Templesinindiainfo

Best Spiritual Website

1000 Names of Indrasahasranamavali Composed by Ganapti Muni Lyrics in Hindi

Indra Sahasranamavali Composed by Ganapti Muni Lyrics in Hindi:

॥ इन्द्रसहस्रनामावली गणपतेः कृता ॥
ॐ इन्द्राय नमः । देवतमाय । अनीलाय । सुपर्णाय । पूर्णबन्धुराय ।
विश्वस्य दमित्रे । विश्वस्येशानाय । विश्वचर्षणये ।
विश्वानिचक्रये । विश्वस्मादुत्तराय । विश्वभूवे । बृहते ।
चेकितानाय । अचक्रयास्वधय । वर्तमानाय । परस्मै । विश्वानराय ।
विश्वरूपाय । विश्वायुषे । विश्वतस्पृथवे नमः । २०

ॐ विश्वकर्मणे नमः । विश्वदेवाय । विश्वतो धिये । अनिष्कृतायः ।
त्रिषुजाताय । तिग्मङ्क्षश‍ृङ्गाय । देवाय । ब्रध्नाय । अरुषाय ।
चरते । रुचानाय । परमाय । विदुषे । अरुचोरोचयते । अजाय ।
ज्येष्ठाय । जनानां वृषभाय । ज्योतिषे । ज्येष्ठाय सहसे ।
महिने नमः । ४०

ॐ अभिक्रतूनां दमित्रे नमः । विश्वस्य कर्मणो धर्त्रे । धनानां
धर्त्रे । धातॄनां धात्रे । धीराय । धियेषिताय । यज्ञस्य साधनाय ।
यज्ञाय । यज्ञवाहसे । अपामजाय । यज्ञं जुषाणाय । यजताय ।
युक्तग्राव्णोऽवित्रे । इषिराय । सुवज्राय । च्यवनाय । योद्ध्रे ।
यशसाय । यज्ञियाय । यहवे नमः । ६०

ॐ दुर्मर्तानामवयात्रे नमः । पापस्य रक्षसो हन्त्रे । कृशस्य
चोदित्रे । ॐ कृत्रवे नमः । ॐ कृतब्रह्नणे नमः। धृतव्रताय ।
घृष्ण्वोजसे । धीनामवित्रे । धनानां सञ्जिते । अच्युताय । तमसो
विहन्त्रे । त्वष्ट्रे । तनूपे । तरुत्रे । तुराय । त्वेषनृम्णाय ।
त्वेषसंदृशे । तुरासाहे । अपराजिताय । तुग्य्रावृधाय ।
दस्मतमाय नमः । ८०

ॐ तुविकूर्मितमाय नमः । तुजाय । वृषप्रभर्मणे । ॐ विश्वानि
विदुषे नमः । आदङ्क्षर्दिराय नमः। तवसे । मन्द्राय । मतीनां
वृषभाय । मरुत्वते । मरुतामृषये । महाहस्तिने । गणपतये ।
धियं जिन्वाय । बृहस्पतये । माहिनाय । मघोने । मन्दीने । मर्काय ।
अर्काय । मेधिराय । महते नमः । १००

ॐ प्रतिरूपाय नमः । परोमात्राय । पुरुरूपाय । पुरुष्टुताय । पुरुहूताय ।
पुरःस्थात्रे । पुरुमायाय । पुरन्दराय । पुरुप्रशस्ताय । पुरुकृते ।
पुरां दर्त्रे । पुरूतमाय । पुरुगूर्ताय । पृत्सुजेत्रे । पुरुवर्पसे ।
प्रवेपनिने । पप्रये । प्रचेतसे । परिभुवे । पनीयसे नमः । १२०

ॐ अप्रतिष्कुताय नमः । प्रवृद्ध्याय । प्रवयसे । पात्रे । पूषण्वते ।
अन्तराभराय । पुरुशाकाय । पाञ्चजन्याय । पुरुभोजसे । पुरूवसवे ।
पिशङ्गरातये । पपुरये । पुरोयोधाय । पृथुज्रयसे । प्ररिक्व्ने ।
प्रदिवाय । पूर्व्याय । पुरोभुवे । पूर्वजे ऋषये । प्रणेत्रे नमः । १४०

