Templesinindiainfo

Best Spiritual Website

Panchdev Puja Lyrics in English

In Hinduism, there’s a belief in the Five Gods, known as Panchdev. People worship these five gods: Sri Vishnu, God Shiva, Sri Ganesha, Goddess Shakti, and Surya Deva. This concept is most popular in Northern parts of India. People worship these gods every day at home. Those who worship the Five Gods are called Panchopasak. Below are the Lyrics of Panchdev Puja in English.

Panchdevta Puja in English:

॥ sriganesaya namah ॥

॥ atha panca devata-pujana-vidhi ॥

snatah svetavastraparidhanam krtva kusahasto yajamanah

Om yajnopavitam paramam pavitram prajapateryatsahajam purastat ।
ayusyamagryam pratimunca subhram yajnopavitam balamastu tejah ॥

Om yajnopavitamasi yajnasya tva yajnopavitenopanahyami ॥

iti mamtrena yajnopavitadharanam krtva asano pari
upavistah candana-lepanam kuryat।

tilakam candanasyatha pavitram papanasanam ।
yah kuryat pratyaham snatva laksmirvasati tadgrhe ॥

tatah–
Om apavitrah pavitro va sarvastham gato’pi va ।
yah smaretpunḍarikaksam sa bahyabhyantarah sucih ॥

iti jalen atmanam pujopakaranani ca abhisincet ।

Om prtvi tvaya dhrta loka devi tvam visnuna dhrta ।
tvanca dharaya mam devi pavitram kuru casanam ॥

iti pranamya trikonamanḍalam vidhaya jalagandhaksatapuspai ।

Om prthivyai namah। Om adharasaktaye namah। Om kurmaya
namah। Om anantaya namah। Om sesanagaya namah।

sampujya।

tatah svetasarsapanadaya
Om gamge ca yamune caiva godavari sarasvati।
narmade sindhu kaveri jale’sminsannidhi kuru॥

ityadhopopatre gaṅgaditirthanyahuya।

Om gamgadisaridbhyo namah ।

iti gandhaksatapuspaih sampujyabaddhanjalirbhutva prarthayet ।

Om suryyassomo yamah kalah sandhye bhutanyahah ksama ।
pavano dikpatirbhumi raka samkhascaramarah।
brahmesasanamasthaya kalpyadhvamiha sannidhim ।
tadvisnoh paramam dhama sada pasyanti surayah ॥

Om visnurvisnurvisnuh srimadbhagavato mahapurusasya visnorajnaya
pravartamanasya adya sribrahmanohni dvitiyapararddhe srisvetavarahakalpe
vaivasvatamanvantare astavimsatitame kaliyuge kaliprathamacarano
bharatavarse bharatakhanḍe salivahanasake baudhavatare amukasamvatsare
amukamase amukapakse amukatithau amukavasare amukagotro’ham amukasarma’ham
amukapradhanadevarcanadvara mama saparivarasya sakutumbasya sakaladuritopasamanartham
sarvapadam santyartham vipuladhanadhanya sukhasaubhagyadi-nikhilasadabhista-samsiddhaye
ca amuka pradhana devata pujanam brahmanavaranam svastyahavacanam kalasasthanam ganesadi
pancadevatanavagraha-dikpaladi-sarvadevairdevobhisca saha amukapradhana devatapujanam karisye ॥

iti samkalpah

tatah svastyayanam
Om svasti na’ indro vrddhasravah svastinah pusa visvavedah
svastinastarksyo’ristanemihsvastino brhaspatirdadhatu ॥

Om prsnimatarah subhamyavano vidathesu jagmayah
agnirjihva manavah suracaksaso visveno deva’vasagamanniha ॥

Om bhadramkarnebhi srnuyama deva bhadrampasyemaksabhiryajatrah
sthirairamgaistustuvam sastanubhirvyasemahi devahitam yadayuh ॥

sataminnu sarado anti deva yatranascakra jarasantanunam
putraso yatra pitaro bhavanti mano madyari risatayurgantoh ॥

aditirdyauradirantariksamaditirmata sapita saputrah
visvedeva aditih pancajana aditirjatamaditirjanitvam ॥

dirghayutvaya balaya varcase suprajasvaya sahasa atho jiva
saradassatam Om dyauh santirantariks ~ santi prthivi
santirapah santosadhayah santih ।
vanaspatayahsantirvvisvedevah santirbrahma santi sarva ~
santih santireva santih sama santiredhi ॥

mamgalam bhagavan visnuh mamgalam garuḍadhvajah ।
mamgalam punḍarikaksah mamgalayatano harih ।
Om yam brahma vedantavido vadanti param pradhanam purusam tathanye ।
visvasrteh karanamisvaram va tasmai namo vighnavinasanaya॥

tatah kalasasamsthapanam ।

Om bhurasi bhumirasya ditirasi visvadhayavisvasya bhuvanasya dhartri।
prthiviyaccha prthivim drrthamha prthivim mahirthamsih ॥

iti bhumisparsah।

Om manastoke tanaye mana ayusimano gosumano asveseririsah
mano viran rudra bhamino vadhirhavismantah sadamitvahavamahe ॥

iti gomayasparsah।

Om dhanyamasi dhinuhi devanpranayatvodanayatva
vyanayatva dirghamanuprasiti mayuse dhandevo vah savita
hiranyapanih pratigrbhna tvacchidrena panina caksusetva
mahinam payosi॥

iti dhanya sparsah।

Om ajighrakalasam mahyatvavisantvindavah punarurjanivarttasvasanah
sahasram dhuksvorudhara payasvati punarma vihatandrayih ॥

iti kalasasparsah

Om varunasyottambhanamasi vvarunasyakambha sarjanitho varunasya rtasadanyasi varunasya
rta sadanamasi varunasya rta sadanamasi varunasy rtasadanamasit ॥

