Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Annapurna Devi | Sahasranamavali Stotram Lyrics in Hindi

Shri Annapurna Devi Sahasranamavali Lyrics in Hindi:

॥ श्रीअन्नपूर्णासहस्रनामावली ॥

॥ श्रीगणेशाय नमः ॥

ॐ अन्नपूर्णायै नमः
ॐ अन्नदात्र्यै नमः
ॐ अन्नराशिकृताऽलयायै नमः
ॐ अन्नदायै नमः
ॐ अन्नरूपायै नमः
ॐ अन्नदानरतोत्सवायै नमः
ॐ अनन्तायै नमः
ॐ अनन्ताक्ष्यै नमः
ॐ अनन्तगुणशालिन्यै नमः
ॐ अमृतायै नमः ॥ १० ॥

ॐ अच्युतप्राणायै नमः
ॐ अच्युतानन्दकारिणै नमः
ॐ अव्यक्तायै नमः
ॐ अनन्तमहिमायै नमः
ॐ अनन्तस्य कुलेश्वर्यै नमः
ॐ अब्धिस्थायै नमः
ॐ अब्धिशयनायै नमः
ॐ अब्धिजायै नमः
ॐ अब्धिनन्दिन्यै नमः
ॐ अब्जस्थायै नमः ॥ २० ॥

ॐ अब्जनिलयायै नमः
ॐ अब्जजायै नमः
ॐ अब्जभूषणायै नमः
ॐ अब्जाभायै नमः
ॐ अब्जहस्तायै नमः
ॐ अब्जपत्रशुभेक्षणायै नमः
ॐ अब्जासनायै नमः
ॐ अनन्तात्ममायै नमः
ॐ अग्निस्थायै नमः
ॐ अग्निरूपिण्यै नमः ॥ ३० ॥

ॐ अग्निजायायै नमः
ॐ अग्निमुख्यै नमः
ॐ अग्निकुण्डकृतालयायै नमः
ॐ अकारायै नमः
ॐ अग्निमात्रे नमः
ॐ अजयायै नमः
ॐ अदितिनन्दिन्यै नमः
ॐ आद्यायै नमः
ॐ आदित्यसङ्काशायै नमः
ॐ आत्मज्ञायै नमः ॥ ४० ॥

ॐ आत्मगोचरायै नमः
ॐ आत्मसुवे नमः
ॐ आत्मदयितायै नमः
ॐ आधारायै नमः
ॐ आत्मरूपिण्यै नमः
ॐ आशायै नमः
ॐ आकाशपद्मस्थायै नमः
ॐ अवकाशस्वरूपिण्यै नमः
ॐ आशापूर्यै नमः
ॐ अगाधायै नमः ॥ ५० ॥

ॐ अणिमादिसुसेवितायै नमः
ॐ अम्बिकायै नमः
ॐ अबलायै नमः
ॐ अम्बायै नमः
ॐ अनाद्यायै नमः
ॐ अयोनिजायै नमः
ॐ अनिशायै नमः
ॐ ईशिकायै नमः
ॐ ईशायै नमः
ॐ ईशान्यै नमः ॥ ६० ॥

ॐ ईश्वरप्रियायै नमः
ॐ ईश्वर्यै नमः
ॐ ईश्वरप्राणायै नमः
ॐ ईश्वरानन्ददायिन्यै नमः
ॐ इन्द्राण्यै नमः
ॐ इन्द्रदयितायै नमः
ॐ इन्द्रसुअवे नमः
ॐ इन्द्रपालिन्यै नमः
ॐ इन्दिरायै नमः
ॐ इन्द्रभगिन्यै नमः ॥ ७० ॥

ॐ इन्द्रियायै नमः
ॐ इन्दुभूषणायै नमः
ॐ इन्दुमात्रायै नमः
ॐ इन्दुमुख्यै नमः
ॐ इन्द्रियाणां वशङ्कर्यै नमः
ॐ उमायै नमः
ॐ उमापतेः प्राणायै नमः
ॐ ओड्याणपीठवासिन्यै नमः
ॐ उत्तरज्ञायै नमः
ॐ उत्तराख्यायै नमः ॥ ८० ॥

ॐ उकारायै नमः
ॐ उत्तरात्मिकायै नमः
ॐ ऋमात्रे नमः
ॐ ऋभवायै नमः
ॐ ऋस्थायै नमः
ॐ ऋकारस्वरूपिण्यै नमः
ॐ ऋकारायै नमः
ॐ ऌकारायै नमः
ॐ ऌकारप्रीतिदायिन्यै नमः
ॐ एकायै नमः ॥ ९० ॥

ॐ एकवीरायै नमः
ॐ ऐकाररूपिण्यै नमः
ॐ ओकार्यै नमः
ॐ ओघरूपायै नमः
ॐ ओघत्रयसुपूजितायै नमः
ॐ ओघस्थायै नमः
ॐ ओघसम्भूतायै नमः
ॐ ओघदात्र्यै नमः
ॐ ओघसुवे नमः
ॐ षोडशस्वरसम्भूतायै नमः ॥ १०० ॥

ॐ षोडशस्वररूपिण्यै नमः
ॐ वर्णात्मायै नमः
ॐ वर्णनिलयायै नमः
ॐ शूलिन्यै नमः
ॐ वर्णमालिन्यै नमः
ॐ कालरात्र्यै नमः
ॐ महारात्र्यै नमः
ॐ मोहरात्र्यै नमः
ॐ सुलोचनायै नमः
ॐ काल्यै नमः ॥ ११० ॥

ॐ कपालिन्यै नमः
ॐ कृत्यायै नमः
ॐ कलिकायै नमः
ॐ सिंहगामिन्यै नमः
ॐ कात्यायन्यै नमः
ॐ कलाधारायै नमः
ॐ कालदैत्यनिकृन्तिन्यै नमः
ॐ कामिन्यै नमः
ॐ कामवन्द्यायै नमः
ॐ कमनीयायै नमः ॥ १२० ॥

