Daridrya Dahana Stotram in Hindi: विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखर धारणाय । कर्पूरकान्ति धवलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 1 ॥...
Tag - Lord Shiva Shlokas Hindi
Shiva Shadakshari Stotram was wrote by Adi Shankaracharya. Shiva Shadakshari Stotram in Hindi: ॥ॐ ॐ॥ ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं...
Shiva Mangalashtakam in Hindi: भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।...
Panchamrutha Snanam in Hindi: क्षीराभिषेकं आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒वृष्णि॑यम् । भवा॒वाज॑स्य सङ्ग॒धे ॥ क्षीरेण स्नपयामि ॥ दध्याभिषेकं...
Nakshatreshti Suktam in Hindi: तैत्तिरीय ब्रह्मणम् । अष्टकम् – 3 प्रश्नः – 1 तैत्तिरीय संहिताः । काण्ड 3 प्रपाठकः – 5 अनुवाकम् – 1 ॐ ॥ अ॒ग्निर्नः॑ पातु॒...