सी. धरणिलोपल नेनु – तल्लिगर्भमुनन्दु
बुट्टिनप्पटिनुण्डि – पुण्यमेऱुग
नेकादशीव्रतं – बेन्न डुण्डुग लेदु
तीर्थयात्रलकैन – दिरुगलेदु
पारमार्थिकमैन – पनुलु चेयगलेदु
भिक्ष मोक्कनिकैन – बेट्टलेदु
ज्ञानवन्तुलकैन – बूनि म्रोक्कगलेदु
इतर दानमुलैन – निय्यलेदु

ते. नलिनदलनेत्र । निन्नु ने – नम्मिनानु
जेरि रक्षिम्पवे नन्नु – शीघ्रमुगनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

044
सी. अडविपक्षुल केव्व – डाहार मिच्चेनु
मृगजाति केव्वडु – मेतबेट्टे
वनचरादुलकु भो – जन मेव्व डिप्पिञ्चे
जेट्ल केव्वडु नील्लु – चेदिपोसे
स्त्रीलगर्भम्बुन – शिशुवु नेव्वडु पेञ्चे
फणुल केव्वडु पोसे – बरग बालु
मधुपालि केव्वडु – मकरन्द मोनरिञ्चे
बसुल मेव्व डोसङ्गे – बच्चिपूरि

ते. जीवकोट्लनु बोषिम्प – नीवेकानि
वेऱे योक दात लेडय्य – वेदकिचूड.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

045
सी. दनुजारि । नावण्टि – दासजालमु नीकु
कोटि सङ्ख्य गलारु – कोदुव लेदु
बण्ट्लसन्दडिवल्ल – बहुपराकै नन्नु
मऱचि पोकुमु भाग्य – महिमचेत
दण्डिगा भ्रुत्युलु – दगिलि नीकुण्डङ्ग
बक्कबं टेपाटि – पनिकि नगुनु?
नीवु मेच्चेडि पनुल् – नेनु जेयगलेक
यिन्त वृथाजन्म – मेत्तिनानु

ते. भूजनुललोन ने नप्र – योजकुडनु
गनुक नी सत्कटाक्षम्बु – गलुगजेयु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

046
सी. कमललोचन । नन्नु – गन्नतण्ड्रिविगान
निन्नु नेमऱकुण्टि – नेनु विडक
युदरपोषणकुनै – योकरि ने नाशिम्प
नेर ना कन्नम्बु – नीवु नडपु
पेट्टले नण्टिवा – पिन्न पेद्दललोन
दगवु किप्पुडु दीय – दलचिनानु
धनमु भारम्बैन – दलकिरीटमु नम्मु
कुण्डलम्बुलु पैडि – गोलुसु लम्मु

ते. कोसकु नी शङ्ख चक्रमुल् – कुदुवबेट्टि
ग्रासमु नोसङ्गि पोषिञ्चु – कपटमुडिगि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

047
सी. कुवलयश्याम । नी – कोलुवु चेसिन नाकु
जीत मेन्दुकु मुट्ट – जेप्पवैति
मञ्चिमाटलचेत – गोञ्चेमिय्यगलेवु
कलहमौ निक जुम्मि – खण्डितमुग
नीवु साधुवु गान – निन्त पर्यन्तम्बु
चनवुचे निन्नाल्लु – जरुपवलसे
निक ने सहिम्प नी – विपुडु नन्नेमैन
शिक्ष चेसिन जेयु – सिद्धमयिति

ते. नेडु करुणिम्पकुण्टिवा – निश्चयमुग
देगबडिति चूडु नीतोड – जगडमुनकु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

048
सी. हरि । नीकु बर्यङ्क – मैन शेषुडु चाल
बवनमु भक्षिञ्चि – ब्रतुकुचुण्डु
ननुवुगा नीकु वा – हनमैन खगराजु
गोप्पपामुनु नोट – गोऱुकुचुण्डु
अदिगाक नी भार्य – यैन लक्ष्मीदेवि
दिनमु पेरण्टम्बु – दिरुगुचुण्डु
निन्नु भक्तुलु पिल्चि – नित्यपूजलु चेसि
प्रेम बक्वान्नमुल् – पेट्टुचुण्ड्रु

ते. स्वस्थमुग नीकु ग्रासमु – जरुगुचुण्डु
गासु नी चेति दोकटैन – गादु व्ययमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

049
सी. पुण्डरीकाक्ष । ना – रेण्डु कन्नुल निण्ड
निन्नु जूचेडि भाग्य – मेन्नडय्य
वासिगा ना मनो – वांछ दीरेडुनट्लु
सोगसुगा नीरूपु – चूपवय्य
पापकर्मुनि कण्ट – बडकपोवुदमञ्चु
बरुषमैन प्रतिज्ञ – बट्टिनावे?
वसुधलो बतित पा – वनुड वी वञ्चु ने
बुण्यवन्तुलनोट – बोगड विण्टि

ते. नेमिटिकि विस्तरिञ्चे नी – किन्त कीर्ति
द्रोहिनैननु ना कीवु – दोरकरादे?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