ॐ विनोदिन्यै नमः
ॐ कामसुवे नमः
ॐ कामवनितायै नमः
ॐ कामधुरे नमः
ॐ कमलावत्यै नमः
ॐ कामायै नमः
ॐ कराल्यै नमः
ॐ कामकेलिविनोदिन्यै नमः
ॐ कामनायै नमः
ॐ कामदायै नमः ॥ १३० ॥

ॐ काम्यायै नमः
ॐ कमलायै नमः
ॐ कमलार्चितायै नमः
ॐ काश्मीरलिप्तवक्षोजायै नमः
ॐ काश्मीरद्रवचर्चितायै नमः
ॐ कनकायै नमः
ॐ कनकप्राणायै नमः
ॐ कनकाचलवासिन्यै नमः
ॐ कनकाभायै नमः
ॐ काननस्थायै नमः ॥ १४० ॥

ॐ कामाख्यायै नमः
ॐ कनकप्रदायै नमः
ॐ कामपीठस्थितायै नमः
ॐ नित्यायै नमः
ॐ कामधामनिवासिन्यै नमः
ॐ कम्बुकण्ठ्यै नमः
ॐ करालाक्ष्यै नमः
ॐ किशोर्यै नमः
ॐ चलनादिन्यै नमः
ॐ कलायै नमः ॥ १५० ॥

ॐ काष्ठायै नमः
ॐ निमेषायै नमः
ॐ कालस्थायै नमः
ॐ कालरूपिण्यै नमः
ॐ कालज्ञायै नमः
ॐ कालमात्रायै नमः
ॐ कालधात्र्यै नमः
ॐ कलावत्यै नमः
ॐ कालदायै नमः
ॐ कालहायै नमः ॥ १६० ॥

ॐ कुल्यायै नमः
ॐ कुरुकुल्लायै नमः
ॐ कुलाङ्गनायै नमः
ॐ कीर्तिदायै नमः
ॐ कीर्तिहायै नमः
ॐ कीर्त्यै नमः
ॐ कीर्तिस्थायै नमः
ॐ कीर्त्तिवर्धिन्यै नमः
ॐ कीर्त्तिज्ञायै नमः
ॐ कीर्त्तितपदायै नमः ॥ १७० ॥

ॐ कृत्तिकायै नमः
ॐ केशवप्रियायै नमः
ॐ केशिहायै नमः
ॐ केलिकायै नमः
ॐ केशवानन्दकारिण्यै नमः
ॐ कुमुदाभायै नमः
ॐ कुमार्यै नमः
ॐ कर्मदायै नमः
ॐ कमलेक्षणायै नमः
ॐ कौमुद्यै नमः ॥ १८० ॥

ॐ कुमुदानन्दायै नमः
ॐ कालिक्यै नमः
ॐ कुमुद्वत्यै नमः
ॐ कोदण्डधारिण्यै नमः
ॐ क्रोधायै नमः
ॐ कूटस्थायै नमः
ॐ कोटराश्रयायै नमः
ॐ कलकण्ठ्यै नमः
ॐ करलाङ्ग्यै नमः
ॐ कालाङ्ग्यै नमः ॥ १९० ॥

ॐ कालभूषणायै नमः
ॐ कङ्काल्यै नमः
ॐ कामदामायै नमः
ॐ कङ्कालकृतभूषणायै नमः
ॐ कपालकर्तृककरायै नमः
ॐ करवीरस्वरूपिण्यै नमः
ॐ कपर्दिन्यै नमः
ॐ कोमलाङ्ग्यै नमः
ॐ कृपासिन्धवे नमः
ॐ कृपामय्यै नमः ॥ २०० ॥

ॐ कुशावत्यै नमः
ॐ कुण्डसंस्थायै नमः
ॐ कौवेर्यै नमः
ॐ कौशिक्यै नमः
ॐ काश्यप्यै नमः
ॐ कद्रुतनयायै नमः
ॐ कलिकल्मषनाशिन्यै नमः
ॐ कञ्जज्ञायै नमः
ॐ कञ्जवदनायै नमः
ॐ कञ्जकिञ्जल्कचर्चितायै नमः ॥ २१० ॥

ॐ कञ्जाभायै नमः
ॐ कञ्जमध्यस्थायै नमः
ॐ कञ्जनेत्रायै नमः
ॐ कचोद्भवायै नमः
ॐ कामरूपायै नमः
ॐ ह्रींकार्यै नमः
ॐ कश्यपान्वयवर्धिन्यै नमः
ॐ खर्वायै नमः
ॐ खञ्जनद्वन्द्वलोचनायै नमः
ॐ खर्ववाहिन्यै नमः ॥ २२० ॥

ॐ खङ्गिन्यै नमः
ॐ खङ्गहस्तायै नमः
ॐ खेचर्यै नमः
ॐ खङ्गरूपिण्यै नमः
ॐ खगस्थायै नमः
ॐ खगरूपायै नमः
ॐ खगगायै नमः
ॐ खगसम्भवायै नमः
ॐ खगधात्र्यै नमः
ॐ खगानन्दायै नमः ॥ २३० ॥

ॐ खगयोनिस्वरूपिण्यै नमः
ॐ खगेश्यै नमः
ॐ खेटककरायै नमः
ॐ खगानन्दविवर्धिन्यै नमः
ॐ खगमान्यायै नमः
ॐ खगाधारायै नमः
ॐ खगगर्वविमोचिन्यै नमः
ॐ गङ्गायै नमः
ॐ गोदावर्यै नमः
ॐ गीत्यै नमः ॥ २४० ॥

ॐ गायत्र्यै नमः
ॐ गगनालयायै नमः
ॐ गीर्वाणसुन्दर्यै नमः
ॐ गवे नमः
ॐ गाधायै नमः
ॐ गीर्वाणपूजितायै नमः
ॐ गीर्वाणचर्चितपदायै नमः
ॐ गान्धार्यै नमः
ॐ गोमत्यै नमः
ॐ गर्विण्यै नमः ॥ २५० ॥

