Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Vishnu | Sahasranama Stotram Lyrics in English

Sri Vishnu Sahasranamastotram Lyrics in English:

॥ srivisnusahasranamastotram ॥

narayanam namaskrtya naram caiva narottamam ।
devim sarasvatim vyasam tato jayamudirayet ॥

Om atha sakalasaubhagyadayaka srivisnusahasranamastotram ।

suklambaradharam visnum sasivarnam caturbhujam ।
prasannavadanam dhyayet sarvavighnopasantaye ॥ 1 ॥

yasya dviradavaktradyah parisadyah parah satam ।
vighnam nighnanti satatam visvaksenam tamasraye ॥ 2 ॥

vyasam vasisthanaptaram sakteh pautramakalmasam ।
parasaratmajam vande sukatatam taponidhim ॥ 3 ॥

vyasaya visnurupaya vyasarupaya visnave ।
namo vai brahmanidhaye vasisthaya namo namah ॥ 4 ॥

avikaraya suddhaya nityaya paramatmane ।
sadaikaruparupaya visnave sarvajisnave ॥ 5 ॥

yasya smaranamatrena janmasamsarabandhanat ।
vimucyate namastasmai visnave prabhavisnave ॥ 6 ॥

Om namo visnave prabhavisnave ।
srivaisampayana uvaca —
srutva dharmanasesena pavanani ca sarvasah ।
yudhisthirah santanavam punarevabhyabhasata ॥ 7 ॥

yudhisthira uvaca —
kimekam daivatam loke kim vapyekam parayanam ।
stuvantah kam kamarcantah prapnuyurmanavah subham ॥ 8 ॥

ko dharmah sarvadharmanam bhavatah paramo matah ।
kim japanmucyate janturjanmasamsarabandhanat ॥ 9 ॥

bhisma uvaca —
jagatprabhum devadevamanantam purusottamam ।
stuvan namasahasrena purusah satatotthitah ॥ 10 ॥

tameva carcayannityam bhaktya purusamavyayam ।
dhyayan stuvan namasyamsca yajamanastameva ca ॥ 11 ॥

anadinidhanam visnum sarvalokamahesvaram ।
lokadhyaksam stuvannityam sarvaduhkhatigo bhavet ॥ 12 ॥

brahmanyam sarvadharmajnam lokanam kirtivardhanam ।
lokanatham mahadbhutam sarvabhutabhavodbhavam ॥ 13 ॥

esa me sarvadharmanam dharmo’dhikatamo matah ।
yadbhaktya pundarikaksam stavairarcennarah sada ॥ 14 ॥

paramam yo mahattejah paramam yo mahattapah ।
paramam yo mahadbrahma paramam yah parayanam ॥ 15 ॥

pavitranam pavitram yo mangalanam ca mangalam ।
daivatam daivatanam ca bhutanam yo’vyayah pita ॥ 16 ॥

yatah sarvani bhutani bhavantyadiyugagame ।
yasmimsca pralayam yanti punareva yugaksaye ॥ 17 ॥

tasya lokapradhanasya jagannathasya bhupate ।
visnornamasahasram me srnu papabhayapaham ॥ 18 ॥

yani namani gaunani vikhyatani mahatmanah ।
rsibhih parigitani tani vaksyami bhutaye ॥ 19 ॥

rsirnamnam sahasrasya vedavyaso mahamunih ॥

chando’nustup tatha devo bhagavan devakisutah ॥ 20 ॥

amrtamsudbhavo bijam saktirdevakinandanah ।
trisama hrdayam tasya santyarthe viniyojyate ॥ 21 ॥

visnum jisnum mahavisnum prabhavisnum mahesvaram ॥

anekarupa daityantam namami purusottamam ॥ 22 ॥

purvanyasah ।
srivedavyasa uvaca —
Om asya srivisnordivyasahasranamastotramahamantrasya ।
sri vedavyaso bhagavan rsih ।
anustup chandah ।
srimahavisnuh paramatma srimannarayano devata ।
amrtamsudbhavo bhanuriti bijam ।
devakinandanah srasteti saktih ।
udbhavah ksobhano deva iti paramo mantrah ।
sankhabhrnnandaki cakriti kilakam ।
sarngadhanva gadadhara ityastram ।
rathangapaniraksobhya iti netram ।
trisama samagah sameti kavacam ।
anandam parabrahmeti yonih ।
rtuh sudarsanah kala iti digbandhah ॥