ॐ प्रमतये नमः । पन्याय । पूर्वयाव्रे । प्रभूवसवे । प्रयज्यवे ।
पावकाय । पूष्णे । पदव्ये । पथिकृते । पत्ये । पुरुत्मते । पलिताय ।
हेत्रे । प्रहेत्रे । प्रावित्रे । पित्रे । पुरुनृम्णाय । पर्वतेष्ठे ।
प्राचामन्यवे । पुरोहिताय नमः । १६०

ॐ पुरां भिन्दवे नमः । अनाधृष्याय । पुराजे । पप्रथिन्तमाय ।
पृतनासाहे । बाहुशर्धिने । बृहद्रेणवे । अनिष्टृताय । अभिभूतये ।
अयोपाष्टये । बृहद्रये । अपिधानवते । ब्रह्नप्रियाय । ब्रह्नजूताय ।
ब्रह्नवाहसे । अरङ्गमाय । बोधिन्मनसे । अवक्रक्ष्णे । बृहद्भानवे ।
अमित्रध्ने नमः । १८०

ॐ भूरिकर्मणे नमः । भरेकृत्रवे । भद्रकृते । भार्वराय ।
भृमये । भरेषहव्याय । भूर्योजसे । पुरोध्रे । प्राशुसाहे ।
प्रसाहे । प्रभङ्गिने । महिषाय । भीमाय । भूर्यासुतये । अशस्तिध्रे ।
प्रसक्ष्णे । विश्पतये । वीराय । परस्पे । शवसस्पत्ये नमः । २००

ॐ पुरुदत्राय नमः । पितृतमाय । पुरुक्षवे । भूरिगवे । पणये ।
प्रत्वक्षणाय । पुरां दर्मणे । पनस्यवे । अभिमातिध्रे । पृथिव्या
वृषभाय । प्रत्राय । प्रमन्दिने । प्रथमस्मै । पृथवे । त्यस्मै ।
समुद्रव्यचसे । पायवे । प्रकेताय । चर्षणीसहाय ।
कारुधायसे नमः । २२०

ॐ कविवृधाय नमः । कनीनाय । क्रतुमते । क्रतवे । क्षपां वस्त्रे ।
कवितमाय । गिर्वाहसे । कीरिचोदनाय । क्षपावते । कौशिकाय । कारिणे ।
क्षम्यस्य राज्ञे । गोपतये । गवे । गोर्दुराय । अश्वस्य दुराय ।
यवस्य दुराय । आदुरये । चन्द्रबुधट्ठाय । चर्षणिप्रे नमः । २४०

ॐ चर्कृत्याय नमः । चोदयन्मतये । चित्राभानवे । चित्रातमाय ।
चम्रीषाय । चक्रमासजाय । तुविशुष्माय । तुविद्युम्नाय । तुविजाताय ।
तुवीमघाय । तुविकूर्मये । तुविम्रक्षाय । तुविशग्माय । तुविप्रतये ।
तुविनृम्णाय । तुविग्रीवाय । तुविराधसे । तुविक्रतवे । तुविमात्राय ।
तुविग्राभाय नमः । २६०

ॐ तुविदेष्णाय नमः । तुविश्वणये । तूतुजये । तवसाय । तक्वाय ।
तुविग्रये । तुर्वणये । त्रदाय । रथेष्ठाय । तरणये । तुम्राय ।
त्विषीमते । अनपच्युताय । तोदाय । तरुत्राय । तविषीमुषाणाय ।
तविषाय । तुर्णे । तितिर्वणे । ततुरये नमः । २८०

ॐ त्रात्रे नमः । भूर्णये । तूर्णये । तवस्तराय । यज्ञवृद्धाय ।
यज्ञियानां प्रथमस्मै । व्यज्वनो वृधाय । अमित्राखादाय ।
अनिमिषाय । असुन्वतो विषुणाय । अजुराय । अक्ष्तोतये । अदाभ्याय ।
अर्याय । शिप्रिणीवते । अगोरुधाय । आश्रुत्त्कर्णाय । अन्तरिक्षप्रे ।
अमितौजसे । अरिट्ठुताय नमः । ३००

ॐ अरिष्टुताय नमः । एकराजे । उर्ध्र्वाय । उर्ध्र्वसानाय । सनाद्यूने ।
स्थिराय । सूर्याय । स्वभूत्योजसे । सत्यराधसे । सनश्रुताय । अकल्पाय ।
सत्वनां केतवे । अच्युतच्युते । उरुव्यचसे । शवसिने । स्वपतये ।
स्वौजसे । शचीवते । अविदीधयवे । सत्यशुष्माय नमः । ३२०

