Templesinindiainfo

Best Spiritual Website

Shiva Stuti Narayana Pandita Krita Lyrics in Marathi

Shiva Stuti (Narayana Pandita Krutha) in Marathi:

॥ शिवस्तुति ॥
शिवस्तुतिः ।
(श्री मल्लिकुचिसूरिसूनु नारयण पण्डिताचार्य विरचिता)

स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम ॥ 1 ॥

त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात ।
स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ 2 ॥

महेश महितोऽसि तत्पुरुषपूरुषाग्र्यो भवानघोररिपुघोर तेऽनवम वामदेवाञ्जलिः ।
नमः सपदिजात ते त्वमिति पञ्चरूपोचितप्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ 3 ॥

रसाघनरसानलानिलवियद्विवस्वद्विधुप्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम ।
प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणभूषितेऽहमहमात्ममोहम्भिदे ॥ 4 ॥

विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः ।
कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ 5 ॥

कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुद्धरिणया सखट्वाङ्गया ।
चलाभिरचलाभिरप्यगणिताभिरुन्नत्यतश्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम ॥ 6 ॥

पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरंपरा अपि परा न ते विस्मयः ।
अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम ॥ 7 ॥

सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान सुरतरुर्भृशं शिव शिव शिवावल्लभ ॥ 8 ॥

तव प्रियतमादतिप्रियतम सदैवान्तरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम ।
विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ 9 ॥

निवासनिलया चिता तव शिरस्ततेर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम ।
तथापि भवतः पदं शिवशिवेत्यदो जल्पतामकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत ॥ 10 ॥

त्वमेव किल कामधुक सकलकाममापूरयन सदा त्रिनयनो भवान वहति चार्चि नेत्रोद्भवम ।
विषं विषधरान्दधत्पिबसि तेन चानन्दवान्विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ 11 ॥

नमः शिवशिवाशिवाशिवार्थकॄन्ताशिवं नमो हरहराहराहर हरान्तरीं मे द्रुशम ।
नमो भव भवाभवप्रभवभूतये मे भवान्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ 12 ॥

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणङ्कुरात्प्रतिकृतात्सदा सोचिता ।
इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥ 13 ॥

इति श्रीमल्लिकुचिसूरिसूनुनारयणपण्डिताचार्यविरचिता शिवस्तुतिः संपूर्णा ॥

Also Read:

Shiva Stuti Narayana Pandita Krita Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Stuti Narayana Pandita Krita Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top