srivisvarupa iti dhyanam ।
srimahavisnuprityarthe sahasranamastotrapathe viniyogah ॥

atha nyasah ।
Om sirasi vedavyasarsaye namah ।
mukhe anustupchandase namah ।
hrdi srikrsnaparamatmadevatayai namah ।
guhye amrtamsudbhavo bhanuriti bijaya namah ।
padayordevakinandanah srasteti saktaye namah ।
sarvange sankhabhrnnandaki cakriti kilakaya namah ।
karasampute mama srikrsnaprityarthe jape viniyogaya namah ॥

iti rsayadinyasah ॥

atha karanyasah ।
Om visvam visnurvasatkara ityangusthabhyam namah ।
amrtamsudbhavo bhanuriti tarjanibhyam namah ।
brahmanyo brahmakrdbrahmeti madhyamabhyam namah ।
suvarnabinduraksobhya ityanamikabhyam namah ।
nimiso’nimisah sragviti kanisthikabhyam namah ।
rathangapaniraksobhya iti karatalakaraprsthabhyam namah ।
iti karanyasah ।
atha sadanganyasah ।
Om visvam visnurvasatkara iti hrdayaya namah ।
amrtamsudbhavo bhanuriti sirase svaha ।
brahmanyo brahmakrdbrahmeti sikhayai vasat ।
suvarnabinduraksobhya iti kavacaya hum ।
nimiso’nimisah sragviti netratrayaya vausat ।
rathangapaniraksobhya ityastraya phat ।
iti sadanganyasah ॥

srikrsnaprityarthe visnordivyasahasranamajapamaham
karisye iti sankalpah ।
atha dhyanam ।
ksirodanvatpradese sucimanivilasatsaikatermauktikanam
malaklptasanasthah sphatikamaninibhairmauktikairmanditangah ।
subhrairabhrairadabhrairupariviracitairmuktapiyusa varsaih
anandi nah puniyadarinalinagada sankhapanirmukundah ॥ 1 ॥

bhuh padau yasya nabhirviyadasuranilascandra suryau ca netre
karnavasah siro dyaurmukhamapi dahano yasya vasteyamabdhih ।
antahstham yasya visvam suranarakhagagobhogigandharvadaityaih
citram ramramyate tam tribhuvana vapusam visnumisam namami ॥ 2 ॥

Om santakaram bhujagasayanam padmanabham suresam
visvadharam gaganasadrsam meghavarnam subhangam ।
laksmikantam kamalanayanam yogibhirdhyanagamyam var yogihrddhyanagamyam
vande visnum bhavabhayaharam sarvalokaikanatham ॥ 3 ॥

meghasyamam pitakauseyavasam
srivatsankam kaustubhodbhasitangam ।
punyopetam pundarikayataksam
visnum vande sarvalokaikanatham ॥ 4 ॥

namah samastabhutanamadibhutaya bhubhrte ।
anekaruparupaya visnave prabhavisnave ॥ 5 ॥

sasankhacakram sakiritakundalam
sapitavastram sarasiruheksanam ।
saharavaksahsthalakaustubhasriyam var sthalasobhikaustubham
namami visnum sirasa caturbhujam ॥ 6 ॥

chayayam parijatasya hemasimhasanopari
asinamambudasyamamayataksamalamkrtam ।
candrananam caturbahum srivatsankita vaksasam
rukmini satyabhamabhyam sahitam krsnamasraye ॥ 7 ॥

stotram ।
harih Om ।
visvam visnurvasatkaro bhutabhavyabhavatprabhuh ।
bhutakrdbhutabhrdbhavo bhutatma bhutabhavanah ॥ 1 ॥

putatma paramatma ca muktanam parama gatih ।
avyayah purusah saksi ksetrajno’ksara eva ca ॥ 2 ॥

yogo yogavidam neta pradhanapurusesvarah ।
narasimhavapuh sriman kesavah purusottamah ॥ 3 ॥