ॐ सत्यसत्वने नमः । सत्यस्य सूनवे । सोमपे । दस्योर्हन्त्रे ।
दिवो धर्त्रे । दिव्यस्य राज्ञे । चेतनाय । ऋग्मियाय । अर्वणे । ॐ
रोचमानाय नमः । रभोदे । ऋतपे । ऋताय । ऋजीषिणे । रणकृते ।
रेवते । ऋत्वियाय । रध्रचोदननाय । ऋश्वाय नमः । ३४०

ॐ रायोऽवनये नमः । राज्ञे । रयिस्थानाय । रदावसवे । ऋभुक्षणे ।
अनिमानाय । अश्वाय । सहमानाय । समुद्रियाय । ऋणकातये । गिर्वणस्यवे ।
कीजाय । खिद्वने । खजङ्कराय । ऋजीषाय । वसुविदे । वेन्याय ।
वाजेषुदधृषाय । कवये । विरप्शिने नमः । ३६०

ॐ वीलिताय नमः । विप्राय । विश्ववेदसे । ऋतावृधाय । ऋतयुजे ।
धर्मकृते । धेनवे । धनजिते । धाम्ने । वर्मणे । वाहे । ऋतेजसे ।
सक्षणये । सोम्याय । संसृट्ठजिते । ऋभुष्ठिराय । ऋतयवे ।
सबलाय । सह्यवे । वज्रवाहसे नमः । ३८०

ॐ ऋचीषमाय नमः । ऋग्मिने । दधृष्वते । ऋष्वौजसे । सुगोपे ।
स्वयशस्तराय । स्वभिष्टिसुम्नाय । सेहानाय । सुनीतये । सुकृताय ।
शुचये । ऋणये । सहसः सूनवे । सुदानवे । सगणाय । वसवे ।
स्तोम्याय । समद्वने । सत्राध्रे । स्तोमवाहसे नमः । ४००

ॐ ऋतीषहाय नमः । शविष्ठाय । शवसः पुत्राय । शतमन्यवे ।
शतक्रतवे । शक्राय । शिक्षानराय । शुष्मिणे । श्रुत्कर्णाय ।
श्रवयत्सख्ये । शतमूतये । शर्धनीतये । शतनीथाय । शतामघाय ।
श्लोकिने । शिवतमाय । श्रुत्यं नाम बिभ्रते । अनानताय । शूराय ।
शिप्रिणे नमः । ४२०

ॐ सहस्रश्रोतये नमः । शुभ्राय । श‍ृङ्क्षङ्गवृषोनपाते ।
शासाय । शाकाय । श्रवस्कामाय । शवसावते । अहंसनाय ।
सुरूपकृईवे । ईशानाय । शूशुवानाय । शचीपतये । सतीनसत्वने ।
सनित्रे । शक्तीवते । अमितक्रतवे । सहस्रचेतसे । सुमनसे ।
श्रुत्याय । शुद्धाय नमः । ४४०

ॐ श्रुतामघाय नमः । सत्रादाव्ने । सोमपाव्ने । सुक्रतवे ।
ॐ श्मश्रुषुश्रिताय ।
चोदप्रवृद्धाय । विश्वस्य जगतः प्राणतस्पतये । चौत्राय ।
सुप्रकरत्राय । नरे । चकमानाय । सदावृधाय । स्वभिष्टये ।
सत्पतये । सत्याय । चारवे । वीरतमाय । चतिने । चित्राय ।
चिकितुषे नमः । ४६०

ॐ आज्ञात्रे नमः । सतःसतःप्रतिमानाय । स्थात्रे । सचेतसे । सदिवाय ।
सुदंससे । सुश्रवस्तमाय । सहोदे । सुश्रुताय । सम्राजे । सुपाराय ।
सुन्वतः सख्ये । ब्रह्नवाहस्तमाय । ब्रह्नणे । विष्णवे । वस्वःपतये ।
हरये । रणायसंस्कृताय । रुद्राय । रणित्रे नमः । ४८०