Om yah phalinirya aphala apuspayasca puspinih
brhaspatiprasutastano muncatvarthamhasah ॥

iti phalam ।

Om kanḍatkanḍatprarohanti parusah parasaspari evano durve pratanu sahasrena satena ca ॥

iti durva

Om pavitrestho vaisnavyau saviturvah prasava utpunamyacchidrena pavitrena suryyasya rasmibhih
tasyate pavitrapate pavitra putasya yatkamah punetacchakeyam ॥

Om hiranyagarbhah samavarttatagre bhutasya jatah patireka।asit sadadhara
prthivim dyamute mam kasmai devaya havisa vvidhema॥

iti hiranyadaksinam ॥

Om ambe’mbike’mbalike’namanayatikasca nasasastyasvakah subhadrikaṅkampilavasinim ॥

ityamradi pallavan

Om purnadavi parapata supurna punarapata vasneva vikrina vaha isamurjam satakratoh ॥

iti purnapatram purnapatraya dhanyamasi pathitva narikelam sriscate pathitva ।

sriscate laksmisca patnya baho ratre parsve naksatrani rupamasvinau vyattam
isnannisanamumma isanasarvalokamma isana ॥

iti vastram

Om agnirjyotirjyotiragnih svaha suryo jyotirjyotih suryah svaha
agnivarco jyotivarcah svaha suryovarco jyotivarcah svaha
jyotih suryya suryo jyotih svaha ॥

iti dipam

Om dadhikkrabno’ akarisanjisnorasvasya vvyajinah ।
surabhino mukhakartprana ayu~sitarisat ॥

iti sadadhi jalam

akrsneti mamtrena vastrasamarpanam

Om mano jutirjusatamajyasya brhaspatiryajnamimantanotvarista~ yajnam samimandadhatu।
visvedeva sa iha madayantamompratistha ॥

Om gandhadvaram duradharsam nityapustam karisinim ।
isvarim sarvabhutanantamihopahvaye sriyam ।

iti candanam

tatah kalasavahanam pathet

sarve samudrah saritastirthani jaladanadah।
ayamtudevapujartham duritaksayakarakah
kalasasya mukhe visnuh kanthe rudrah samasritah ।
mule tvasya sthito brahma madhye matrganah smrtah ॥

kuksau tu sagarah sarve saptadvipa vasundhara ।
rgvedo’tha yajurvedah samavedo hyatharvanah ।
amgaisca sahitah sarve kalasantu samasritah ॥

Om mano jutirjusatamajyasya brhaspatiryajnamimantanotvarista~ yajnam samimandadhatu।
visvedeva sa iha madayantamompratistha ॥ iti॥

tatah kalasa-puja ।

idam padyam idam arghyam idam snaniyam jalam brahmane namah ॥

annapurnayai namah ।
laksmyai namah ।
gayatryai namah ।
sarvatirthebhyo namah ।
sarvaksetrebhyo namah ॥

evameva gandhaksata-puspa kumkumadi dravyaih sampujya
baddhanjalih prarthayet ।

kalasadhisthatrdevata pujitah prasanno bhavata

satah kalasapuro bhage kasmimscitpatre pancadevapujamarabhet
tatradau puspanjalim krtva dhyayet।

Om sarvasthulatanum gajendravadanam lambodaram sundaram
praspandam madagandhalubdhamadhupavyalolaganḍasthalam ।
dantaghatavidaritarirudhiraih sindurasobhakaram
vande sailasutasutam ganapatim sidhipradam kamadam ।

Om bhagavan ganesa svaganasamyuta ihagaccha iha
tistha etam pujam grhan ।
ityavahya idam padyam idamarghyam idam snaniyamacaniyanca
jalam samarpayami।
tatah sayudhaya savahanaya saparivaraya Om bhagavate ganesaya namah ।
idam candanamidam sindurametanaksatamsca samarpayami sayudhaya
savahanaya saparivaraya Om bhagavate ganesaya namah ।
idam puspam
durvadalam dhupam dipanca samarpayami sayudhaya savahanaya
saparivaraya Om bhagavate ganesaya namah ।
idam naivedyam punaracamaniyam
jalam tambulam pugiphalam daksinadravyanca samarpayami sayudhaya
savahanaya saparivaraya Om bhagavate ganesaya namah ।

evam samastadevapujanam karyam
tato sradhanjalih

Om devendra maulimandaramakarandakanarunah ।
vighnam harantu heramba caranambujarenavah ।

bhagavan ganesah sampujitah prasanno bhavatu ।
iti pranamet ।
punah puspam grhitva ।