sarvah sarvah sivah sthanurbhutadirnidhiravyayah ।
sambhavo bhavano bharta prabhavah prabhurisvarah ॥ 4 ॥

svayambhuh sambhuradityah puskarakso mahasvanah ।
anadinidhano dhata vidhata dhaturuttamah ॥ 5 ॥

aprameyo hrsikesah padmanabho’maraprabhuh ।
visvakarma manustvasta sthavisthah sthaviro dhruvah ॥ 6 ॥

agrahyah sasvatah krsno lohitaksah pratardanah ।
prabhutastrikakubdhama pavitram mangalam param ॥ 7 ॥

isanah pranadah prano jyesthah sresthah prajapatih ।
hiranyagarbho bhugarbho madhavo madhusudanah ॥ 8 ॥

isvaro vikrami dhanvi medhavi vikramah kramah ।
anuttamo duradharsah krtajnah krtiratmavan ॥ 9 ॥

suresah saranam sarma visvaretah prajabhavah ।
ahah samvatsaro vyalah pratyayah sarvadarsanah ॥ 10 ॥

ajah sarvesvarah siddhah siddhih sarvadiracyutah ।
vrsakapirameyatma sarvayogavinihsrtah ॥ 11 ॥

vasurvasumanah satyah samatma’sammitah samah ।
amoghah pundarikakso vrsakarma vrsakrtih ॥ 12 ॥

rudro bahusira babhrurvisvayonih sucisravah ।
amrtah sasvatasthanurvararoho mahatapah ॥ 13 ॥

sarvagah sarvavidbhanurvisvakseno janardanah ।
vedo vedavidavyango vedango vedavit kavih ॥ 14 ॥

lokadhyaksah suradhyakso dharmadhyaksah krtakrtah ।
caturatma caturvyuhascaturdamstrascaturbhujah ॥ 15 ॥

bhrajisnurbhojanam bhokta sahisnurjagadadijah ।
anagho vijayo jeta visvayonih punarvasuh ॥ 16 ॥

upendro vamanah pramsuramoghah sucirurjitah ।
atindrah sangrahah sargo dhrtatma niyamo yamah ॥ 17 ॥

vedyo vaidyah sadayogi viraha madhavo madhuh ।
atindriyo mahamayo mahotsaho mahabalah ॥ 18 ॥

mahabuddhirmahaviryo mahasaktirmahadyutih ।
anirdesyavapuh srimanameyatma mahadridhrk ॥ 19 ॥

mahesvaso mahibharta srinivasah satam gatih ।
aniruddhah suranando govindo govidam patih ॥ 20 ॥

maricirdamano hamsah suparno bhujagottamah ।
hiranyanabhah sutapah padmanabhah prajapatih ॥ 21 ॥

amrtyuh sarvadrk simhah sandhata sandhiman sthirah ।
ajo durmarsanah sasta visrutatma surariha ॥ 22 ॥

gururgurutamo dhama satyah satyaparakramah ।
nimiso’nimisah sragvi vacaspatirudaradhih ॥ 23 ॥

agranirgramanih sriman nyayo neta samiranah ।
sahasramurdha visvatma sahasraksah sahasrapat ॥ 24 ॥

avartano nivrttatma samvrtah sampramardanah ।
ahah samvartako vahniranilo dharanidharah ॥ 25 ॥

suprasadah prasannatma visvadhrgvisvabhugvibhuh ।
satkarta satkrtah sadhurjahnurnarayano narah ॥ 26 ॥

asankhyeyo’prameyatma visistah sistakrcchucih ।
siddharthah siddhasankalpah siddhidah siddhisadhanah ॥ 27 ॥

vrsahi vrsabho visnurvrsaparva vrsodarah ।
vardhano vardhamanasca viviktah srutisagarah ॥ 28 ॥

subhujo durdharo vagmi mahendro vasudo vasuh ।
naikarupo brhadrupah sipivistah prakasanah ॥ 29 ॥

ojastejodyutidharah prakasatma pratapanah ।
rddhah spastaksaro mantrascandramsurbhaskaradyutih ॥ 30 ॥

amrtamsudbhavo bhanuh sasabinduh suresvarah ।
ausadham jagatah setuh satyadharmaparakramah ॥ 31 ॥

