Templesinindiainfo

Best Spiritual Website

Hindi shiva stotram Lyrics

Shiva Mahimna Stotram Lyrics in Hindi With Meaning

Shiva Mahimna Stotram in Hindi: अथ श्री शिवमहिम्नस्तोत्रम् ॥ महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथा‌உवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोः अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः […]

Shiva Mahimna Stotram Lyrics in Bengali With Meaning

Shiva Mahimna Stotram in Bengali: ॥ শিৱমহিম্নঃ স্তোত্রম ॥ অথ শ্রী শিবমহিম্নস্তোত্রম || মহিম্নঃ পারং তে পরমবিদুষো য়দ্য়সদৃশী স্তুতির্ব্রহ্মাদীনামপি তদবসন্নাস্ত্বয়ি গিরঃ | অথা‌உবাচ্য়ঃ সর্বঃ স্বমতিপরিণামাবধি গৃণন মমাপ্য়েষ স্তোত্রে হর নিরপবাদঃ পরিকরঃ || 1 || অতীতঃ পংথানং তব চ মহিমা বাঙ্মনসয়োঃ অতদ্ব্য়াবৃত্ত্য়া য়ং চকিতমভিধত্তে শ্রুতিরপি | স কস্য় স্তোতব্য়ঃ কতিবিধগুণঃ কস্য় বিষয়ঃ পদে ত্বর্বাচীনে পততি ন […]

Shiva Kavacham Stotram Lyrics in Hindi

Lord Shiva Stotram – Siva Kavach in Hindi: अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः । अनुष्टुप् छन्दः । श्रीसाम्बसदाशिवो देवता । ॐ बीजम् । नमः शक्तिः । शिवायेति कीलकम् । मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः । शिं शूलपाणये अनामिकाभ्यां नमः […]

Ardhanareswara Ashtakam Lyrics in Hindi and Meaning

Ardhanareeswara Ashtakam was written by Adi Shankaracharya. Those who chant this Ardhanarishwara Stotram with bhakti will be blessed with long respectful life and will be blessed with all they wish to have in their lifetime. This Stotram is one of the most powerful Sloka of Lord Shiva. Ardhanarishvara Ashtakam Stotram in Hindi: चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । […]

Dwadasa Jyotirlinga Stotram Lyrics in Hindi With Meaning

Dwadasa Jyotirlinga Stotram was written by Adi Shankaracharya. Dwadasa Jyotirlinga Stotram Lyrics in Hindi: लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं […]

Scroll to top