050
सी. पच्चि चर्मपु दित्ति – पसलेदु देहम्बु
लोपल नन्तट – रोय रोत
नरमुलु शल्यमुल् – नवरन्ध्रमुलु रक्त
मांसम्बु कण्डलु – मैल तित्ति
बलुवैन येण्ड वा – नल कोर्व दिन्तैन
दालले दाकलि – दाहमुलकु
सकल रोगमुलकु – संस्थानमे युण्डु
निलुव दस्थिरमैन – नीटिबुग्ग

ते. बोन्दिलो नुण्डु प्राणमुल् – पोयिनन्त
गाटिके गानि कोऱगादु – गव्वकैन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

051
सी. पलुरोगमुलकु नी – पादतीरमे कानि
वलपु मन्दुलु नाकु – वलदु वलदु
चेलिमि सेयुचु नीकु – सेव जेसेद गान
नी दासकोटिलो – निलुपवय्य
ग्रहभयम्बुनकु ज – क्रमु दलचेदगानि
घोररक्षलु गट्ट – गोरनय्य
पामुकाटुकु निन्नु – भजन जेसेदगानि
दानि मन्त्रमु नेनु – तलपनय्य

ते. दोरिकितिवि नाकु दण्डि वै – द्युडवु नीवु
वेयिकष्टालु वच्चिनन् – वेऱवनय्य.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

052
सी. कूटिकोसरमु ने – गोऱगानि जनुलचे
बलुगद्दरिम्पुलु – पडगवलसे?
दार सुत भ्रम – दगिलियुण्डगगदा
देशदेशमुलेल्ल – दिरुगवलसे?
बेनु दरिद्रत पैनि – बेनगियुण्डगगदा
चेरि नीचुलसेव – चेयवलसे?
नभिमानमुलु मदि – नण्टियुण्डगगदा
परुल जूचिन भीति – पडगवलसे?

ते. निटुल संसारवारिधि – नीदलेक
वेयिविधमुल निन्नु ने – वेडुकोण्टि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

053
सी. साधु सज्जनुलतो – जगडमाडिन गीडु
कवुलतो वैरम्बु – गाञ्च गीडु
परम दीनुल जिक्क – बट्टि कोट्टिन गीडु
भिक्षगाण्ड्रनु दुःख – पेट्ट गीडु
निरुपेदलनु जूचि – निन्दजेसिन गीडु
पुण्यवन्तुल दिट्ट – बोसगु गीडु
सद्भक्तुलनु दिर – स्कारमाडिन गीडु
गुरुनि द्रव्यमु दोचु – कोनिन गीडु

ते. दुष्टकार्यमु लोनरिञ्चु – दुर्जनुलकु
घनतरम्बैन नरकम्बु – गट्टिमुल्ले.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

054
सी. परुलद्रव्यमुमीद – भ्रान्ति नोन्दिनवाडु
परकान्तल नपेक्ष – पडेडुवाडु
अर्थुल वित्तम्बु – लपहरिञ्चेडुवाडु
दानमिय्यङ्ग व – द्दनेडिवाडु
सभललोपल निल्चि – चाडिचेप्पेडिवाडु
पक्षपु साक्ष्यम्बु – पलुकुवाडु
विष्णुदासुल जूचि – वेक्किरिञ्चेडिवाडु
धर्मसाधुल दिट्ट – दलचुवाडु

ते. प्रजल जन्तुल हिंसिञ्चु – पातकुण्डु
कालकिङ्कर गदलचे – गष्टमोन्दु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

055
सी. नरसिंह । ना तण्ड्रि – नन्नेलु नन्नेलु
कामितार्थमु लिच्चि – कावु कावु
दैत्यसंहार । चाल – दययुञ्चु दययुञ्चु
दीनपोषक । नीवे – दिक्कु दिक्कु
रत्नभूषितवक्ष । – रक्षिञ्चु रक्षिञ्चु
भुवनरक्षक । नन्नु – ब्रोवु ब्रोवु
मारकोटिसुरूप । – मन्निञ्चु मन्निञ्चु
पद्मलोचन । चेयि – पट्टु पट्टु

ते. सुरविनुत । नेनु नीचाटु – जोच्चिनानु
ना मोऱालिञ्चि कडतेर्चु – नागशयन ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

056
सी. नी भक्तुलनु गनुल् – निण्ड जूचियु रेण्डु
चेतुल जोहारु – सेयुवाडु
नेर्पुतो नेवरैन – नी कथल् चेप्पङ्ग
विनयमन्दुचु जाल – विनेडुवाडु
तन गृहम्बुनकु नी – दासुलु रा जूचि
पीटपै गूर्चुण्ड – बेट्टुवाडु
नीसेवकुल जाति – नीतु लेन्नक चाल
दासोह मनि चेर – दलचुवाडु

ते. परमभक्तुण्डु धन्युण्डु – भानुतेज ।
वानि गनुगोन्न बुण्यम्बु – वसुधलोन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

057
सी. पक्षिवाहन । नेनु – ब्रतिकिनन्निदिनालु
कोण्डेगाण्ड्रनु गूडि – कुमतिनैति
नन्नवस्त्रमु लिच्चि – यादरिम्पुमु नन्नु
गन्नतण्ड्रिवि नीवे – कमलनाभ ।
मरण मय्येडिनाडु – ममततो नीयोद्दि
बण्ट्ल दोलुमु मुन्दु – ब्रह्मजनक ।
इनजभटावलि – यीडिचिकोनिपोक
करुणतो नायोद्द – गाव लुञ्चु