bhutabhavyabhavannathah pavanah pavano’nalah ।
kamaha kamakrtkantah kamah kamapradah prabhuh ॥ 32 ॥

yugadikrdyugavarto naikamayo mahasanah ।
adrsyo vyaktarupasca sahasrajidanantajit ॥ 33 ॥

isto’visistah sistestah sikhandi nahuso vrsah ।
krodhaha krodhakrtkarta visvabahurmahidharah ॥ 34 ॥

acyutah prathitah pranah pranado vasavanujah ।
apamnidhiradhisthanamapramattah pratisthitah ॥ 35 ॥

skandah skandadharo dhuryo varado vayuvahanah ।
vasudevo brhadbhanuradidevah purandarah ॥ 36 ॥

asokastaranastarah surah saurirjanesvarah ।
anukulah satavartah padmi padmanibheksanah ॥ 37 ॥

padmanabho’ravindaksah padmagarbhah sarirabhrt ।
maharddhirrddho vrddhatma mahakso garudadhvajah ॥ 38 ॥

atulah sarabho bhimah samayajno havirharih ।
sarvalaksanalaksanyo laksmivan samitinjayah ॥ 39 ॥

viksaro rohito margo heturdamodarah sahah ।
mahidharo mahabhago vegavanamitasanah ॥ 40 ॥

udbhavah ksobhano devah srigarbhah paramesvarah ।
karanam karanam karta vikarta gahano guhah ॥ 41 ॥

vyavasayo vyavasthanah samsthanah sthanado dhruvah ।
pararddhih paramaspastastustah pustah subheksanah ॥ 42 ॥

ramo viramo virajo margo neyo nayo’nayah । or viramo virato
virah saktimatam srestho dharmo dharmaviduttamah ॥ 43 ॥

vaikunthah purusah pranah pranadah pranavah prthuh ।
hiranyagarbhah satrughno vyapto vayuradhoksajah ॥ 44 ॥

rtuh sudarsanah kalah paramesthi parigrahah ।
ugrah samvatsaro dakso visramo visvadaksinah ॥ 45 ॥

vistarah sthavarasthanuh pramanam bijamavyayam ।
artho’nartho mahakoso mahabhogo mahadhanah ॥ 46 ॥

anirvinnah sthavistho’bhurdharmayupo mahamakhah ।
naksatranemirnaksatri ksamah ksamah samihanah ॥ 47 ॥

yajna ijyo mahejyasca kratuh satram satam gatih ।
sarvadarsi vimuktatma sarvajno jnanamuttamam ॥ 48 ॥

suvratah sumukhah suksmah sughosah sukhadah suhrt ।
manoharo jitakrodho virabahurvidaranah ॥ 49 ॥

svapanah svavaso vyapi naikatma naikakarmakrt ।
vatsaro vatsalo vatsi ratnagarbho dhanesvarah ॥ 50 ॥

dharmagubdharmakrddharmi sadasatksaramaksaram ।
avijnata sahasramsurvidhata krtalaksanah ॥ 51 ॥

gabhastinemih sattvasthah simho bhutamahesvarah ।
adidevo mahadevo deveso devabhrdguruh ॥ 52 ॥

uttaro gopatirgopta jnanagamyah puratanah ।
sarirabhutabhrdbhokta kapindro bhuridaksinah ॥ 53 ॥

somapo’mrtapah somah purujitpurusattamah ।
vinayo jayah satyasandho dasarhah satvatampatih ॥ 54 ॥

jivo vinayita saksi mukundo’mitavikramah ।
ambhonidhiranantatma mahodadhisayo’ntakah ॥ 55 ॥

ajo maharhah svabhavyo jitamitrah pramodanah ।
anando nandano nandah satyadharma trivikramah ॥ 56 ॥

maharsih kapilacaryah krtajno medinipatih ।
tripadastridasadhyakso mahasrngah krtantakrt ॥ 57 ॥

mahavaraho govindah susenah kanakangadi ।
guhyo gabhiro gahano guptascakragadadharah ॥ 58 ॥

vedhah svango’jitah krsno drdhah sankarsano’cyutah ।
varuno varuno vrksah puskarakso mahamanah ॥ 59 ॥