Om raktabjayugmamayadanahastam keyura haramgada
kunḍalaḍhyam ।
manikyamaulim dinanathamoḍhyam bandhukakantim
vilasat trinetram ।

iti dhyatva

bhagavan suryanarayana ihagaccha iha tistha
matkha़rta pujam grhana
ityavahya ।

purvatpujupakaranani samarpyam

Om namassavitre jagadekacaksuse jagatprasutisthitinasahetave ।
trayimayaya trigunatmadharine virancinarayana saṅkaratmane ॥

iti pranamet
punah puspamadaya ।

Om santakaram bhujagasayanam padmanabham suresam
visvadharam gaganasadrsam meghavarnam subhamgam ।
laksmikantam kamalanayanam yogibhirdhyanagamyam vande
visnum bhavabhayaharam sarvalokaikanatham ।

iti dhyatva

bhagavan visno ihagaccha iha tistha matkrtam pujam grhana
ityavahanadi purvavat Om visnave namah Om narayanaya namah ।

iti pujopakaranani samarpya

Om krsnaya vasudevaya haraye paramatmane
pranataklesanasaya govindaya namoh namah ।

iti pranamet ।

punah puspamadaya ।

Om dhyayennityam mahesam rajatagirinibham carucandravatamsam
ratnakalpojjvalamgam parasumrgavarabhitihastam prasannam ।
padmasinam samantatstutamamaraganairvyaghrakrti vasanam visvadyam
visvavandyam nikhilabhayaharam pancavaktram trinetram ॥

iti dhyatva

bhagavan mahadeva ihagaccha iha tistha matkrta pujam grhana ।

ityavahya sampujya

Om banesvaraya narakarnavataranaya jnanapradaya karunamayasagaraya ।
karpurakundadhavalendujatadharaya daridryaduhkhadahanaya namah sivaya ॥

iti pranamet

punah puspamadaya

Om kalabhrabham kataksairarikulabhayadam maulibaddhendurekham samkham cakram
krpanam trisikhamapi karairudvahantim trinetram ।
simhaskandhadhiruḍham tribhuvanamakhilam tejasa purayantim dhyaye durgam jayakhyam
tridasah parivrtam sevitam sidhikamaih ।

iti dhyatva

Om bhagavati durge svaganasamyute ihagaccha iha tistha matkrtam pujam
grhana-ityavahya sayudhayai savahanayai saparivarayai Om bhagavatyai
durgayai namah ।

iti pujopakaranani samarpya

Om sarvamamgalamamgalye sive sarvarthasadhike ।
saranye tryambake gauri narayani namo’stute।

iti pranamet

punah puspamadaya

Om akrsnena rajasavartamano nivesayannamrtam martyam ca
hiranyena savita rathena devo yati bhuvanani pasyan ।
Om bhagavantah suryadayo navagrahendradilokapalah gramadevatah
kuladevata sarvadevyasca ihagacchata atra tistata matkrtam pujam grhita

ityavahya

idam padyam idamarghyam ।
idam snaniyamidam punaracamaniyam jalam ca samarpayami ।
idam candanam etanaksatamsca samarpayami ।
etani puspani vilvapatrani dhupam
dipam naivedyam punaracamaniyam jalam ca samarpayami ।
Om suryadi navagrahebhyo namah ।
Om indradi lokapalebhyo namah ।
Om gramadevebhyo namah ।
Om kuladevebhyo namah ।
Om istadevebhyo namah ।
sarvebhyoh devebhyastatha ca sarvabhyo devebhyo namoh namah –

iti pujopakaranani samarpyam

Om sarve devassarva devyasca pujitah prasanna bhavata ।

sivasya ganapatervisnorsuryasya durgaya va pradhanadevatayah purvokta-dhyanavakyena
dhyanam dhrtva purvat avahya pujopakaranani samarpya ।
Om karpuravartisamyuktam goghrtena ca puritam ।
nirajanam maya dattam grhana paramesvara ॥

iti nirajanam nivedya

Om ajnanadvismrterbhrantya yannyunamadhikam krtam ।
viparitanca tatsarvam ksamasva paramesvara ॥

avahanam na janami na janami visarjanam ।
pujancaiva na janami ksamyatam paramesvara ॥

Om aparadhasahasrani kriyante ‘hanisam maya ।
daso’yamiti mam jnatva ksamasva jagadisvara ॥

ityaparadhamarjanam tripuspanjalirnivedya samkhaghantavadanairdevadikam stutva pranamya।

Om yantu devaganassarve pujamadaya mamakim ।
pujaradhanakalesu punaragamanaya ca ॥

Om gacch gacch param sthanam svam dhama paramesvara ।
avahanasya samaye yatha syatpunaragamah ॥

iti samhara mudraya visarjanam krtva ।

Om krtaitadamukadevatapujanakarmanah saṅgatasiddhyartham brahmanaya daksinam sampradade ।
iti pancadevata puja paddhati ।

Also Read:

Worship of Five Deities / Panchdev Puja Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Panchdev Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top