ते. कोसकु नी सन्निधिकि बिल्चु – कोनियु नीकु
सेवकुनि जेसिकोनवय्य – शेषशयन ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

058
सी. निगमादिशास्त्रमुल् – नेर्चिन द्विजुडैन
यज्ञकर्तगु सोम – याजियैन
धरणिलोपल ब्रभा – त स्नानपरुडैन
नित्यसत्कर्मादि – निरतुडैन
नुपवास नियमम्बु – लोन्दु सज्जनुडैन
गाविवस्त्रमुगट्टु – घनुडुनैन
दण्डिषोडशमहा – दानपरुण्डैन
सकल यात्रलु सल्पु – सरसुडैन

ते. गर्वमुन गष्टपडि निन्नु – गानकुन्न
मोक्षसाम्राज्य मोन्दडु – मोहनाङ्ग ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

059
सी. पञ्जरम्बुन गाकि – बट्टि युञ्चिन लेस्स
पलुकुने विन्तैन – चिलुकवलेनु?
गार्दभम्बुनु देच्चि – कल्लेमिम्पुगवेय
दिरुगुने गुऱ्ऱम्बु – तीरुगानु?
एनुपपोतुनु माव – टी डु शिक्षिञ्चिन
नडचुने मदवार – णम्बुवलेनु?
पेद्दपिट्टनु मेत – बेट्टि पेञ्चिन ग्रोव्वि
सागुने वेटाडु – डेगवलेनु?

ते. कुजनुलनु देच्चि नी सेव – कोऱकु बेट्ट
वांछतो जेतुरे भक्त – वरुलवलेनु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

060
सी. नीकु दासुड नण्टि – निन्नु नम्मुकयुण्टि
गान नापै नेडु – करुणजूडु
दोसिलोग्गिति नीकु – द्रोह मेन्नगबोकु
पद्मलोचन । नेनु – परुडगानु
भक्ति नीपै नुञ्चि – भजन जेसेद गानि
परुल वेडनु जुम्मि – वरमु लिम्मु
दण्डिदातवु नीवु – तडवुसेयक कावु
घोरपातकराशि – गोट्टिवैचि

ते. शीघ्रमुग गोर्कु लीडेर्चु – चिन्त दीर्चु
निरतमुग नन्नु बोषिञ्चु – नेनरु नुञ्चु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

061
सी. विद्य नेर्चिति नञ्चु – विऱ्ऱवीगगलेदु
भाग्यवन्तुड नञ्चु – बलुकलेदु
द्रव्यवन्तुड नञ्चु – दऱचु निक्कगलेदु
निरतदानमुलैन – नेऱपलेदु
पुत्रवन्तुड नञ्चु – बोगडुचुण्डगलेदु
भ्रुत्यवन्तुड नञ्चु – बोगडलेदु
शौर्यवन्तुड नञ्चु – सन्तसिम्पगलेदु
कार्यवन्तुड नञ्चु – गडपलेदु

ते. नलुगुरिकि मेप्पुगानैन – नडुवलेदु
नलिनदलनेत्र । निन्नु ने – नम्मिनानु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

062
सी. अतिलोभुलनु भिक्ष – मडुगबोवुट रोत
तनद्रव्य मोकरिण्ट – दाच रोत
गुणहीनु डगुवानि – कोलुवु गोल्चुट रोत
योरुल पञ्चलक्रिन्द – नुण्ड रोत
भाग्यवन्तुनितोड – बन्तमाडुट रोत
गुऱिलेनि बन्धुल – गूड रोत
आदायमुलु लेक – यप्पुदीयुट रोत
जार चोरुल गूडि – चनुट रोत

ते. यादिलक्ष्मीश । नीबण्ट – नैतिनय्य ।
यिङ्क नेडबासि जन्मम्बु – लेत्त रोत.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

063
सी. वेऱ्ऱिवानिकि नेल – वेदाक्षरम्बुलु?
मोटुवानिकि मञ्चि – पाट लेल?
पसुलकापरि केल – परतत्त्वबोधलु?
विटकानि केटिको – विष्णुकथलु?
वदरु शुण्ठल केल – व्रात पुस्तकमुलु?
तिरुगु द्रिम्मरि केल – देवपूज?
द्रव्यलोभिकि नेल – धातृत्व गुणमुलु?
दोङ्गबण्टुकु मञ्चि – सङ्ग तेल?

ते. क्रूरजनुलकु नीमीद – गोरि केल?
द्रोहि पापात्मुनकु दया – दुःख मेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

064
सी. ना तण्ड्रि नादात – नायिष्टदैवमा
नन्नु मन्ननसेयु – नारसिंह ।
दययुञ्चु नामीद – दप्पुलन्नि क्षमिञ्चु
निगमगोचर । नाकु – नीवे दिक्कु
ने दुरात्मुड नञ्चु – नीमनम्बुन गोप
गिम्पबोकुमु स्वामि । – केवलमुग
मुक्तिदायक नीकु – म्रोक्किनन्दुकु नन्नु
गरुणिञ्चि रक्षिञ्चु – कमलनाभ ।

ते. दण्डिदोर वञ्चु नीवेण्ट – दगिलिनानु
नेडु प्रत्यक्षमै नन्नु – निर्वहिम्पु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

