Templesinindiainfo

Best Spiritual Website

Devi Stotram Mantras Hindi

Devi Mahatmyam Aparaadha Kshamapana Stotram Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Aparaadha Kshamapana Stotram Lyrics in Hindi: अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्। यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥1॥ सापराधो‌உस्मि शरणां प्राप्तस्त्वां जगदम्बिके। इदानीमनुकम्प्यो‌உहं यथेच्छसि तथा कुरु ॥2॥ अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं। तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ॥3॥ कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे। गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी […]

Devi Mahatmyam Devi Suktam Lyrics in Hindi

Devi Mahatmyam Devi Suktam Stotram Lyrics in Hindi: ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॓दि॒त्यैरु॒त वि॒श्वदे॓वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॓न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥ अ॒हं सोम॑माह॒नसं॓ बिभर्म्य॒हं त्वष्टा॓रमु॒त पू॒षणं॒ भगम्॓ । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ ‍3 यज॑मानाय सुन्व॒ते ॥2॥ अ॒हं राष्ट्री॓ स॒ङ्गम॑नी॒ वसू॓नां चिकि॒तुषी॓ प्रथ॒मा य॒ज्ञिया॓नाम् । तां मा॓ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भू~र्या॓वे॒शयन्ती॓म् ॥3॥ मया॒ सो अन्न॑मत्ति यो […]

Devi Mahatmyam Durga Saptasati Chapter 13 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 13 Stotram Lyrics in Hindi: सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशो‌உध्यायः ॥ ध्यानं ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ॥ ऋषिरुवाच ॥ 1 ॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ॥2॥ विद्या तथैव क्रियते […]

Devi Mahatmyam Durga Saptasati Chapter 12 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 12 Stotram Hindi: फलश्रुतिर्नाम द्वादशो‌உध्यायः ॥ ध्यानं विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां। कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे देव्युवाच॥1॥ एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः। तस्याहं सकलां […]

Devi Mahatmyam Durga Saptasati Chapter 11 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 11 Stotram in Hindi: नारायणीस्तुतिर्नाम एकादशो‌உध्यायः ॥ ध्यानं ॐ बालार्कविद्युतिम् इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥ ऋषिरुवाच॥1॥ देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम्। कात्यायनीं तुष्टुवुरिष्टलाभा- द्विकासिवक्त्राब्ज विकासिताशाः ॥ 2 ॥ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतो‌உभिलस्य। प्रसीदविश्वेश्वरि […]

Devi Mahatmyam Durga Saptasati Chapter 10 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 10 Stotram in Hindi: शुम्भोवधो नाम दशमो‌உध्यायः ॥ ऋषिरुवाच॥1॥ निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं। हन्यमानं बलं चैव शुम्बः कृद्धो‌உब्रवीद्वचः ॥ 2 ॥ बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह। अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ॥3॥ देव्युवाच ॥4॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा। पश्यैता […]

Devi Mahatmyam Durga Saptasati Chapter 9 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 9 Stotram in Hindi: निशुम्भवधोनाम नवमोध्यायः ॥ ध्यानं ॐ बन्धूक काञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः । बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां- अर्धाम्बिकेशमनिशं वपुराश्रयामि ॥ राजौवाच॥1॥ विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ॥ 2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चकार […]

Devi Mahatmyam Durga Saptasati Chapter 8 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 8 Stotram Lyrics in Hindi: रक्तबीजवधो नाम अष्टमोध्याय ॥ ध्यानं अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् । अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥ ऋषिरुवाच ॥1॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥ ततः […]

Devi Mahatmyam Durga Saptasati Chapter 7 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 7 Stotram in Hindi: चण्डमुण्ड वधो नाम सप्तमोध्यायः ॥ ध्यानं ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलाङ्गीं। न्यस्तैकाङ्घ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां। मातङ्गीं शङ्ख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां। ऋषिरुवाच। आज्ञप्तास्ते […]

Devi Mahatmyam Durga Saptasati Chapter 6 Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Durga Saptasati Chapter 6 Stotram in Hindi: शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥ ध्यानं नगाधीश्वर विष्त्रां फणि फणोत्त्ंसोरु रत्नावली भास्वद् देह लतां निभौ नेत्रयोद्भासिताम् । माला कुम्भ कपाल नीरज करां चन्द्रा अर्ध चूढाम्बरां सर्वेश्वर भैरवाङ्ग निलयां पद्मावतीचिन्तये ॥ ऋषिरुवाच ॥1॥ इत्याकर्ण्य वचो देव्याः स […]

Scroll to top