bhagavan bhagaha”nandi vanamali halayudhah ।
adityo jyotiradityah sahisnurgatisattamah ॥ 60 ॥

sudhanva khandaparasurdaruno dravinapradah ।
divasprk sarvadrgvyaso vacaspatirayonijah ॥ 61 ॥ var divisprk
trisama samagah sama nirvanam bhesajam bhisak ।
samnyasakrcchamah santo nistha santih parayanam ॥ 62 ॥

subhangah santidah srasta kumudah kuvalesayah ।
gohito gopatirgopta vrsabhakso vrsapriyah ॥ 63 ॥

anivarti nivrttatma sanksepta ksemakrcchivah ।
srivatsavaksah srivasah sripatih srimatamvarah ॥ 64 ॥

sridah srisah srinivasah srinidhih srivibhavanah ।
sridharah srikarah sreyah srima~llokatrayasrayah ॥ 65 ॥

svaksah svangah satanando nandirjyotirganesvarah ।
vijitatma’vidheyatma satkirtischinnasamsayah ॥ 66 ॥

udirnah sarvatascaksuranisah sasvatasthirah ।
bhusayo bhusano bhutirvisokah sokanasanah ॥ 67 ॥

arcismanarcitah kumbho visuddhatma visodhanah ।
aniruddho’pratirathah pradyumno’mitavikramah ॥ 68 ॥

kalaneminiha virah saurih surajanesvarah ।
trilokatma trilokesah kesavah kesiha harih ॥ 69 ॥

kamadevah kamapalah kami kantah krtagamah ।
anirdesyavapurvisnurviro’nanto dhananjayah ॥ 70 ॥

brahmanyo brahmakrd brahma brahma brahmavivardhanah ।
brahmavid brahmano brahmi brahmajno brahmanapriyah ॥ 71 ॥

mahakramo mahakarma mahateja mahoragah ।
mahakraturmahayajva mahayajno mahahavih ॥ 72 ॥

stavyah stavapriyah stotram stutih stota ranapriyah ।
purnah purayita punyah punyakirtiranamayah ॥ 73 ॥

manojavastirthakaro vasureta vasupradah ।
vasuprado vasudevo vasurvasumana havih ॥ 74 ॥

sadgatih satkrtih satta sadbhutih satparayanah ।
suraseno yadusresthah sannivasah suyamunah ॥ 75 ॥

bhutavaso vasudevah sarvasunilayo’nalah ।
darpaha darpado drpto durdharo’thaparajitah ॥ 76 ॥

visvamurtirmahamurtirdiptamurtiramurtiman ।
anekamurtiravyaktah satamurtih satananah ॥ 77 ॥

eko naikah savah kah kim yat tatpadamanuttamam ।
lokabandhurlokanatho madhavo bhaktavatsalah ॥ 78 ॥

suvarnavarno hemango varangascandanangadi ।
viraha visamah sunyo ghrtasiracalascalah ॥ 79 ॥

amani manado manyo lokasvami trilokadhrk ।
sumedha medhajo dhanyah satyamedha dharadharah ॥ 80 ॥

tejovrso dyutidharah sarvasastrabhrtam varah ।
pragraho nigraho vyagro naikasrngo gadagrajah ॥ 81 ॥

caturmurtiscaturbahuscaturvyuhascaturgatih ।
caturatma caturbhavascaturvedavidekapat ॥ 82 ॥

samavarto’nivrttatma durjayo duratikramah ।
durlabho durgamo durgo duravaso durariha ॥ 83 ॥

subhango lokasarangah sutantustantuvardhanah ।
indrakarma mahakarma krtakarma krtagamah ॥ 84 ॥

udbhavah sundarah sundo ratnanabhah sulocanah ।
arko vajasanah srngi jayantah sarvavijjayi ॥ 85 ॥

suvarnabinduraksobhyah sarvavagisvaresvarah ।
mahahrado mahagarto mahabhuto mahanidhih ॥ 86 ॥

kumudah kundarah kundah parjanyah pavano’nilah ।
amrtaso’mrtavapuh sarvajnah sarvatomukhah ॥ 87 ॥