ॐ गर्वहन्त्र्यै नमः
ॐ गर्भस्थायै नमः
ॐ गर्भधारिण्यै नमः
ॐ गर्भदायै नमः
ॐ गर्भहन्त्र्यै नमः
ॐ गन्धर्वकुलपूजितायै नमः
ॐ गयायै नमः
ॐ गौर्यै नमः
ॐ गिरिजायै नमः
ॐ गिरिस्थायै नमः ॥ २६० ॥

ॐ गिरिसम्भवायै नमः
ॐ गिरिगह्वरमध्यस्थायै नमः
ॐ कुञ्जरेश्वरगामिन्यै नमः
ॐ किरीटिन्यै नमः
ॐ गदिन्यै नमः
ॐ गुञ्जाहारविभूषणायै नमः
ॐ गणपायै नमः
ॐ गणकायै नमः
ॐ गुण्यायै नमः
ॐ गुणकानन्दकारिण्यै नमः ॥ २७० ॥

ॐ गुणपूज्यायै नमः
ॐ गीर्वाणायै नमः
ॐ गणपानन्दविवर्धिन्यै नमः
ॐ गुरुरमात्रायै नमः
ॐ गुरुरतायै नमः
ॐ गुरुभक्तिपरायणायै नमः
ॐ गोत्रायै नमः
ॐ गवे नमः
ॐ कृष्णभगिन्यै नमः
ॐ कृष्णसुवे नमः ॥ २८० ॥

ॐ कृष्णनन्दिन्यै नमः
ॐ गोवर्धन्यै नमः
ॐ गोत्रधरायै नमः
ॐ गोवर्धनकृतालयायै नमः
ॐ गोवर्धनधरायै नमः
ॐ गोदायै नमः
ॐ गौराङ्ग्यै नमः
ॐ गौतमात्मजायै नमः
ॐ घर्घरायै नमः
ॐ घोररूपायै नमः ॥ २९० ॥

ॐ घोरायै नमः
ॐ घर्घरनादिन्यै नमः
ॐ श्यामायै नमः
ॐ घनरवायै नमः
ॐ अघोरायै नमः
ॐ घनायै नमः
ॐ घोरार्त्तिनाशिन्यै नमः
ॐ घनस्थायै नमः
ॐ घनानन्दायै नमः
ॐ दारिद्र्यघननाशिन्यै नमः ॥ ३०० ॥

ॐ चित्तज्ञायै नमः
ॐ चिन्तितपदायै नमः
ॐ चित्तस्थायै नमः
ॐ चित्तरूपिण्यै नमः
ॐ चक्रिण्यै नमः
ॐ चारुचम्पाभायै नमः
ॐ चारुचम्पकमालिन्यै नमः
ॐ चन्द्रिकायै नमः
ॐ चन्द्रकान्त्यै नमः
ॐ चापिन्यै नमः ॥ ३१० ॥

ॐ चन्द्रशेखरायै नमः
ॐ चण्डिकायै नमः
ॐ चण्डदैत्यघन्यै नमः
ॐ चन्द्रशेखरवल्लभायै नमः
ॐ चाण्डालिन्यै नमः
ॐ चामुण्डायै नमः
ॐ चण्डमुण्डवधोद्यतायै नमः
ॐ चैतन्यभैरव्यै नमः
ॐ चण्डायै नमः
ॐ चैतन्यघनगेहिन्यै नमः ॥ ३२० ॥

ॐ चित्स्वरूपायै नमः
ॐ चिदाधारायै नमः
ॐ चण्डवेगायै नमः
ॐ चिदालयायै नमः
ॐ चन्द्रमण्डलमध्यस्थायै नमः
ॐ चन्द्रकोटिसुशीलतायै नमः
ॐ चपलायै नमः
ॐ चन्द्रभगिन्यै नमः
ॐ चन्द्रकोटिनिभाननायै नमः
ॐ चिन्तामणिगुणाधारायै नमः ॥ ३३० ॥

ॐ चिन्तामणिविभूषणायै नमः
ॐ चित्तचिन्तामणिकृतालयायै नमः
ॐ चिन्तामणिकृतालयायै नमः
ॐ चारुचन्दनलिप्ताङ्ग्यै नमः
ॐ चतुरायै नमः
ॐ चतुर्मुख्यै नमः
ॐ चैतन्यदायै नमः
ॐ चिदानन्दायै नमः
ॐ चारुचामरवीजितायै नमः
ॐ छत्रदायै नमः ३४०
ॐ छत्रधार्यै नमः
ॐ छलच्चद्मविनाशिन्यै नमः
ॐ छत्रहायै नमः
ॐ छत्ररूपायै नमः
ॐ छत्रच्छायाकृतालयायै नमः
ॐ जगज्जीवायै नमः
ॐ जगद्धात्त्र्यै नमः
ॐ जगदानन्दकारिण्यै नमः
ॐ यज्ञप्रियायै नमः
ॐ यज्ञरतायै नमः ॥ ३५० ॥

ॐ जपयज्ञपरायणायै नमः
ॐ जनन्यै नमः
ॐ जानक्यै नमः
ॐ यज्वायै नमः
ॐ यज्ञहायै नमः
ॐ यज्ञनन्दिन्यै नमः
ॐ यज्ञदायै नमः
ॐ यज्ञफलदायै नमः
ॐ यज्ञस्थानकृतालयायै नमः
ॐ यज्ञभोक्त्यै नमः ॥ ३६० ॥

ॐ यज्ञरूपायै नमः
ॐ यज्ञविघ्नविनाशिन्यै नमः
ॐ जपाकुसुमसङ्काशायै नमः
ॐ जपाकुसुमशोभितायै नमः
ॐ जालन्धर्यै नमः
ॐ जयायै नमः
ॐ जैत्र्यै नमः
ॐ जीमूतचयभाषिणै नमः
ॐ जयदायै नमः
ॐ जयरूपायै नमः ॥ ३७० ॥

ॐ जयस्थायै नमः
ॐ जयकारिण्यै नमः
ॐ जगदीशप्रियायै नमः
ॐ जीवायै नमः
ॐ जलस्थायै नमः
ॐ जलजेक्षणायै नमः
ॐ जलरूपायै नमः
ॐ जह्नुकन्यायै नमः
ॐ यमुनायै नमः
ॐ जलजोदर्यै नमः ॥ ३८० ॥