ॐ ईशानकृते नमः । शिवाय । विप्रजूताय । विप्रतमाय । यह्माय ।
वज्रिणे । हिरण्याय । वव्राय । वीरतराय । वायवे । मातरिश्वने ।
मरुत्सख्ये । गूर्तश्रवसे । विश्वगूर्ताय । वन्दनश्रुते । विचक्षणाय ।
वृष्णये । वसुपतये । वाजिने । वृषभाय नमः । ५००

ॐ वाजिनीवसवे नमः । विग्राय । विभीषणाय । वह्यवे । वृद्धायवे ।
विश्रुताय । वृष्णे । वज्रभृते । वृत्राध्रे । वृद्धाय ।
विश्ववाराय । वृतञ्चयाय । वृषजूतये । वृषरथाय ।
वृषभान्नाय । वृषक्रतवे । वृषकर्मणे । वृषमणसे ।
सुदक्षाय । सुन्वतो वृधाय नमः । ५२०

ॐ अद्रोघवाचे नमः । असुरध्रे । वेधसे । सत्राकराय । अजराय ।
अपाराय । सुहवाय । अभीरवे । अभिभङ्गाय । अङ्गैरस्तमाय । अमत्र्याय ।
स्वायुधाय । अशत्रावे । अप्रतीताय । अभिमातिसाहे । अमत्रिणे । सूनवे ।
अर्चत्र्याय । स्मद्दिष्टये । अभयङ्कराय नमः । ५४०

ॐ अभिनेत्रे नमः । स्पार्हराधसे । सप्तरश्मये । अभिष्टिकृते ।
ॐ अनर्वणे ।
स्वर्जिते । इष्कर्त्रे । स्तोतॄणामवित्रे । अपराय । अजातशत्रवे । सेनान्ये ।
उभयाविने । उभयङ्कराय । उरुगायाय । सत्ययोनये । सहस्वते ।
उर्वरापतये । उग्राय । गोपे । उग्रबाहवे नमः । ५६०

ॐ उग्रधन्वने नमः । उक्थवर्धनाय । गाथश्रवसे । गिरां राज्ञे ।
गम्भीराय । गिर्वणस्तमाय । वज्रहस्ताय । चर्षणीनां वृषभाय ।
वज्रदक्षिणाय । सोमकामाय । सोमपतये । सोमवृद्ध्याय । सुदक्षिणाय ।
सुब्रह्नणे । स्थविराय । सूराय । सहिष्ठाय । सप्रथसे । तस्मै ।
राज्ञे नमः । ५८०

ॐ हरिश्मशारवे नमः । हरिवते । हरीणां पत्ये । अस्तृताय ।
हिरण्यबाहवे । उर्व्यूतये । हरिकेशाय । हिरीमशाय । हरिशिप्राय ।
हर्यमाणाय । हरिजाताय । हरिम्भराय । हिरण्यवर्णाय । हर्यश्वाय ।
हरिवर्पसे । हरिप्रियाय । हनिष्ठाय । हर्यताय । हव्याय ।
हरिष्ठे नमः । ६००

ॐ हरियोजनाय नमः । सत्वने । सुशिप्राय । सुक्षत्राय । सुवीराय ।
सुतपे । ऋषये । गाथान्याय । गोत्राभिदे । ग्रामं वहमानाय ।
गवेषणाय । जिष्णवे । तस्थुष ईशानाय । जगत ईशानाय । नृतवे ।
नर्याणि विदुषे । नृपतये । नेत्रे । नृम्णस्य तूतुजये ।
निमेघमानाय नमः । ६२०

ॐ नर्यापसे नमः । सिन्धूनां पत्ये । उत्तरस्मै । नर्याय । नियुत्वते ।
निचिताय । नक्षद्दाभाय । नहुष्ठराय । नव्याय । निधात्रे ।
नृमणसे । सध्रीचीनाय । सुतेरणाय । नृतमनाय । नदनुमते ।
नवीयसे । नृतमाय । नृजिते । विचयिष्ठाय । वज्रबाहवे नमः । ६४०

ॐ वृत्राखादाय नमः । वलं रुजाय । जातूभर्मणे । ज्येष्ठतमाय ।
जनभक्षाय । जनं सहाय । विश्वसाहे । वंसगाय । वस्यसे ।
निष्पाशे । अशनिमते । नृसाहे । पूर्भिदे । पुरासाहे । अभिसाहे ।
जगतस्तस्थुषः पतये । समत्सुसंवृजे । सन्धात्रे ।
सुसं६दृशे नमः । ६६०