sulabhah suvratah siddhah satrujicchatrutapanah ।
nyagrodho’dumbaro’svatthascanurandhranisudanah ॥ 88 ॥

sahasrarcih saptajihvah saptaidhah saptavahanah ।
amurtiranagho’cintyo bhayakrdbhayanasanah ॥ 89 ॥

anurbrhatkrsah sthulo gunabhrnnirguno mahan ।
adhrtah svadhrtah svasyah pragvamso vamsavardhanah ॥ 90 ॥

bharabhrt kathito yogi yogisah sarvakamadah ।
asramah sramanah ksamah suparno vayuvahanah ॥ 91 ॥

dhanurdharo dhanurvedo dando damayita damah ।
aparajitah sarvasaho niyanta’niyamo’yamah ॥ 92 ॥

sattvavan sattvikah satyah satyadharmaparayanah ।
abhiprayah priyarho’rhah priyakrt pritivardhanah ॥ 93 ॥

vihayasagatirjyotih surucirhutabhugvibhuh ।
ravirvirocanah suryah savita ravilocanah ॥ 94 ॥

ananto hutabhugbhokta sukhado naikajo’grajah ।
anirvinnah sadamarsi lokadhisthanamadbhutah ॥ 95 ॥

sanatsanatanatamah kapilah kapiravyayah ।
svastidah svastikrtsvasti svastibhuksvastidaksinah ॥ 96 ॥

araudrah kundali cakri vikramyurjitasasanah ।
sabdatigah sabdasahah sisirah sarvarikarah ॥ 97 ॥

akrurah pesalo dakso daksinah ksaminamvarah ।
vidvattamo vitabhayah punyasravanakirtanah ॥ 98 ॥

uttarano duskrtiha punyo duhsvapnanasanah ।
viraha raksanah santo jivanah paryavasthitah ॥ 99 ॥

anantarupo’nantasrirjitamanyurbhayapahah ।
caturasro gabhiratma vidiso vyadiso disah ॥ 100 ॥

anadirbhurbhuvo laksmih suviro rucirangadah ।
janano janajanmadirbhimo bhimaparakramah ॥ 101 ॥

adharanilayo’dhata puspahasah prajagarah ।
urdhvagah satpathacarah pranadah pranavah panah ॥ 102 ॥

pramanam prananilayah pranabhrtpranajivanah ।
tattvam tattvavidekatma janmamrtyujaratigah ॥ 103 ॥

bhurbhuvahsvastarustarah savita prapitamahah ।
yajno yajnapatiryajva yajnango yajnavahanah ॥ 104 ॥

yajnabhrd yajnakrd yajni yajnabhug yajnasadhanah ।
yajnantakrd yajnaguhyamannamannada eva ca ॥ 105 ॥

atmayonih svayanjato vaikhanah samagayanah ।
devakinandanah srasta ksitisah papanasanah ॥ 106 ॥

sankhabhrnnandaki cakri sarngadhanva gadadharah ।
rathangapaniraksobhyah sarvapraharanayudhah ॥ 107 ॥

sarvapraharanayudha Om nama iti ।
vanamali gadi sarngi sankhi cakri ca nandaki ।
sriman narayano visnurvasudevo’bhiraksatu ॥ 108 ॥

sri vasudevo’bhiraksatu Om nama iti ।
uttaranyasah ।
bhisma uvaca —
itidam kirtaniyasya kesavasya mahatmanah ।
namnam sahasram divyanamasesena prakirtitam ॥ 1 ॥

ya idam srnuyannityam yascapi parikirtayet ।
nasubham prapnuyatkincitso’mutreha ca manavah ॥ 2 ॥

vedantago brahmanah syatksatriyo vijayi bhavet ।
vaisyo dhanasamrddhah syacchudrah sukhamavapnuyat ॥ 3 ॥

dharmarthi prapnuyaddharmamartharthi carthamapnuyat ।
kamanavapnuyatkami prajarthi prapnuyatprajam ॥ 4 ॥

bhaktiman yah sadotthaya sucistadgatamanasah ।
sahasram vasudevasya namnametatprakirtayet ॥ 5 ॥