ॐ जलजास्यायै नमः
ॐ जाह्नव्यै नमः
ॐ जलजाभायै नमः
ॐ जलोदर्यै नमः
ॐ यदुवंशीद्भवायै नमः
ॐ जीवायै नमः
ॐ यादवानन्दकारिण्यै नमः
ॐ यशोदायै नमः
ॐ यशसांराश्यै नमः
ॐ यशोदानन्दकारिण्यै नमः ॥ ३९० ॥

ॐ ज्वलिन्यै नमः
ॐ ज्वालिन्यै नमः
ॐ ज्वालायै नमः
ॐ ज्वलत्पावकसन्निभायै नमः
ॐ ज्वालामुख्यै नमः
ॐ जगन्मात्रे नमः
ॐ यमलार्जुनभञ्जकायै नमः
ॐ जन्मदायै नमः
ॐ जन्मह्यै नमः
ॐ जन्यायै नमः ॥ ४०० ॥

ॐ जन्मभुवे नमः
ॐ जनकात्मजायै नमः
ॐ जनानन्दायै नमः
ॐ जाम्बवत्यै नमः
ॐ जम्बूद्वीपकृतालयायै नमः
ॐ जाम्बूनदसमानाभायै नमः
ॐ जाम्बूनदविभूषणायै नमः
ॐ जम्भहायै नमः
ॐ जातिदायै नमः
ॐ जात्यै नमः ॥ ४१० ॥

ॐ ज्ञानदायै नमः
ॐ ज्ञानगोचरायै नमः
ॐ ज्ञानभायै नमः
ॐ ज्ञानरूपायै नमः
ॐ ज्ञानविज्ञानशालिन्यै नमः
ॐ जिनजैत्र्यै नमः
ॐ जिनाधारायै नमः
ॐ जिनमात्रे नमः
ॐ जिनेश्वर्यै नमः
ॐ जितेन्द्रियायै नमः ॥ ४२० ॥

ॐ जनाधारायै नमः
ॐ अजिनाम्बरधारिण्यै नमः
ॐ शम्भुकोटिदुराधरायै नमः
ॐ विष्णुकोटिविमर्दिन्यै नमः
ॐ समुद्रकोटिगम्भीरायै नमः
ॐ वायुकोटिमहाबलायै नमः
ॐ सूर्यकोटिप्रतीकाशायै नमः
ॐ यमकोटिदुरापहायै नमः
ॐ कामधुक्कोटिफलदायै नमः
ॐ शक्रकोटिसुराज्यदायै नमः ॥ ४३० ॥

ॐ कन्दर्पकोटिलावण्यायै नमः
ॐ पद्मकोटिनिभाननायै नमः
ॐ पृथ्वीकोटिजनाधारायै नमः
ॐ अग्निकोटिभयङ्कर्यै नमः
ॐ अणिमायै नमः
ॐ महिमायै नमः
ॐ प्राप्त्यै नमः
ॐ गरिमायै नमः
ॐ लघिमायै नमः
ॐ प्राकाम्यदायै नमः ॥ ४४० ॥

ॐ वशङ्कर्यै नमः
ॐ ईशिकायै नमः
ॐ सिद्धिदायै नमः
ॐ महिमादिगुणोपेतायै नमः
ॐ अणिमाद्यष्टसिद्धिदायै नमः
ॐ जवनघ्न्यै नमः
ॐ जनाधीनायै नमः
ॐ जामिन्यै नमः
ॐ जरापहायै नमः
ॐ तारिणै नमः ॥ ४५० ॥

ॐ तारिकायै नमः
ॐ तारायै नमः
ॐ तोतलायै नमः
ॐ तुलसीप्रियायै नमः
ॐ तन्त्रिण्यै नमः
ॐ तन्त्ररूपायै नमः
ॐ तन्त्रज्ञायै नमः
ॐ तन्त्रधारिण्यै नमः
ॐ तारहारायै नमः
ॐ तुलजायै नमः ॥ ४६० ॥

ॐ डाकिनीतन्त्रगोचरायै नमः
ॐ त्रिपुरायै नमः
ॐ त्रिदशायै नमः
ॐ त्रिस्थायै नमः
ॐ त्रिपुरासुरघातिन्यै नमः
ॐ त्रिगुणायै नमः
ॐ त्रिकोणस्थायै नमः
ॐ त्रिमात्रायै नमः
ॐ त्रितसुस्थितायै नमः
ॐ त्रैविद्यायै नमः ॥ ४७० ॥

ॐ त्रय्यै नमः
ॐ त्रिघ्न्यै नमः
ॐ तुरीयायै नमः
ॐ त्रिपुरेश्वर्यै नमः
ॐ त्रिकोदरस्थायै नमः
ॐ त्रिविधायै नमः
ॐ तैलोक्यायै नमः
ॐ त्रिपुरात्मिकायै नमः
ॐ त्रिधाम्न्यै नमः
ॐ त्रिदशाराध्यायै नमः ॥ ४८० ॥

ॐ त्र्यक्षायै नमः
ॐ त्रिपुरवासिन्यै नमः
ॐ त्रिवर्णायै नमः
ॐ त्रिपद्यै नमः
ॐ तारायै नमः
ॐ त्रिमूर्तिजनन्यै नमः
ॐ इत्वरायै नमः
ॐ त्रिदिवायै नमः
ॐ त्रिदिवेशायै नमः
ॐ आदिदेव्यै नमः ॥ ४९० ॥

ॐ त्रैलोक्यधारिणै नमः
ॐ त्रिमूर्त्यै नमः
ॐ त्रिजनन्यै नमः
ॐ त्रिभुवे नमः
ॐ त्रिपुरसुन्दर्यै नमः
ॐ तपस्विन्यै नमः
ॐ तपोनिष्ठायै नमः
ॐ तरुण्यै नमः
ॐ ताररूपिण्यै नमः
ॐ तामस्यै नमः ॥ ५०० ॥

