Shivaraksha Stotram lyrics in Marathi
शिवरक्शास्तोत्रं lyrics in Marathi:
श्री गणेशाय नमः ..
अस्य श्रीशिवरक्शास्तोत्रमन्त्रस्य याघ्य़वल्क्य ऋश्हिः ..
श्री सदाशिवो देवता .. अनुश्ह्टप च्हन्दः ..
श्रीसदाशिवप्रीत्यर्थं शिवरक्शास्तोत्रजपे विनियोगः ..
चरितं देवदेवस्य महादेवस्य पावनम .
अपारं परमोदारं चतुर्वर्गस्य साधनम .. १..
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम .
शिवं ध्यात्वा दशभुजं शिवरक्शां पठेन्नरः .. २..
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः .
नयने मदनध्वंसी कर्णो सर्पविभूश्हण .. ३..
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः .
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः .. ४..
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः .
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक .. ५..
हृदयं शंकरः पातु जठरं गिरिजापतिः .
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः .. ६..
सक्थिनी पातु दीनार्तशरणागतवत्सलः ..
उरू महेश्वरः पातु जानुनी जगदीश्वरः .. ७..
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ..
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः .. ८..
एतां शिवबलोपेतां रक्शां यः सुकृती पठेत .
स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात .. ९..
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये .
दूरादाशु पलायन्ते शिवनामाभिरक्शणात .. १० ..
अभयङ्करनामेदं कवचं पार्वतीपतेः .
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत_त्रयम .. ११..
इमां नारायणः स्वप्ने शिवरक्शां यथा.अ.अदिशत .
प्रातरुत_थाय योगीन्द्रो याघ्य़वल्क्यः तथा.अलिखत .. १२..
.. इति श्रीयाघ्य़वल्क्यप्रोक्तं शिवरक्शास्तोत्रं सम्पूर्णम ..