065
सी. वेमाऱु नीकथल् – विनुचु नुण्डेडिवाडु
परुल मुच्चटमीद – भ्रान्ति पडडु
अगणितम्बुग निन्नु – बोगड नेर्चिनवाडु
चेड्डमाटलु नोट – जेप्पबोडु
आसक्तिचेत नि – न्ननुसरिञ्चेडिवाडु
धनमदान्धुलवेण्ट – दगुल बोडु
सन्तसम्बुन निन्नु – स्मरणजेसेडिवाडु
चेलगि नीचुलपेरु – दलपबोडु

ते. निन्नु नम्मिन भक्तुण्डु – निश्चयमुग
गोरि चिल्लर वेल्पुल – गोल्वबोडु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

066
सी. ने नेन्त वेडिन – नी केल दयरादु?
पलुमाऱु पिलिचिन – बलुक वेमि?
पलिकिन नी कुन्न – पद वेमिबोवु? नी
मोमैन बोडचूप – वेमि नाकु?
शरणु जोच्चिनवानि – सवरिम्पवले गाक
परिहरिञ्चुट नीकु – बिरुदु गादु
नीदासुलनु नीवु – निर्वहिम्पक युन्न
बरु लेव्व रगुदुरु – पङ्कजाक्ष ।

ते. दात दैवम्बु तल्लियु – दण्ड्रि वीवे
नम्मियुन्नानु नीपाद – नलिनमुलनु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

067
सी. वेदमुल् चदिवेडु – विप्रवर्युण्डैन
रणमु साधिञ्चेडु – राजेयैन
वर्तककृषिकुडौ – वैश्यमुख्युण्डैन
बरिचगिञ्चेडु शूद्र – वर्युडयिन
मेच्चुखड्गमु बट्टि – मेऱयु म्लेच्छुण्डैन
ब्रजल कक्कऱपडु – रजकुडैन
चर्म मम्मेडि हीन – चण्डालनरुडैन
नी महीतलमन्दु – नेव्वडैन

ते. निन्नु गोनियाडुचुण्डेना – निश्चयमुग
वाडु मोक्षाधिकारि यी – वसुधलोन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

068
सी. सकलविद्यलु नेर्चि – सभ जयिम्पगवच्चु
शूरुडै रणमन्दु – बोरवच्चु
राजराजै पुट्टि – राज्य मेलगवच्चु
हेम गोदानम्बु – लिय्यवच्चु
गगनमं दुन्न चु – क्कल नेञ्चगावच्चु
जीवरासुल पेल्लु – चेप्पवच्चु
नष्टाङ्गयोगमु – लभ्यसिम्पगवच्चु
मेक रीतिग नाकु – मेसववच्चु

ते. तामरसगर्भ हर पुरं – दरुलकैन
निन्नु वर्णिम्प दरमौने – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

069
सी. नरसिंह । नीवण्टि – दोरनु सम्पादिञ्चि
कुमति मानवुल ने – गोल्वजाल
नेक्कु वैश्वर्यम्बु – लिय्यलेकुन्ननु
बोट्टकुमात्रमु – पोयरादे?
घनमुगा दिदि नीकु – करवुन बोषिम्प
गष्ट मेन्तटि स्वल्प – कार्यमय्य?
पेट्टजालक येल – भिक्षमेत्तिञ्चेदु
नन्नु बीदनु जेसि – ना वदेमि?

ते. अमल । कमलाक्ष । ने निट्लु – श्रमपडङ्ग
गन्नुलकु बण्डुवै नीकु – गानबडुने?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

070
सी. वनरुहनाभ । नी – वङ्क जेरिति नेनु
गट्टिगा ननु गावु – कावु मनुचु
वच्चिनन्दुकु वेग – वरमु लिय्यककानि
लेवबोयिन निन्नु – लेवनिय्य
गूर्चुण्डबेट्टि नी – कोङ्गु गट्टिग बट्टि
पुच्चुकोन्दुनु जूडु – भोगिशयन ।
यीवेल नी कड्ड – मेवरु वच्चिनगानि
वारिकैननु लोङ्गि – वडकबोनु

ते. गोपगाडनु नीवु ना – गुणमु तेलिसि
यिप्पुडे नन्नु रक्षिञ्चि – येलुकोम्मु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

071
सी. प्रह्लादु डेपाटि – पैडि कानुक लिच्चे?
मदगजं बेन्निच्चे – मौक्तिकमुलु?
नारदुं डेन्निच्चे – नगलु रत्नम्बु? ल
हल्य नी के यग्र – हार मिच्चे?
उडुत नी केपाटि – यूडिगम्बुलु चेसे?
घनविभीषणु डेमि – कट्न मिच्चे?
पञ्चपाण्डवु लेमि – लञ्च मिच्चिरि नीकु?
द्रौपदि नी केन्त – द्रव्य मिच्चे?