ॐ तापस्यै नमः
ॐ तापघ्न्यै नमः
ॐ तमोपहायै नमः
ॐ तरुणार्कप्रतीकाशायै नमः
ॐ तप्तकाञ्चनसन्निभायै नमः
ॐ उन्मादिन्यै नमः
ॐ तन्तुरूपायै नमः
ॐ त्रैलोक्यव्यापिकायै नमः
ॐ ईश्वरै नमः
ॐ तार्किक्यै नमः ॥ ५१० ॥

ॐ तर्क विद्यायै नमः
ॐ तापत्रयविनाशिन्यै नमः
ॐ त्रिपुष्करायै नमः
ॐ त्रिकालज्ञायै नमः
ॐ त्रिसन्ध्यायै नमः
ॐ त्रिलोचनायै नमः
ॐ त्रिवर्गायै नमः
ॐ त्रिवर्गस्थायै नमः
ॐ तपस्सिद्धिदायिन्यै नमः
ॐ अधोक्षजायै नमः ॥ ५२० ॥

ॐ अयोध्यायै नमः
ॐ अपर्णायै नमः
ॐ अवन्तिकायै नमः
ॐ कारिकायै नमः
ॐ तीर्थरूपायै नमः
ॐ तीर्थायै नमः
ॐ तीर्थकर्यै नमः
ॐ दारिद्र्यदुःखदलिन्यै नमः
ॐ अदीनायै नमः
ॐ दीनवत्सलायै नमः ॥ ५३० ॥

ॐ दीनानाथप्रियायै नमः
ॐ दीर्घायै नमः
ॐ दयापूर्णायै नमः
ॐ दयात्मिकायै नमः
ॐ देवदानवसम्पूज्यायै नमः
ॐ देवानां प्रियकारिण्यै नमः
ॐ दक्षपुत्रै नमः
ॐ दक्षमात्रे नमः
ॐ दक्षयज्ञविनाशिन्यै नमः
ॐ देवसुवे नमः ॥ ५४० ॥

ॐ दक्षिणायै नमः
ॐ दक्षायै नमः
ॐ दुर्गायै नमः
ॐ दुर्गतिनाशिन्यै नमः
ॐ देवकीगर्भसम्भूतायै नमः
ॐ दुर्गदैत्यविनाशिन्यै नमः
ॐ अट्टायै नमः
ॐ अट्टहासिन्यै नमः
ॐ दोलायै नमः
ॐ दोलाकर्माभिनन्दिन्यै नमः ॥ ५५० ॥

ॐ देवक्यै नमः
ॐ देविकायै नमः
ॐ देव्यै नमः
ॐ दुरितघ्न्यै नमः
ॐ तड्यै नमः
ॐ गण्डक्यै नमः
ॐ गल्लक्यै नमः
ॐ क्षिप्रायै नमः
ॐ द्वारकायै नमः
ॐ द्वारवत्यै नमः ॥ ५६० ॥

ॐ अनन्दोदधिमध्यस्थायै नमः
ॐ कटिसूत्रैरलङ्कतायै नमः
ॐ घोराग्निदाहदमन्यै नमः
ॐ दुःखदुस्वप्ननाशिन्यै नमः
ॐ श्रीमय्यै नमः
ॐ श्रीमत्यै नमः
ॐ श्रेष्ठायै नमः
ॐ श्रीकर्यै नमः
ॐ श्रीविभाविन्यै नमः
ॐ श्रीदायै नमः ॥ ५७० ॥

ॐ श्रीमायै नमः
ॐ श्रीनिवासायै नमः
ॐ श्रीमत्यै नमः
ॐ श्रियै नमः
ॐ गत्ये नमः
ॐ धनदायै नमः
ॐ दामिन्यै नमः
ॐ दान्तायै नमः
ॐ धर्मदायै नमः ॥ ५८० ॥

ॐ धनशालिन्यै नमः
ॐ दाडिमीपुष्पसङ्काशायै नमः
ॐ धनागारायै नमः
ॐ धनञ्जय्यै नमः
ॐ धूम्राभायै नमः
ॐ धूम्रदैत्यघ्न्यै नमः
ॐ धवलायै नमः
ॐ धवलप्रियायै नमः
ॐ धूम्रवक्रायै नमः
ॐ धूम्रनेत्रायै नमः ॥ ५९० ॥

ॐ धूम्रकेश्यै नमः
ॐ धूसरायै नमः
ॐ धरण्यै नमः
ॐ धारिण्यै नमः
ॐ धैर्यायै नमः
ॐ धरायै नमः
ॐ धात्र्यै नमः
ॐ धैर्यदायै नमः
ॐ दमिन्यै नमः
ॐ धर्मिण्यै नमः ॥ ६०० ॥

ॐ धुरे नमः
ॐ दयायै नमः
ॐ दोग्धयै नमः
ॐ दुरासद्दायै नमः
ॐ नारायण्यै नमः
ॐ नारसिंह्यै नमः
ॐ नृसिंहहृदयालयायै नमः
ॐ नागिन्यै नमः
ॐ नागकन्यायै नमः
ॐ नागसुवे नमः ॥ ६१० ॥

ॐ नागनायिकायै नमः
ॐ नानारत्नविचित्राङ्ग्यै नमः
ॐ नानाभरणमण्डितायै नमः
ॐ दुर्गस्थायै नमः
ॐ दुर्गरूपायै नमः
ॐ दुःखदुष्कृतनाशिन्यै नमः
ॐ ह्रीङ्कार्यै नमः
ॐ श्रीकार्यै नमः
ॐ हुँकार्यै नमः
ॐ क्लेशनाशिन्यै नमः ॥ ६२० ॥

ॐ नागात्मजायै नमः
ॐ नागर्यै नमः
ॐ नवीनायै नमः
ॐ नूतनप्रियायै नमः
ॐ नीरजास्यायै नमः
ॐ नीरदाभायै नमः
ॐ नवलावण्यसुन्दर्यै नमः
ॐ नीतिज्ञायै नमः
ॐ नीतिदायै नमः
ॐ नीत्यै नमः ॥ ६३० ॥