ॐ सवित्रे नमः । अरुणाय । स्वर्याय । स्वरोचिषे । सुत्राम्णे ।
स्तुषेय्याय । सनजे । स्वरये । अकेतवे केतुं कृण्वते । अपेशसे पेशः
कृण्वते । वज्रेण हत्विने । महिनाय । मरुत्स्तोत्राय । मरुद्गणाय ।
महावीराय । महाव्राताय । महाय्याय । मह्यैप्रमतये । मात्रे । मघोनां
मंहिष्ठाय नमः । ६८०

ॐ मन्युम्ये नमः । मन्युमत्तमाय । मेषाय । महीवृते । मन्दानाय ।
माहिनावते । महेमतये । म्रक्षाय । मृलीकाय । मंहिष्ठाय ।
म्रक्षकृत्वने । महामहाय । मदच्युते । मर्डित्रे । मद्वने । मदानां
पत्ये । आतपाय । सुशस्तये । स्वस्तिध्रे । स्वर्दृशे नमः । ७००

ॐ राधानां पत्ये नमः । आकराय । इषुहस्ताय । इषां दात्रे । वसुदात्रे ।
विदद्वसवे । विभूतये । व्यानशये । वेनाय । वरीयसे । विश्वजिते ।
विभवे । नृचक्षसे । सहुरये । स्वर्विदे । सुयज्ञाय । सुष्टुताय ।
स्वयवे । आपये । पृथिव्या जनित्रे नमः । ७२०

ॐ सूर्यस्य जनित्रे नमः । श्रुताय । स्पशे । विहायसे । स्मत्पुरन्धये ।
वृषपर्वणे । वृषन्तमाय । साधारणाय । सुखरथाय । स्वश्वाय ।
सत्राजिते । अद्भुताय । ज्येष्ठराजाय । जीरदानवे । जग्मये ।
वित्वक्षणाय । वशिने । विधात्रे । विश्वमे । आशवे नमः । ७४०

ॐ मायिने नमः । वृद्धमहसे । वृधाय । वरेण्याय । विश्वतुरे ।
वातस्येशानाय । दिवे । विचर्षणये । सतीनमन्यवे । गोदत्राय ।
सद्यो जाताय । विभञ्जनवे । वितन्तसाय्याय । वाजानां विभक्त्रे ।
वस्व आकराय । वीरकाय । वीरयवे । वज्रं बभ्रये । वीरेण्याय ।
आघृणये नमः । ७६०

ॐ वाजिनेयाय नमः । वाजसनये । वाजानां पत्ये । आजिकृते ।
वास्तोष्पतये । वर्पणीतये । विशां राज्ञे । वपोदराय । विभूतद्युम्राय ।
आचक्रये । आदारिणे । दोधतो वधाय । आखण्डलाय । दस्मवर्चसे ।
सर्वसेनाय । विमोचनाय । वज्रस्य भर्त्रे । वार्याणां पत्ये । गोजिते ।
गवां पत्ये नमः । ७८०

ॐ विश्वव्यचसे नमः । सङ्क्षञ्चकानाय । सुहार्दाय । दिवो जनित्रे ।
समन्तुनामम्ने । ॐ पुरुधप्रतीकाय नमः । ॐ बृहतः पत्ये नमः।
दीध्यानाय । दामनाय । दात्रे । दीर्घश्रवसाय । ऋभ्वसाय ।
दंसनावते । दिवः संम्राजे । देवजूताय । दिवावसवे । दशमाय ।
देवतायै । दक्षाय । दुध्राय । द्युम्निने नमः । ८००

ॐ द्युमन्तमाय नमः । मंहिङ्क्षष्ठारातये । इत्थाधीये । दीद्यानाय ।
दधृषाय । दुधये । दुष्टरीतवे । दुश्च्यवनाय । दिवोमानाय ।
दिवोवृष्णे । दक्षय्याय । दस्युध्रे । धृष्णवे । दक्षिणावते ।
धियावसवे । धनस्पृहे । धृषिताय । धात्रे । दयमानाय ।
धनञ्जयाय नमः । ८२०

ॐ दिव्याय नमः । द्विबर्हसे । सते । आर्याय । समर्याय । त्रे । सिमाय ।
सख्ये । द्युक्षाय । समानाय । दंसिष्ठाय । राधसः पत्ये । अद्रिगवे ।
पृथिव्याः सम्राजे । ओजस्वते । वयोधे । ऋतपे । ऋभवे । एकस्मै
राज्ञे । एधमानद्विषे नमः । ८४०