ते. नीकु वीरन्द ऱयिनट्लु – नेनु गान?
येन्दु कनि नन्नु रक्षिम्प – विन्दुवदन ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

072
सी. वांछतो बलिचक्र – वर्तिदग्गर जेरि
भिक्षमेत्तिति वेल – बिडियपडक?
यडविलो शबरि दि – य्यनि फला लन्दिय्य
जेतुलोग्गिति वेल – सिग्गुपडक?
वेड्कतो वेवेग – विदुरुनिण्टिकि नेगि
विन्दुगोण्टि वदेमि – वेलितिपडक?
अडुकु लल्पमु कुचे – लुडु गडिञ्चुक तेर
बोक्कसागिति वेल – लेक्कगोनक?

ते. भक्तुलकु नीवु पेट्टुट – भाग्यमौनु
वारि काशिञ्चितिवि तिण्डि – वाड वगुचु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

073
सी. स्तम्भमं दुदयिञ्चि – दानवेन्द्रुनि द्रुञ्चि
करुणतो ब्रह्लादु – गाचिनावु
मकरिचे जिक्कि सा – मजमु दुःखिञ्चङ्ग
गृपयुञ्चि वेग र – क्षिञ्चिनावु
शरणञ्चु ना विभी – षणुडु नी चाटुन
वच्चिनप्पुडे लङ्क – निच्चिनावु
आ कुचेलुडु चेरे – डटुकु लर्पिञ्चिन
बहुसम्पदल निच्चि – पम्पिनावु

ते. वारिवले नन्नु बोषिम्प – वशमुगादे?
यन्त वलपक्ष मेल श्री – कान्त । नीकु?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

074
सी. व्यासु डे कुलमन्दु – वासिगा जन्मिञ्चे?
विदुरु डे कुलमन्दु – वृद्धि बोन्दे?
गर्णु डेकुलमन्दु – घनमुगा वर्धिल्ले?
ना वसिष्ठुं डेन्दु – नवतरिञ्चे?
निम्पुगा वाल्मीकि – ये कुलम्बुन बुट्टे?
गुहु डनु पुण्यु डे – कुलमुवाडु?
श्रीशुकु डेक्कट – जेलगि जन्मिञ्चेनु?
शबरि येकुलमन्दु – जन्ममोन्दे?

ते. ने कुलम्बुन वी रिन्द – ऱेच्चिनारु?
नीकृपापात्रुलकु जाति – नीतु लेल?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

075
सी. वसुधास्थलम्बुन – वर्णहीनुडु गानि
बहुल दुराचार – परुडु गानि
तडसि कासिय्यनि – धर्मशून्युडु गानि
चदुवनेरनि मूढ – जनुडु गानि
सकलमानवुलु मे – च्चनि कृतघ्नुडु गानि
चूड सोम्पुनु लेनि – शुण्ठ गानि
अप्रतिष्ठलकु लो – नैन दीनुडु गानि
मोदटि के मेऱुगनि – मोटु गानि

ते. प्रतिदिनमु नीदु भजनचे – बरगुनट्टि
वानि के वङ्क लेदय्य – वच्चु मुक्ति.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

076
सी. इभकुम्भमुलमीदि – केगिरेडि सिङ्गम्बु
मुट्टुने कुऱुचैन – मूषकमुनु?
नवचूतपत्रमुल् – नमलुचुन्न पिकम्बु
गोऱुकुने जिल्लेडु – कोनलु नोट?
अरविन्दमकरन्द – मनुभविञ्चेडि तेटि
पोवुने पल्लेरु – पूलकडकु?
ललित मैन रसाल – फलमु गोरेडि चिल्क
मेसवुने भमत नु – म्मेत्तकाय?

ते. निलनु नीकीर्तनलु पाड – नेर्चिनतडु
परुलकीर्तन बाडुने – यरसि चूड?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

077
सी. सर्वेश । नीपाद – सरसिजद्वयमन्दु
जित्त मुम्पगलेनु – जेदरकुण्ड
नीवैन दययुञ्चि – निलिचि युण्डेडुनट्लु
चेरि नन्निपु डेलु – सेवकुडनु
वनजलोचन । नेनु – वट्टि मूर्खुड जुम्मि
नीस्वरूपमु जूड – नेर्पु वेग
तन कुमारुन कुग्गु – तल्लि वोसिनयट्लु
भक्तिमार्गं बनु – पालु पोसि

ते. प्रेमतो नन्नु बोषिञ्चि – पेञ्चुकोनुमु
घनत केक्किञ्चु नीदास – गणमुलोन.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

078
सी. जीमूतवर्ण । नी – मोमुतो सरिराक
कमलारि यतिकलं – कमुनु बडसे
सोगसैन नी नेत्र – युगमुतो सरिराक
नलिनबृन्दमु नील्ल – नडुम जेरे
गरिराजवरद । नी – गलमुतो सरिराक
पेद्दशङ्खमु बोब्ब – पेट्ट बोडगे
श्रीपति । नीदिव्य – रूपुतो सरि राक
पुष्पबाणुडु नीकु – बुत्रु डय्ये

ते. निन्दिरादेवि निन्नु मो – हिञ्चि विडक
नीकु बट्टमहिषि यय्ये – निश्चयमुग.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

079
सी. हरिदासुलनु निन्द – लाडकुण्डिन जालु
सकल ग्रन्थम्मुलु – चदिविनट्लु
भिक्ष मिय्यङ्ग द – प्पिम्पकुण्डिन जालु
जेमुट्टि दानम्बु – चेसिनट्लु
मिञ्चि सज्जनुल वं – चिञ्चकुण्डिन जालु
निम्पुगा बहुमान – मिच्चिनट्लु
देवाग्रहारमुल् – दीयकुण्डिन जालु
गनककम्बपु गुल्लु – गट्टिनट्लु