ॐ निम्मनाभ्यै नमः
ॐ नागेश्वर्यै नमः
ॐ निष्ठायै नमः
ॐ नित्यायै नमः
ॐ निरातङ्कायै नमः
ॐ नागयज्ञोपवीतिन्यै नमः
ॐ निधिदायै नमः
ॐ निधिरूपायै नमः
ॐ निर्गुणायै नमः
ॐ नरवाहिन्यै नमः ॥ ६४० ॥

ॐ नरमांसरतायै नमः
ॐ नार्यै नमः
ॐ नरमुण्डविभूषणायै नमः
ॐ निराधारायै नमः
ॐ निर्विकारायै नमः
ॐ नुत्यै नमः
ॐ निर्वाणसुन्दर्यै नमः
ॐ नरासृक्पानमत्तायै नमः
ॐ निर्वैरायै नमः
ॐ नागगामिन्यै नमः ॥ ६५० ॥

ॐ परमायै नमः
ॐ प्रमितायै नमः
ॐ प्राज्ञायै नमः
ॐ पार्वत्यै नमः
ॐ पर्वतात्मजायै नमः
ॐ पर्वप्रियायै नमः
ॐ पर्वरतायै नमः
ॐ पर्वणे नमः
ॐ पर्वपावनपालिन्यै नमः
ॐ परात्परतरायै नमः ॥ ६६० ॥

ॐ पूर्वायै नमः
ॐ पश्चिमायै नमः
ॐ पापनाशिन्यै नमः
ॐ पशूनां पतिपत्नयै नमः
ॐ पतिभक्तिपरायण्यै नमः
ॐ परेश्यै नमः
ॐ पारगायै नमः
ॐ पारायै नमः
ॐ परञ्ज्योतिस्वरूपिण्यै नमः
ॐ निष्ठुरायै नमः ॥ ६७० ॥

ॐ क्रूरहृदयायै नमः
ॐ परासिद्धये नमः
ॐ परागत्यै नमः
ॐ पशुघ्न्यै नमः
ॐ पशुरूपायै नमः
ॐ पशुहायै नमः
ॐ पशुवाहिन्यै नमः
ॐ पित्रे नमः
ॐ मात्रे नमः
ॐ यन्त्र्यै नमः ॥ ६८० ॥

ॐ पशुपाशविनाशिन्यै नमः
ॐ पद्मिन्यै नमः
ॐ पद्महस्तायै नमः
ॐ पद्मकिञ्जल्कवासिन्यै नमः
ॐ पद्मवक्रायै नमः
ॐ पद्माक्ष्यै नमः
ॐ पद्मस्थायै नमः
ॐ पद्मसम्भवायै नमः
ॐ पद्मास्यायै नमः
ॐ पञ्चम्यै नमः ॥ ६९० ॥

ॐ पूर्णायै नमः
ॐ पूर्णपीठनिवासिन्यै नमः
ॐ पद्मरागप्रतीकाशायै नमः
ॐ पाञ्चाल्यै नमः
ॐ पञ्चमप्रियायै नमः
ॐ परब्रह्मस्वरूपायै नमः
ॐ परब्रह्मनिवासिन्यै नमः
ॐ परमानन्दमुदितायै नमः
ॐ परचक्रनिवाशिन्यै नमः
ॐ परेश्यै नमः ॥ ७०० ॥

ॐ परमायै नमः
ॐ पृथ्व्यै नमः
ॐ पीनतुङ्गपयोधरायै नमः
ॐ परावरायै नमः
ॐ परायै नमः
ॐ विद्यायै नमः
ॐ परमानन्ददायिन्यै नमः
ॐ पूज्यायै नमः
ॐ प्रजावत्यै नमः
ॐ पुष्ट्यै नमः ॥ ७१० ॥

ॐ पिनाकिपरिकीर्तितायै नमः
ॐ प्राणहायै नमः
ॐ प्राणरूपायै नमः
ॐ प्राणदायै नमः
ॐ प्रियंवदायै नमः
ॐ फणिभूषायै नमः
ॐ फणापेश्यै नमः
ॐ फकाराकुण्ठमालिन्यै नमः
ॐ फणिराट्कृतसर्वाङ्ग्यै नमः
ॐ फलिभागनिवासिन्यै नमः ॥ ७२० ॥

ॐ बलभद्रस्यभगिन्यै नमः
ॐ बालायै नमः
ॐ बालप्रदायिन्यै नमः
ॐ फल्गुरूपायै नमः
ॐ प्रलम्बघ्न्यै नमः
ॐ फल्गूत्सवविनोदिन्यै नमः
ॐ भवान्यै नमः
ॐ भवपत्न्यै नमः
ॐ भवभीतिहरायै नमः
ॐ भवायै नमः ॥ ७३० ॥

ॐ भवेश्वर्यै नमः
ॐ भवाराध्यायै नमः
ॐ भवेश्यै नमः
ॐ भवनायिकायै नमः
ॐ भवमात्रे नमः
ॐ भवागम्यायै नमः
ॐ भवकण्टकनाशिन्यै नमः
ॐ भवप्रियायै नमः
ॐ भवानन्दायै नमः
ॐ भव्यायै नमः ॥ ७४० ॥

ॐ भवमोचिन्यै नमः
ॐ भावनीयायै नमः
ॐ भगवत्यै नमः
ॐ भवभारविनाशिन्यै नमः
ॐ भूतधात्र्यै नमः
ॐ भूतेश्यै नमः
ॐ भूतस्थायै नमः
ॐ भूतरूपिण्यै नमः
ॐ भूतमात्रे नमः
ॐ भूतघ्न्यै नमः ॥ ७५० ॥

ॐ भूतपञ्चकवासिन्यै नमः
ॐ भोगोपचारकुशलायै नमः
ॐ भिस्साधात्र्यै नमः
ॐ भूचर्यै नमः
ॐ भीतिघ्न्यै नमः
ॐ भक्तिगम्यायै नमः
ॐ भक्तानामार्तिनाशिन्यै नमः
ॐ भक्तानुकम्पिन्यै नमः
ॐ भीमायै नमः
ॐ भगिन्यै नमः ॥ ७६० ॥

