Templesinindiainfo

Best Spiritual Website

Ganga Ashtakam in Hindi

Gangashtakam by Satya Jnanananda Tirtha in Hindi

गङ्गाष्टकं सत्यज्ञानानन्दतीर्थकृत Lyrics in Hindi: श्रीगणेशाय नमः ॥ यदवधि तव नीरं पातकी नैति गङ्गे तदवधि मलजालैर्नैव मुक्तः कलौ स्यात् । तव जलकणिकाऽलं पापिनां पापशुद्धयै पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥ १॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेति गङ्गे । शमलगिरिसमूहाः प्रस्फुण्टति प्रचण्डास्त्वयि सखि विशतां नः पापशङ्का कुतः स्यात् ॥ २॥ तव शिवजलजालं निःसृतं यर्हि गङ्गे […]

Gangashtakam Lyrics in Hindi

Sri Ganga Ashtakam Lyrics in Hindi: ॥ श्रीगंगाष्टकम् ॥ ॐ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभंगे स्वर्गसोपानगंगे तरलतरतरंगे देवि गंगे प्रसीद ॥ १ ॥ भगवति भवलीलामौलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारिचामरमरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति ॥ २ ॥ ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खर्ल्लोकात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भर्त्सयन्ती पाथोधिं […]

Ganga Ashtakam Lyrics in Hindi | गङ्गाष्टकम्

गङ्गाष्टकम् Lyrics in Hindi: न शक्तास्त्वां स्तोतुं विधिहरिहरा जह्नतनये गुणोत्कर्षाख्यानं त्वयि न घटते निर्गुणपदे । अतस्ते संस्तुत्यै कृतमतिरहं देवि सुधियां विनिन्द्यो यद्वेदाश्चकितमभिगायन्ति भवतीम् ॥ १॥ तथाऽपि त्वां पापः पतितजनतोद्धारनिपुणे प्रवृत्तोऽहं स्तोतुं प्रकृतिचलया बालकधिया । अतो दृष्टोत्साहे भवति भवभारैकदहने मयि स्तुत्ये गङ्गे कुरु परकृपां पर्वतसुते ॥ २॥ न संसारे तावत्कलुषमिह यावत्तव पयो दहत्यार्ये सद्यो दहन इव […]

Gangashtakam 2 Lyrics in Hindi | गंगाष्टकम् २

गंगाष्टकम् २ Lyrics in Hindi: ॥ श्री अय्यावाल् इति प्रसिद्धैः श्रीधरवेङ्कटेशाभिधैः विरचितम् ॥ Introduction:- Once, the author Shridhara had to perform the shraddha ceremony wherein his ancestors are propitiated. In this ceremony three pious brahmins who are well versed in the vedas and are of exemplary character are invited. The Manusmriti gives details about the qualifications of the […]

Scroll to top