Templesinindiainfo

Best Spiritual Website

Shivananda Lahari Stotram Lyrics in Marathi

Shivananda Lahari Stotram in Marathi:

॥ शिवानन्दलहरी स्तोत्रम ॥
शिवानन्दलहरीस्तोत्रम ।

पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान सुवेशान स्वर्णालङ्करणकलिताञ्चित्रसद्रुशान ।
स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 1 ॥

वने वृक्षान्पश्यन दलफलभरान्नम्रमुशिखान्घनच्छायाछन्नान बहुलकलकूजद्विजगणान ।
भक्षन घस्रे रात्राववनितलतल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 2 ॥

कदाचित्प्रासादे क्वचिदपि तु सौधे च धवळे कदाकाले शैले क्वचिदपि च कूले च सरिताम ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 3 ॥

क्वचिद्वालैः सार्धे करतलजतालैश्च हसितैः क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन ।
क्वचिद्वऐद्धश्चिन्तां क्वचिदपि तदन्यैश्च विलपन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 4 ॥

कदाचिद्विद्वद्भिर्विविधसुपुरानन्दरसिकैः कदाचित्काव्यालङ्कृतरसरसालैः कविवरैः ।
वदन्वादांस्तकैंरनुमितिपरैस्तार्किकवरैर्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 5 ॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्या विकसितैः सुगन्धै सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः संस्तुतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 6 ॥

शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटतपनस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसलिलो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 7 ॥

कदा गङ्गांभोभिः क्वचिदपि च कूपोत्थितजलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन्स्नानैर्भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 8 ॥

कदाचिज्जागृत्यां विषयकरणैः संव्यवहरन कदाचित्स्वनस्थानपि च विषयानेव च भजन ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 9 ॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःशङ्कः स्वजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 10 ॥

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतस्तमोवॄत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदपि मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 11 ॥

कदाचिन्मौनस्थः क्वचिदपि च व्याख्याननिरतः कदाचित्सानन्दं हसति रमसत्यक्तवचसा ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 12 ॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्क्षिपंस्तासां क्वापि स्वयमपि च गृह्वन्स्वमुखतः ।
महाद्वैतं रूपं निजपरविहीनं प्रकटयन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 13 ॥

क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह वसन कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन ।
कदागाणापत्यैर्गत सकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 14 ॥

निराकारम क्वापि क्वचिदपि च साकारममलम निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्यं पश्यन्किमिदमिति हॄष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 15 ॥

कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतसमभ्यासवशतः ।
गतद्वैताभावः शिव शिव शिवेत्येव विलपन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ 16 ॥

इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपासुधापाङ्गावाप्यां सहजसुखवाप्यामनुदिनम ।
मुहुर्मज्जन्मज्जन भजति सुकृती चेन्नरवरस्तदा योगी त्यागी कविरिति वदन्तीह कवयः ॥ 17 ॥

मौने मौनी गुणिनि गुणवान पण्डिते पण्डितश्च दीने दीनः सुखिनि सुखवान भोगिनि प्राप्तभोगः ।
मूर्खे मूर्खो युवतिषु युवा वाग्मिनि प्रौढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः ॥ 18 ॥

इति श्रीमच्छङ्कराचार्यविरचितां श्रीशिवानन्दलहरीस्तोत्रं संपूर्णं ॥

Also Read:

Shivananda Lahari Stotram Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Shivananda Lahari Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top