ॐ भगनायिकायै नमः
ॐ भगविद्यायै नमः
ॐ भगक्लिनायै नमः
ॐ भगयोन्यै नमः
ॐ भगप्रदायै नमः
ॐ भगेश्यै नमः
ॐ भगरूपायै नमः
ॐ भगगुह्यायै नमः
ॐ भगावहायै नमः
ॐ भगोदर्यै नमः ॥ ७७० ॥

ॐ भगानन्दायै नमः
ॐ भाग्यदायै नमः
ॐ भगमालिन्यै नमः
ॐ भोगप्रदायै नमः
ॐ भोगवासायै नमः
ॐ भोगमूलायै नमः
ॐ भोगिन्यै नमः
ॐ खेरुऋहयै नमः
ॐ भेरुण्डायै नमः
ॐ भेदिन्यै नमः
ॐ भीमायै नमः ॥ ७८० ॥

ॐ भद्रकाल्यै नमः
ॐ भिदोज्झितायै नमः
ॐ भैरव्यै नमः
ॐ भुवनेशान्यै नमः
ॐ भुवनायै नमः
ॐ भुवनेश्वर्यै नमः
ॐ भीमाक्ष्यै नमः
ॐ भारत्यै नमः
ॐ भैरवाष्टकसेवितायै नमः
ॐ भास्वरायै नमः ॥ ७९० ॥

ॐ भास्वत्यै नमः
ॐ भीत्यै नमः
ॐ भास्वदुत्तानशालिन्यै नमः
ॐ भागीरथ्यै नमः
ॐ भोगवत्यै नमः
ॐ भवघ्न्यै नमः
ॐ भुवनात्मिकायै नमः
ॐ भूतिदायै नमः
ॐ भूतिरूपायै नमः
ॐ भूतस्थायै नमः ॥ ८०० ॥

ॐ भूतवर्धिन्यै नमः
ॐ माहेश्वर्यै नमः
ॐ महामायायै नमः
ॐ महातेजसे नमः
ॐ महासुर्यै नमः
ॐ महाजिह्वायै नमः
ॐ महालोलायै नमः
ॐ महादंष्ट्रायै नमः
ॐ महाभुजायै नमः
ॐ महामोहान्धकारघ्न्यै नमः ॥ ८१० ॥

ॐ महामोक्षप्रदायिन्यै नमः
ॐ महादारिद्र्यशमन्यै नमः
ॐ महाशत्रुविमर्दिन्यै नमः
ॐ महाशक्त्यै नमः
ॐ महाज्योतिषे नमः
ॐ महासुरविमर्दिन्यै नमः
ॐ महाकायायै नमः
ॐ महावीर्यायै नमः
ॐ महापातकनाशिन्यै नमः
ॐ महारवायै नमः ॥ ८२० ॥

ॐ मन्तमर्य्यै नमः
ॐ मणिपूरनिवासिन्यै नमः
ॐ मानिन्यै नमः
ॐ मानदायै नमः
ॐ मान्यायै नमः
ॐ मनश्चक्षुरगोचरायै नमः
ॐ माहेन्द्यै नमः
ॐ मधुरायै नमः
ॐ मायायै नमः
ॐ महिषासुरमर्दिन्यै नमः ॥ ८३० ॥

ॐ महाकुण्डलिन्यै नमः
ॐ शकयै नमः
ॐ महाविभववर्धिन्यै नमः
ॐ मानस्यै नमः
ॐ माधव्यै नमः
ॐ मेधायै नमः
ॐ मतिदायै नमः
ॐ मतिधारिण्यै नमः
ॐ मेनकागर्भसम्भूतायै नमः
ॐ मेनकाभगिन्यै नमः ॥ ८४० ॥

ॐ मत्यै नमः
ॐ महोदर्यै नमः
ॐ मुक्तकेश्यै नमः
ॐ मुक्तिकाम्यार्थसिद्धिदायै नमः
ॐ माहेश्यै नमः
ॐ महिषारुढायै नमः
ॐ मधुदैत्यविमर्दिन्यै नमः
ॐ महाव्रतायै नमः
ॐ महामूर्धायै नमः
ॐ महाभयविनाशिन्यै नमः ॥ ८५० ॥

ॐ मातङ्ग्यै नमः
ॐ मत्तमातङ्ग्यै नमः
ॐ मातङ्गकुलमण्डितायै नमः
ॐ महाघोरायै नमः
ॐ माननीयायै नमः
ॐ मत्तमातङ्गगामिन्यै नमः
ॐ मुक्ताहारलतोपेतायै नमः
ॐ मदधूर्णितलोचनायै नमः
ॐ महापराधाशिघ्न्यै नमः
ॐ महाचोरभयापहायै नमः ॥ ८६० ॥

ॐ महाचिन्त्यस्वरूपायै नमः
ॐ मणिमन्त्रमहौषध्यै नमः
ॐ मणिमण्डपमध्यस्थायै नमः
ॐ मणिमालाविराजितायै नमः
ॐ मन्त्रात्मिकायै नमः
ॐ मन्त्रगम्यायै नमः
ॐ मन्त्रमात्रे नमः
ॐ सुमन्त्रिण्यै नमः
ॐ मेरुमन्दरमध्यस्थायै नमः
ॐ मकराकृतिकुण्डलायै नमः ॥ ८७० ॥

ॐ मन्थरायै नमः
ॐ महासूक्ष्मायै नमः
ॐ महादूत्यै नमः
ॐ महेश्वर्यै नमः
ॐ मालिन्यै नमः
ॐ मानव्यै नमः
ॐ माध्व्यै नमः
ॐ मदरूपायै नमः
ॐ मदोत्कटायै नमः
ॐ मदिरायै नमः ॥ ८८० ॥

ॐ मधुरायै नमः
ॐ मोदिन्यै नमः
ॐ महोक्षितायै नमः
ॐ मङ्गलायै नमः
ॐ मधुमय्यै नमः
ॐ मधुपानपरायणायै नमः
ॐ मनोरमायै नमः
ॐ रमामात्रे नमः
ॐ राजराजेश्वर्यै नमः
ॐ रमायै नमः ॥ ८९० ॥