yasah prapnoti vipulam jnatipradhanyameva ca ।
acalam sriyamapnoti sreyah prapnotyanuttamam ॥ 6 ॥

na bhayam kvacidapnoti viryam tejasca vindati ।
bhavatyarogo dyutimanbalarupagunanvitah ॥ 7 ॥

rogarto mucyate rogadbaddho mucyeta bandhanat ।
bhayanmucyeta bhitastu mucyetapanna apadah ॥ 8 ॥

durganyatitaratyasu purusah purusottamam ।
stuvannamasahasrena nityam bhaktisamanvitah ॥ 9 ॥

vasudevasrayo martyo vasudevaparayanah ।
sarvapapavisuddhatma yati brahma sanatanam ॥ 10 ॥

na vasudevabhaktanamasubham vidyate kvacit ।
janmamrtyujaravyadhibhayam naivopajayate ॥ 11 ॥

imam stavamadhiyanah sraddhabhaktisamanvitah ।
yujyetatmasukhaksantisridhrtismrtikirtibhih ॥ 12 ॥

na krodho na ca matsaryam na lobho nasubha matih ।
bhavanti krta punyanam bhaktanam purusottame ॥ 13 ॥

dyauh sacandrarkanaksatra kham diso bhurmahodadhih ।
vasudevasya viryena vidhrtani mahatmanah ॥ 14 ॥

sasurasuragandharvam sayaksoragaraksasam ।
jagadvase vartatedam krsnasya sacaracaram ॥ 15 ॥

indriyani mano buddhih sattvam tejo balam dhrtih ।
vasudevatmakanyahuh ksetram ksetrajna eva ca ॥ 16 ॥

sarvagamanamacarah prathamam parikalpyate । var?? kalpate
acaraprabhavo dharmo dharmasya prabhuracyutah ॥ 17 ॥

rsayah pitaro deva mahabhutani dhatavah ।
jangamajangamam cedam jagannarayanodbhavam ॥ 18 ॥

yogo jnanam tatha sankhyam vidyah silpadi karma ca ।
vedah sastrani vijnanametatsarvam janardanat ॥ 19 ॥

eko visnurmahadbhutam prthagbhutanyanekasah ।
trimllokanvyapya bhutatma bhunkte visvabhugavyayah ॥ 20 ॥

imam stavam bhagavato visnorvyasena kirtitam ।
pathedya icchetpurusah sreyah praptum sukhani ca ॥ 21 ॥

visvesvaramajam devam jagatah prabhumavyayam ।
bhajanti ye puskaraksam na te yanti parabhavam ॥ 22 ॥

na te yanti parabhavam Om nama iti ।
arjuna uvaca —
padmapatravisalaksa padmanabha surottama ।
bhaktanamanuraktanam trata bhava janardana ॥ 23 ॥

sribhagavanuvaca —
yo mam namasahasrena stotumicchati pandava ।
soha’mekena slokena stuta eva na samsayah ॥ 24 ॥

stuta eva na samsaya Om nama iti ।
vyasa uvaca —
vasanadvasudevasya vasitam bhuvanatrayam ।
sarvabhutanivaso’si vasudeva namo’stu te ॥ 25 ॥

sri vasudeva namo’stuta Om nama iti ।
parvatyuvaca —
kenopayena laghuna visnornamasahasrakam ।
pathyate panditairnityam srotumicchamyaham prabho ॥ 26 ॥

isvara uvaca —
srirama rama rameti rame rame manorame ।
sahasranama tattulyam rama nama varanane ॥ 27 ॥

sriramanama varanana Om nama iti ।
brahmovaca —
namo’stvanantaya sahasramurtaye
sahasrapadaksisirorubahave ।
sahasranamne purusaya sasvate
sahasrakotiyugadharine namah ॥ 28 ॥

sahasrakotiyugadharine Om nama iti ।

Om tatsaditi srimahabharate satasahasryam samhitayam vaiyasikyamanusasanike
parvani bhismayudhisthirasamvade srivisnordivyasahasranamastotram ॥

sanjaya uvaca —
yatra yogesvarah krsno yatra partho dhanurdharah ।
tatra srirvijayo bhutirdhruva nitirmatirmama ॥ 29 ॥