ते. ओकरि वर्शाशनमु मुञ्च – कुन्न जालु
बेरुकीर्तिग सत्रमुल् – पेट्टिनट्लु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

080
सी. इहलोकसौख्यमु – लिच्चगिञ्चेद मन्न
देह मेप्पटिकि दा – स्थिरत नोन्द
दायुष्य मुन्न प – र्यन्तम्बु पटुतयु
नोक्कतीरुन नुण्ड – दुर्विलोन
बाल्ययुवत्वदु – र्बलवार्धकमु लनु
मूटिलो मुनिगेडि – मुऱिकिकोम्प
भ्रान्तितो दीनि गा – पाडुद मनुमोन्न
गालमृत्युवुचेत – गोलुपोवु

ते. नम्मरा दय्य । यिदि माय – नाटकम्बु
जन्म मिक नोल्ल न न्नेलु – जलजनाभ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

081
सी. वदनम्बु नीनाम – भजन गोरुचुनुण्डु
जिह्व नीकीर्तनल् – सेय गोरु
हस्तयुग्मम्बु नि – न्नर्चिम्प गोरुनु
गर्णमुल् नी मीदि – कथलु गोरु
तनुवु नीसेवये – घनमुगा गोरुनु
नयनमुल् नीदर्श – नम्बु गोरु
मूर्धम्मु नीपद – म्मुल म्रोक्कगा गोरु
नात्म नीदै युण्डु – नरसि चूड

ते. स्वप्नमुन नैन नेवेल – सन्ततमुनु
बुद्धि नी पादमुलयन्दु – बूनियुण्डु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

082
सी. पद्माक्ष । ममतचे – बरमु नन्देद मञ्चु
विऱ्ऱवीगुदुमय्य – वेऱ्ऱिपट्टि
मास्वतन्त्रम्बैन – मदमु गण्ड्लकु गप्पि
मोगमु पट्टदु काम – मोहमुननु
ब्रह्मदेवुण्डैन – बैडिदेहमु गल्ग
जेसिवेयक मम्मु – जेऱिचे नतडु
तुच्छमैनटुवण्टि – तो लेम्मुकलतोडि
मुऱिकि चेत्तलु चेर्चि – मूट कट्टे

ते. नी शरीरालु पडिपोवु – टेऱुग केमु
कामुकुल मैति मिक मिम्मु – गानलेमु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

083
सी. गरुडवाहन । दिव्य – कौस्तुभालङ्कार ।
रविकोटितेज । सा – रङ्गवदन ।
मणिगणान्वित । हेम – मकुटाभरण । चारु
मकरकुण्डल । लस – न्मन्दहास ।
काञ्चनाम्बर । रत्न – काञ्चिविभूषित ।
सुरवरार्चित । चन्द्र – सूर्यनयन ।
कमलनाभ । मुकुन्द । – गङ्गाधरस्तुत ।
राक्षसान्तक । नाग – राजशयन ।

ते. पतितपावन । लक्षीश । – ब्रह्मजनक ।
भक्तवत्सल । सर्वेश । – परमपुरुष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

084
सी. पलुमाऱु दशरूप – मुलु दरिञ्चिति वेल?
येकरूपमु बोन्द – वेल नीवु?
नयमुन क्षीराब्धि – नडुम जेरिति वेल?
रत्नकाञ्चन मन्दि – रमुलु लेवे?
पन्नगेन्द्रुनिमीद – बव्वलिञ्चिति वेल?
जलतारुपट्टेमं – चमुलु लेवे?
ऱेक्कलु गलपक्षि – नेक्कसागिति वेल?
गजतुरङ्गान्दोलि – कमुलु लेवे?

ते. वनजलोचन । यिटुवण्टि – वैभवमुलु
सोगसुगा नीकु दोचेनो – सुन्दराङ्ग?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

085
सी. तिरुपति स्थलमन्दु – दिन्नगा ने नुन्न
वेङ्कटेशुडु मेत – वेयलेडो?
पुरुषोत्तममुन के – बोयनजालु ज
गन्नाथु डन्नम्बु – गडपलेडो?
श्रीरङ्गमुनकु ने – जेर बोयिन जालु
स्वामि ग्रासमु बेट्टि – साकलेडो?
काञ्चीपुरमुलोन – गदिसि ने गोलुवुन्न
गरिवरदुडु पोट्ट – गडपलेडो?

