Templesinindiainfo

Best Spiritual Website

Chandi Navakshari Mantra Japa Lyrics In Sanskrit & Meaning

Chandi Navakshari Mantra Japa in Sanskrit:

॥ श्री चण्डि नवाक्षरी मन्त्र जपः ॥

1.ऋष्यादि न्यासः

अस्य श्री चण्डि नवाक्षरी महामन्त्रस्य।
मार्कन्डेय ऋषिः। जगती छन्दः। दुर्गा लक्ष्मि सर्स्वति देवता॥

ह्रां बीजं। ह्रीं शक्तिः। ह्रूं कीलकम्॥
श्री दुर्ग श्री लक्ष्मी श्री सरस्वति प्रसाद सिद्ध्यर्थे श्री चण्डि नवाक्षरी मन्त्र जपे विनियोगः॥

2.करन्यासः

ह्रां अङ्गुष्ठाभ्याम् नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठीकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।

3.ह्र्दयादि न्यासः

ह्रां ह्र्दयाय नमः ।
ह्रीं – शिरसे स्वाहा ।
ह्रूं – शिखायै वषट् ।
ह्रैं – कवचाय हुं ।
ह्रौं – नेत्रत्रयाय वौषट् ।
ह्रः – अस्त्राय फट् ॥

भूर्भुवस्सुवरोमिति दिग्बन्धः॥

4. ध्यानम्:

मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मित धूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।

निश्शेषीकृत रक्तबीजदनुजे नित्ये निशुंभापहे शुंभध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥

5.पञ्चपूजा:

लं – पृथिव्यात्मिकायै गन्धं समर्पयामि।
हं – आकाशात्मिकायै पुष्पैः पूजयामि।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि।
रं – अग्न्यात्मिकायै दीपं दर्शयामि।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥

6. श्री चण्डि नवाक्षरी मन्त्रः

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥

7. ह्र्दयादि न्यासः

ह्रां ह्र्दयाय नमः ।
ह्रीं – शिरसे स्वाहा ।
ह्रूं – शिखायै वषट् ।
ह्रैं – कवचाय हुं ।
ह्रौं – नेत्रत्रयाय वौषट् ।
ह्रः – अस्त्राय फट् ॥

भूर्भुवस्सुवरोमिति दिग्विमोकः॥

8.ध्यानम्:

मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मित धूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निश्शेषीकृत रक्तबीजदनुजे नित्ये निशुंभापहे शुंभध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥

9. पञ्चपूजा :

लं – पृथिव्यात्मिकायै गन्धं समर्पयामि।
हं – आकाशात्मिकायै पुष्पैः पूजयामि।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि।
रं – अग्न्यात्मिकायै दीपं दर्शयामि।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥

10.समर्पनम्:

गुह्याति हुह्य गोप्त्री त्वं गृहाणास्मत्-कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्तिरा ॥

Also Read:

Chandi Navakshari Mantra Japa Lyrics in Sanskrit | English

Chandi Navakshari Mantra Japa Lyrics In Sanskrit & Meaning

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top