Templesinindiainfo

Best Spiritual Website

Kalabhairava Ashtakam Lyrics in Hindi

Shri Bhairav Ashtakam Lyrics in Hindi | श्रीभैरवाष्टकम्

श्रीभैरवाष्टकम् Lyrics in Hindi: ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ सकलकलुषहारी धूर्तदुष्टान्तकारी सुचिरचरितचारी मुण्डमौञ्जीप्रचारी । करकलितकपाली कुण्डली दण्डपाणिः स भवतु सुखकारी भैरवो भावहारी ॥ १॥ विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् । मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ २॥ अमलकमलनेत्रं चारुचन्द्रावतंसं सकलगुणगरिष्ठं कामिनीकामरूपम् । परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं […]

Shri Kalabhairavashtakam Lyrics in Hindi | श्रीकालभैरवाष्टकम्

श्रीकालभैरवाष्टकम् Lyrics in Hindi: अङ्गसुन्दरत्वनिन्दिताङ्गजातवैभवं भृङ्गसर्वगर्वहारिदेहकान्तिशोभितम् । मङ्गलौघदानदक्षपादपद्मसंस्मृतिं शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ १॥ पादनम्रमूकलोकवाक्प्रदानदीक्षितं वेदवेद्यमीशमोदवार्धिशुभ्रदीधितिम् । आदरेण देवताभिरर्चिताङ्घ्रिपङ्कजं शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ २॥ अम्बुजाक्षमिन्दुवक्त्रमिन्दिरेशनायकं कम्बुकण्ठमिष्टदानधूतकल्पपादपम् । अम्बरादिभूतरूपमम्बरायिताम्बरं शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ३॥ मन्दभाग्यमप्यरं सुरेन्द्रतुल्यवैभवं सुन्दरं च कामतोऽपि संविधाय सन्ततम् । पालयन्तमात्मजातमादरात्पिता यथा शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ४॥ नम्रकष्टनाशदक्षमष्टसिद्धिदायकं कम्रहासशोभितुण्डमच्छगण्डदर्पणम् । कुन्दपुष्पमानचोरदन्तकान्तिभासुरं शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ […]

Kalabhairavashtakam Lyrics in Hindi With Meaning | श्रीकालभैरवाष्टकं

श्रीकालभैरवाष्टकं Lyrics in : देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् । var बिन्दु नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥ शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् । var स्थिरम् विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं var निक्वणन् काशिकापुराधिनाथकालभैरवं भजे ॥ ४॥ धर्मसेतुपालकं त्वधर्ममार्गनाशकं […]

Scroll to top