ते. येन्दु बोवक नेनु नी – मन्दिरमुन
निलिचितिनि नीकु नामीद – नेनरु लेदु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

086
सी. तार्क्ष्यवाहन । नीवु – दण्डिदात वटञ्चु
गोरि वेडुक निन्नु – गोल्ववच्चि
यर्थिमार्गमुनु ने – ननुसरिञ्चितिनय्य
लावैन बदुनाल्गु – लक्ष लैन
वेषमुल् वेसि ना – विद्याप्रगल्भत
जूपसागिति नीकु – सुन्दराङ्ग ।
यानन्द मैन ने – नडुग वच्चिन दिच्चि
वांछ दीर्पुमु – नीलवर्ण । वेग

ते. नीकु नाविद्य हर्षम्बु – गाक युन्न
तेपतेपकु वेषमुल् – देनु सुम्मि.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

087
सी. अमरेन्द्रविनुत । ने – नतिदुरात्मुड नञ्चु
गललोन नैननु – गनुल बडवु
नीवु प्रत्यक्षमै – नुलुवकुण्डिन माने
दोड्डगा नोक युक्ति – दोरकेनय्य ।
गट्टिकोय्यनु देच्चि – घनमुगा खण्डिञ्चि
नीस्वरूपमु चेसि – निलुपुकोञ्चु
धूप दीपमु लिच्चि – तुलसितो बूजिञ्चि
नित्यनैवेद्यमुल् – नेममुगनु

ते. नडुपुचुनु निन्नु गोलिचेद – नम्मि बुद्धि
नी प्रपञ्चम्बु गलुगु ना – किन्ते चालु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

088
सी. भुवनेश । गोविन्द । – रविकोटिसङ्काश ।
पक्षिवाहन । भक्त – पारिजात ।
यम्भोजभव रुद्र – जम्भारिसन्नुत ।
सामगानविलोल । – सारसाक्ष ।
वनधिगम्भीर । श्री – वत्सकौस्तुभवक्ष ।
शङ्खचक्रगदासि – शार्ज्ञहस्त ।
दीनरक्षक । वासु – देव । दैत्यविनाश ।
नारदार्चित । दिव्य – नागशयन ।

ते. चारु नवरत्नकुण्डल – श्रवणयुगल ।
विबुधवन्दित पादब्ज । – विश्वरूप ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

089
सी. नागेन्द्रशयन । नी – नाममाधुर्यम्बु
मूडुकन्नुल साम्ब – मूर्ति केऱुक
पङ्कजाताक्ष । नी – बलपराक्रम मेल्ल
भारतीपति यैन – ब्रह्म केऱुक
मधुकैटभारि । नी – मायासमर्थत
वसुधलो बलिचक्र – वर्ति केऱुक
परमात्म । नी दगु – पक्षपातित्वम्बु
दशशताक्षुल पुरं – दरुनि केऱुक

ते. वीरि केऱुकगु नीकथल् – विन्त लेल्ल
नरुल केऱु कन्न नेवरैन – नव्विपोरे?
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

090
सी. अर्थु लेमैन नि – न्नडुगवच्चेद रञ्चु
क्षीरसागरमन्दु – जेरिनावु
नीचुट्टु सेवकुल् – निलुवकुण्डुटकुनै
भयदसर्पमुमीद – बण्डिनावु
भक्तबृन्दमु वेण्ट – बडि चरिञ्चेद रञ्चु
नेगसि पोयेडिपक्षि – नेक्किनावु
दासुलु नीद्वार – मासिम्पकुण्टकु
मञ्चि योधुल काव – लुञ्चिनावु

ते. लावु गलवाड वैति वे – लागु नेनु
निन्नु जूतुनु नातण्ड्रि । – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

091
सी. नीकथल् चेवुललो – सोकुट मोदलुगा
बुलकाङ्कुरमु मेन – बुट्टुवाडु
नयमैन नी दिव्य – नामकीर्तनलोन
मग्नुडै देहम्बु – मऱचुवाडु
फालम्बुतो नीदु – पादयुग्ममुनकु
ब्रेमतो दण्ड म – र्पिञ्चुवाडु
हा पुण्डरीकाक्ष । – हा राम । हरि । यञ्चु
वेड्कतो गेकलु – वेयुवाडु

ते. चित्तकमलम्बुननु निन्नु – जेर्चुवाडु
नीदुलोकम्बुनं दुण्डु – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

092
सी. निगमगोचर । नेनु – नीकु मेप्पगुनट्लु
लेस्सगा बूजिम्प – लेनु सुम्मि
नाकु दोचिन भूष – णमुलु पेट्टेद नन्न
गौस्तुभमणि नीकु – गलदु मुन्दे
भक्ष्यभोज्यमुल न – र्पणमु जेसेद नन्न
नीवु पेट्टिति सुध – निर्जरुलकु
गलिमिकोद्दिग गानु – कल नोसङ्गेद नन्न
भार्गवीदेवि नी – भार्य यय्ये

ते. नन्नि गलवाड वखिल लो – काधिपतिवि ।
नीकु सोम्मुलु पेट्ट ने – नेन्तवाड ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

093
सी. नवसरोजदलाक्ष । – नन्नु बोषिञ्चेडु
दातवु नी वञ्चु – धैर्यपडिति
ना मनम्बुन निन्नु – नम्मिनन्दुकु दण्ड्रि ।
मेलु ना कोनरिम्पु – नीलदेह ।
भलिभली । नी यन्त – प्रभुवु नेक्कड जूड
बुडमिलो नी पेरु – पोगडवच्चु
मुन्दु जेसिन पाप – मुनु नशिम्पग जेसि
निर्वहिम्पुमु नन्नु – नेर्पुतोड

ते. बरमसन्तोष माये ना – प्राणमुलकु
नी‌ऋणमु दीर्चुकोन नेर – नीरजाक्ष ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

