Templesinindiainfo

Best Spiritual Website

Lord Shiva Shlokas Hindi

Daridrya Dahana Shiva Stotram Lyrics in Hindi With Meaning

Daridrya Dahana Stotram in Hindi: विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखर धारणाय । कर्पूरकान्ति धवलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 1 ॥ गौरीप्रियाय रजनीश कलाधराय कालान्तकाय भुजगाधिप कङ्कणाय । गङ्गाधराय गजराज विमर्धनाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 2 ॥ भक्तप्रियाय भवरोग भयापहाय उग्राय दुःख भवसागर तारणाय । ज्योतिर्मयाय गुणनाम सुनृत्यकाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 3 ॥ चर्माम्बराय […]

Shiva Shadakshara Stotram Lyrics in Hindi With Meaning

Shiva Shadakshari Stotram was wrote by Adi Shankaracharya. Shiva Shadakshari Stotram in Hindi: ॥ॐ ॐ॥ ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ॥ 1 ॥ ॥ॐ नं॥ नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः । नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥ ॥ॐ मं॥ महातत्वं महादेव प्रियं ज्ञानप्रदं परम् । महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 […]

Shiva Mangalashtakam Lyrics in Hindi With Meaning

Shiva Mangalashtakam in Hindi: भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनाम्पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ 2 ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ 3 ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ 4 ॥ मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे । त्रयम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् […]

Panchamruta Snanam Lyrics in Hindi

Panchamrutha Snanam in Hindi: क्षीराभिषेकं आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒वृष्णि॑यम् । भवा॒वाज॑स्य सङ्ग॒धे ॥ क्षीरेण स्नपयामि ॥ दध्याभिषेकं द॒धि॒क्रावण्णो॑ अ॒कारिषं॒ जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षितारिषत् ॥ दध्ना स्नपयामि ॥ आज्याभिषेकं शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑‌உसि दे॒वोवस्स॑वितो॒त्पु॑ना॒ त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒ स्सूर्य॑स्य र॒श्मिभिः॑ ॥ आज्येन स्नपयामि ॥ मधु अभिषेकं मधु॒वाता॑ ऋतायते मधु॒क्षरन्ति॒ सिन्ध॑वः । माध्वी॓र्नस्स॒न्त्वोष॑धीः । मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ […]

Nakshatra Suktam – Nakshatreshti Lyrics in Hindi

Nakshatreshti Suktam in Hindi: तैत्तिरीय ब्रह्मणम् । अष्टकम् – 3 प्रश्नः – 1 तैत्तिरीय संहिताः । काण्ड 3 प्रपाठकः – 5 अनुवाकम् – 1 ॐ ॥ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां विचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा॓ । स कृत्ति॑काभिर॒भिस॒ंवसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते […]

Scroll to top