sribhagavanuvaca —
ananyascintayanto mam ye janah paryupasate ।
tesam nityabhiyuktanam yogaksemam vahamyaham ॥ 30 ॥

paritranaya sadhunam vinasaya ca duskrtam ।
dharmasamsthapanarthaya sambhavami yuge yuge ॥ 31 ॥

artah visannah sithilasca bhitah ghoresu ca vyadhisu vartamanah ।
sankirtya narayanasabdamatram vimuktaduhkhah sukhino bhavanti ॥ 32 ॥

kayena vaca manasendriyairva buddhyatmana va prakrteh svabhavat । var prakrtisvabhavat ।
karomi yadyat sakalam parasmai narayanayeti samarpayami ॥ 33 ॥

iti srivisnordivyasahasranamastotram sampurnam ।
Om tat sat ।

mahabharate anusasanaparvani

Additional Concluding Shlokas
Om apadamapahartaram dataram sarvasampadam ।
lokabhiramam sriramam bhuyo bhuyo namamyaham ॥

artanamartihantaram bhitanam bhitinasanam ।
dvisatam kaladandam tam ramacandram namamyaham ॥

namah kodandahastaya sandhikrtasaraya ca ।
khanditakhiladaityaya ramaya”pannivarine ॥

ramaya ramabhadraya ramacandraya vedhase ।
raghunathaya nathaya sitayah pataye namah ॥

agratah prsthatascaiva parsvatasca mahabalau ।
akarnapurnadhanvanau raksetam ramalaksmanau ॥

sannaddhah kavaci khadgi capabanadharo yuva ।
gacchan mamagrato nityam ramah patu salaksmanah ॥

acyutanantagovinda namoccaranabhesajat ।
nasyanti sakala rogassatyam satyam vadamyaham ॥

satyam satyam punassatyamuddhrtya bhujamucyate ।
vedacchastram param nasti na devam kesavatparam ॥

sarire jarjharibhute vyadhigraste kalevare ।
ausadham jahnavitoyam vaidyo narayano harih ॥

alodya sarvasastrani vicarya ca punah punah ।
idamekam sunispannam dhyeyo narayano harih ॥

yadaksarapadabhrastam matrahinam tu yadbhavet ।
tatsarvam ksamyatam deva narayana namo’stu te ॥

visargabindumatrani padapadaksarani ca ।
nyunani catiriktani ksamasva purusottama ॥

Alternate Concluding Shlokas
namah kamalanabhaya namaste jalasayine ।
namaste kesavananta vasudeva namo’stute ॥

namo brahmanyadevaya gobrahmanahitaya ca ।
jagaddhitaya krsnaya govindaya namo namah ॥

akasatpatitam toyam yatha gacchati sagaram ।
sarvadevanamaskarah kesavam prati gacchati ॥

esa niskantakah pantha yatra sampujyate harih ।
kupatham tam vijaniyad govindarahitagamam ॥

sarvavedesu yatpunyam sarvatirthesu yatphalam ।
tatphalam samavapnoti stutva devam janardanam ॥

yo narah pathate nityam trikalam kesavalaye ।
dvikalamekakalam va kruram sarvam vyapohati ॥

dahyante ripavastasya saumyah sarve sada grahah ।
viliyante ca papani stave hyasmin prakirtite ॥

yene dhyatah sruto yena yenayam pathyate stavah ।
dattani sarvadanani surah sarve samarcitah ॥

iha loke pare vapi na bhayam vidyate kvacit ।
namnam sahasram yo’dhite dvadasyam mama sannidhau ॥

sanairdahanti papani kalpakotisatani ca ।
asvatthasannidhau partha dhyatva manasi kesavam ॥

pathennamasahasram tu gavam kotiphalam labhet ।
sivalaye pathenityam tulasivanasamsthitah ॥

naro muktimavapnoti cakrapanervaco yatha ।
brahmahatyadikam ghoram sarvapapam vinasyati ॥

vilayam yanti papani canyapapasya ka katha ।
sarvapapavinirmukto visnulokam sa gacchati ॥

॥ harih Om tatsat ॥

Also Read 1000 Names of Sri Visnu:

1000 Names of Shri Vishnu | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Vishnu | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top