Templesinindiainfo

Best Spiritual Website

Vishva Karma Ashtakam 1 Lyrics in Hindi | Biswakarma Ashtakam 1

Lord Vishvakarma / Biswakarma Puja is an important festival and celebrated in Bengal, Orissa and other parts of eastern India. Vishwakarma Day also known as Vishwakarma Jayanti or Vishwakarma Puja or Biswakarma Puja or Biswa Karma. It is dedicated to Biswakarma, the divine architect of the universe in Hinduism. Vishwakarma Puja falls on the last day of the month of Bengali Bhadra, also known as Bhadra Sankranti or Kanya Sankranti.

Vishwakarma Ashtakam 1 Lyrics in Hindi:

॥ विश्वकर्माष्टकम् १ ॥

निरञ्जनो निराकारः निर्विकल्पो मनोहरः ।
निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥

अनादिरप्रमेयश्च अरूपश्च जयाजयः ।
लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥

नमो विश्वविहाराय नमो विश्वविहारिणे ।
नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥

नमस्ते विश्वरूपाय विश्वभूताय ते नमः ।
नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥

विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः ।
विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥

विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः ।
विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥

विश्वैकविधवृक्षश्च विश्वशाखा महाविधः ।
शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥

तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः ।
अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥

इति विश्वकर्माष्टकं सम्पूर्णम् ।

Vishva Karma Ashtakam 1 Lyrics in Hindi | Biswakarma Ashtakam 1

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top