094
सी. फणुलपुट्टलमीद – बव्वलिञ्चिनयट्लु
पुलुल गुम्पुन जेर – बोयिनट्लु
मकरिवर्गं बुन्न – मडुगु जोच्चिनयट्लु
गङ्गदापुन निण्ड्लु – गट्टिनट्लु
चेदलभूमिनि जाप – चेर बऱचिनयट्लु
ओटिबिन्देल बाल – नुनिचिनट्लु
वेऱ्ऱिवानिकि बहु – वित्त मिच्चिनयट्लु
कम्मगुडिसे मन्दु – गाल्चिनट्लु

ते. स्वामि नी भक्तवरुलु दु – र्जनुलतोड
जेलिमि जेसिनय ट्लैन – जेटु वच्चु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

095
सी. दनुजसंहार । चक्र – धर । नीकु दण्डम्बु
लिन्दिराधिप । नीकु – वन्दनम्बु
पतितपावन । नीकु – बहुनमस्कारमुल्
नीरजातदलाक्ष । – नीकु शरणु
वासवार्चित । मेघ – वर्ण । नीकु शुभम्बु
मन्दरधर । नीकु – मङ्गलम्बु
कम्बुकन्धर । शार्ज्ग – कर । नीकु भद्रम्बु
दीनरक्षक । नीकु – दिग्विजयमु

ते. सकलवैभवमुलु नीकु – सार्वभौम ।
नित्यकल्याणमुलु नगु – नीकु नेपुडु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

096
सी. मत्स्यावतार मै – मडुगुलोपल जोच्चि
सोमकासुरु द्रुञ्चि – चोद्यमुगनु
देच्चि वेदमु लेल्ल – मेच्च देवतलेल्ल
ब्रह्म किच्चिति वीवु – भलि । यनङ्ग
ना वेदमुल निय्य – नाचारनिष्ठल
ननुभविञ्चुचु नुन्दु – रवनिसुरुलु
सकलपापम्बुलु – समसिपोवु नटञ्चु
मनुजु लन्दऱु नीदु – महिम देलिसि

ते. युन्दु ररविन्दनयन । नी – युनिकि देलियु
वारलकु वेग मोक्षम्बु – वच्चु ननघ ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

097
सी. कूर्मावतारमै – कुधरम्बुक्रिन्दनु
गोर्कितो नुण्डवा – कोमरु मिगुल?
वरहावतारमै – वनभूमुलनु जोच्चि
शिक्षिम्पवा हिर – ण्याक्षु नपुडु?
नरसिंहमूर्तिवै – नरभोजनु हिरण्य
कशिपुनि द्रुम्पवा – कान्ति मीऱ?
वामनरूपमै – वसुधलो बलिचक्र
वर्ति नऱम्पवा – वैर मुडिगि?

ते. यिट्टि पनु लेल्ल जेयगा – नेवरिकेनि
तगुने नरसिंह । नीकिदि – दगुनु गाक ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

098
सी. लक्ष्मीश । नीदिव्य – लक्षणगुणमुल
विनजाल केप्पुडु – वेऱ्ऱिनैति
ना वेऱ्ऱिगुणमुलु – नयमुगा खण्डिञ्चि
नन्नु रक्षिम्पु मो – नलिननेत्र ।
निन्नु ने नम्मिति – नितरदैवमुल ने
नम्मले देप्पुडु – नागशयन ।
कापाडिननु नीवे – कष्टपेट्टिन नीवे
नीपादकमलमुल् – निरत मेनु

ते. नम्मियुन्नानु नीपाद – नलिनभक्ति
वेग दयचेसि रक्षिम्पु – वेदविद्य ।
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

099
सी. अमरेन्द्रविनुत । नि – न्ननुसरिञ्चिनवारु
मुक्ति बोन्दिरि वेग – मुदमुतोनु
नीपादपद्ममुल् – नेऱ नम्मियुन्नानु
नाकु मोक्षं बिम्मु – नलिननेत्र ।
काचि रक्षिञ्चु नन् – गडतेर्चु वेगमे
नी सेवकुनि जेयु – निश्चलमुग
गापाडिननु नीकु – गैङ्कर्यपरुड नै
चेलगि नीपनुलनु – जेयुवाड

ते. ननुचु बलुमाऱु वेडेद – नब्जनाभ ।
नाकु ब्रत्यक्ष मगुमु निन् – नम्मिनानु.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

100
सी. शेषप्प यनु कवि – चेप्पिन पद्यमुल्
चेवुल कानन्दमै – चेलगुचुण्डु
ने मनुजुण्डैन – नेलमि नी शतकम्बु
भक्तितो विन्न स – त्फलमु गलुगु
जेलगि यी पद्यमुल् – चेर्चि व्रासिनवारु
कमलाक्षुकरुणनु – गान्तु रेपुडु
निम्पुगा बुस्तकं – बेपुडु बूजिञ्चिन
दुरितजालम्बुलु – दोलगिपोवु

ते. निद्दि पुण्याकरं बनि – येपुडु जनुलु
गषट मेन्नक पठियिम्प – गलुगु मुक्ति.
भूषणविकास । श्रीधर्म – पुरनिवास ।
दुष्टसंहार । नरसिंह – दुरितदूर ।

Also Read:

Narasimha Satakam in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Narasimha Satakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top