Templesinindiainfo

Best Spiritual Website

Santhathi Pradama Abhilasha Ashtaka Lyrics in Marathi

Abhilasha Ashtaka Stotram in Marathi:

॥ सन्तति प्रदम अभिलाष अष्टक स्तोत्रम ॥
एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित ।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम ॥ 1 ॥

एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेषवेकरूपोऽप्यरूपः ।
यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ 2 ॥

रज्जौ सर्पः शुक्तिकायां च रौप्यं पयः पूरस्तन्मृगाख्ये मरीचौ ।
यद्वत्तद्वद्विषवगेव प्रपञ्चो यस्मिन ज्ञाते तं प्रपद्ये महेशम ॥ 3 ॥

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ॥ 4 ॥

शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात ।
व्यक्षः पश्येस्त्वं रसज्ञोऽन्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥ 5 ॥

नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ॥
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ 6 ॥

नो ते गोत्रं नेश जन्मापि नाख्या नो त्वा रूपं नैव शीलं न देशः ।
इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्या सर्वान्कामान पूरयेस्तद्भजे त्वाम ॥ 7 ॥

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः।
त्वं वै शुद्धस्त्वं युवा त्वं च बालस्तत्वं यत्किं नास्त्यतस्त्वां नतोऽस्मि ॥ 8 ॥

स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव हृष्टः ।
तावत्स तालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ 9 ॥

तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ 10 ॥

सर्वान्तरात्मा भगवान सर्वः सर्वप्रदो भगवान ।
याच्ञां प्रति नियुङ्क्ते मां किमीशो दैन्यकारिणीम ॥ 11 ॥

इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥ 12 ॥

बाल उवाच॥

त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयम ॥ 13 ॥

तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ 14 ॥

अभिलाषाष्टकं पुण्यं स्तोत्रमेतन्मयेरितम ।
अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥ 15 ॥

एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम ।
सर्वशान्तिकरं वापि सर्वापत्त्यरिनाशनम ॥ 16 ॥

स्वर्गापवर्गसंपत्तिकारकं नात्र संशयः ।
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शांभवम ॥ 17 ॥

वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान भवेत ।
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥ 18 ॥

यः पठेत स्नानसमये स लभेत्सकलं फलम ।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ 19 ॥

तव पुत्रत्वमेशःयामि यास्त्वन्यस्तत्पठिष्यति ।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित ॥ 20 ॥

गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत ।
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥ 21 ॥

अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।
इत्युक्त्वान्तर्दधे बालः सोऽपि विप्रो गृहं ययौ ॥ 22 ॥

इति श्रीस्कन्दपुराणे काशीखण्डे सन्ततिप्रदमभिलाषाष्टकस्तोत्रं संपूर्णम ॥

Also Read:

Santhathi Pradama Abhilasha Ashtaka Stotram Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Telugu | Tamil

Santhathi Pradama Abhilasha Ashtaka Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top