ॐ एकवीराय नमः । उरुज्रयसे । लोककृते । अश्वानां जनित्रे । जोहूत्राय ।
गवां जनित्रे । जरित्रे । जनुषां राज्ञे । गिर्वणसे । सुन्वतोऽवित्रे ।
अत्कं वसानाय । कृष्टीनां राज्ञे । उक्थ्याय । शिप्रवते । उरवे ।
ईड्याय । दाशुषे । इनतमाय । घोराय । सङ्क्रन्दनाय नमः । ८६०

ॐ स्ववते नमः । जागृवये । जगतो राज्ञे । गृत्साय । गोविदे ।
धनाघनाय । जेत्रे । अभिभूवे । अकूपाराय । दानवते । असुराय ।
अर्णवाय । धृष्वये । दमूनसे । तवसस्तवीयसे । अन्तमाय । अवृताय ।
रायो दात्रे । रयिपतये । विपश्चिते नमः । ८८०

ॐ वृत्राहन्तमाय नमः । अपरीताय । साहे । अपश्चाद्?दध्वने ।
युत्काराय । आरिताय । वोढ्रे । वनिष्ठाय । वृष्ण्यावते । वृषण्वते ।
अवृकाय । अवताय । गर्भाय । असमष्टकाव्याय । युजे । अहिशुष्माय ।
दधृष्वणये । प्रत्रायपत्ये । वाजदाव्रे । ज्योतिःकर्त्रे नमः । ९००

ॐ गिरां पत्ये नमः । अनवद्याय । सम्भृताश्वाय । वज्रिवते । अद्रिमते ।
द्युमते । दस्माय । यजत्राय । योधीयसे । अकवारये । यतङ्कराय ।
पृदाकुसानवे । ओजीयसे । ब्रह्नणधोदित्रे । यमाय । वन्दनेष्ठे ।
पुरां भेत्रे । बन्धुरेष्ठे । बृहश्विवाय । वरूत्रे नमः । ९२०

ॐ मधुनो राज्ञे नमः । प्रणेन्ये । पप्रथिने । यूने । उरुशंसाय ।
हवं श्रोत्रे । भूरिदाव्रे । बृहच्छ्रवसे । मात्रे । स्तियानां
वृषभाय । महोदात्रे । महावधाय । सुग्म्याय । सुराधसे । सत्रासाहे ।
ओदतीनां नदाय । धुनाय । अकामकर्शनाय । स्वर्षसे ।
सुमृलीकाय नमः । ९४०

ॐ सहस्कृताय नमः । पास्त्यस्य होत्रे । सिन्धूनां वृष्णे । भोजाय ।
रथीतमाय । मुनीनां सच्ये । जनिदे । स्वधावते । असमाय । अप्रतये ।
मनस्वते । अध्वराय । मर्याय । बृबदुक्थाय । अवित्रे । भगाय ।
अषाह्लाय । अरीह्लाय । आदत्रे । वीरं कर्त्रे नमः । ९६०

ॐ विशस्पतये नमः । एकस्मै पत्ये । इनाय । पुष्टये । सुवीर्याय ।
हरिपे । सुदृशे । एकस्मै हव्याय । सनाते । आरुजे । ओकाय । वाकस्य
सक्षणये । सुवृक्तये । अमृताय । अमृक्ताय । खजकृते । बलदे ।
शुनाय । अमत्राय । मित्राय नमः । ९८०

ॐ आकाय्याय नमः । सुदाम्ने । अब्जिते । महसे । महिने । रथाय ।
सुबाहवे । उशनसे । सुनीथाय । भूरिदे । सुदासे । मदस्य राज्ञे ।
सोमस्य पीत्विने । ज्यायसे । दिवः पतये । तविषीवते । घनाय ।
युध्माय । हवनश्रुते । सहसे नमः । १०००

ॐ स्वराजे नमः । १००१

॥ इति गणपतिमुनये विरचिता इन्द्रसहस्रनामावली ॥

Also Read 1000 Names of Ganapti Muni’s Indra :

1000 Names of Indrasahasranamavali Composed by Ganapti Muni Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Indrasahasranamavali Composed by Ganapti Muni Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top