ॐ राजमान्यायै नमः
ॐ राजपूज्यायै नमः
ॐ रक्तोत्पलविभूषणायै नमः
ॐ राजीवलोचनायै नमः
ॐ रामायै नमः
ॐ राधिकायै नमः
ॐ रामवल्लभायै नमः
ॐ शाकिन्यै नमः
ॐ डाकिन्यै नमः
ॐ लावण्याम्बुधिवीचिकायै नमः ॥ ९०० ॥

ॐ रुद्राण्यै नमः
ॐ रुद्ररूपायै नमः
ॐ रौद्रायै नमः
ॐ रुद्रार्तिनाशिन्यै नमः
ॐ रक्तप्रियायै नमः
ॐ रक्तवस्त्रायै नमः
ॐ रक्ताक्ष्यै नमः
ॐ रक्तलोचनायै नमः
ॐ रक्तकेश्यै नमः
ॐ रक्तदंष्ट्रायै नमः ॥ ९१० ॥

ॐ रक्तचन्दनचर्चितायै नमः
ॐ रक्ताङ्ग्यै नमः
ॐ रक्तभूषायै नमः
ॐ रक्तबीजनिपातिन्यै नमः
ॐ रागादिदोषरहितायै नमः
ॐ रतिजायै नमः
ॐ रतिदायिन्यै नमः
ॐ विश्वेश्वर्यै नमः
ॐ विशालाक्ष्यै नमः
ॐ विन्ध्यपीठनिवासिन्यै नमः ॥ ९२० ॥

ॐ विश्वभुवे नमः
ॐ वीरविद्यायै नमः
ॐ वीरसुवे नमः
ॐ वीरनन्दिन्यै नमः
ॐ वीरेश्वर्यै नमः
ॐ विशालाक्ष्यै नमः
ॐ विष्णुमायाविमोहिन्यै नमः
ॐ विद्याव्यै नमः
ॐ विष्णुरूपायै नमः
ॐ विशालनयनोत्पलायै नमः ॥ ९३० ॥

ॐ विष्णुमात्रे नमः
ॐ विश्वात्मने नमः
ॐ विष्णुजायास्वरूपिण्यै नमः
ॐ ब्रह्मेश्यै नमः
ॐ ब्रह्मविद्यायै नमः
ॐ ब्राह्म्यै नमः
ॐ ब्रह्मण्यै नमः
ॐ ब्रह्मऋषयै नमः
ॐ ब्रह्मरूपिणै नमः
ॐ द्वारकायै नमः ॥ ९४० ॥

ॐ विश्ववन्द्यायै नमः
ॐ विश्वपाशविमोचिन्यै नमः
ॐ विश्वासकारिण्यै नमः
ॐ विश्ववायै नमः
ॐ विश्वशकीर्त्यै नमः
ॐ विचक्षणायै नमः
ॐ बाणचापधरायै नमः
ॐ वीरायै नमः
ॐ बिन्दुस्थायै नमः
ॐ बिन्दुमालिन्यै नमः ॥ ९५० ॥

ॐ षट्चक्रभेदिन्यै नमः
ॐ षोढायै नमः
ॐ षोडशारनिवासिन्यै नमः
ॐ शितिकण्ठप्रियायै नमः
ॐ शान्तायै नमः
ॐ वातरूपिणै नमः
ॐ शाश्वत्यै नमः
ॐ शम्भुवनितायै नमः
ॐ शाम्भव्यै नमः ॥ ९६० ॥

ॐ शिवरूपिण्यै नमः
ॐ शिवमात्रे नमः
ॐ शिवदायै नमः
ॐ शिवायै नमः
ॐ शिवहृदासनायै नमः
ॐ शुक्लाम्बरायै नमः
ॐ शीतलायै नमः
ॐ शीलायै नमः
ॐ शीलप्रदायिन्यै नमः
ॐ शिशुप्रियायै नमः ॥ ९७० ॥

ॐ वैद्यविद्यायै नमः
ॐ सालग्रामशिलायै नमः
ॐ शुचये नमः
ॐ हरिप्रियायै नमः
ॐ हरमूर्त्यै नमः
ॐ हरिनेत्रकृतालयायै नमः
ॐ हरिवक्त्रोद्भवायै नमः
ॐ हालायै नमः
ॐ हरिवक्षस्थ=लस्थितायै नमः
ॐ क्षेमङ्कर्यै नमः ॥ ९८० ॥

ॐ क्षित्यै नमः
ॐ क्षेत्रायै नमः
ॐ क्षुधितस्य प्रपूरण्यै नमः
ॐ वैश्यायै नमः
ॐ क्षत्रियायै नमः
ॐ शूद्र्यै नमः
ॐ क्षत्रियाणां कुलेश्वर्यै नमः
ॐ हरपत्न्यै नमः
ॐ हराराध्यायै नमः
ॐ हरसुवे नमः ॥ ९९० ॥

ॐ हररूपिण्यै नमः
ॐ सर्वानन्दमय्यै नमः
ॐ आनन्दमय्यै नमः
ॐ सिद्धयै नमः
ॐ सर्वरक्षास्वरूपिण्यै नमः
ॐ सर्वदुष्टप्रशमन्यै नमः
ॐ सर्वेप्सितफलप्रदायै नमः
ॐ सर्वसिद्धेश्वराराध्यायै नमः
ॐ ईश्वराध्यायै नमः
ॐ सर्वमङ्गलमङ्गलायै नमः ॥ १००० ॥

ॐ वाराह्यै नमः
ॐ वरदायै नमः
ॐ वन्द्यायै नमः
ॐ विख्यातायै नमः
ॐ विलपत्कचायै नमः
श्री अन्नपूर्णा सहस्र नामावलिः समाप्ता ॥

Also Read 1000 Names of Shri Annapurna :

1000 Names of Sri Annapurna Devi | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Annapurna Devi | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top