Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gayatri | Sahasranamavali 2 Stotram Lyrics in Hindi

Shri Gayatri Sahasranamavali 2 Lyrics in Hindi:

॥ श्रीगायत्रीसहस्रनामावली ॥

श्रीगणेशाय नमः
ॐ तत्काररूपायै नमः
ॐ तत्वज्ञायै नमः
ॐ तत्पदार्थस्वरूपिण्यै नमः
ॐ तपस्स्वाध्यायनिरतायै नमः
ॐ तपस्विजनसन्नुतायै नमः
ॐ तत्कीर्तिगुणसम्पन्नायै नमः
ॐ तथ्यवाचे नमः
ॐ तपोनिधये नमः
ॐ तत्वोपदेशसम्बन्धायै नमः
ॐ तपोलोकनिवासिन्यै नमः ॥ १० ॥

ॐ तरुणादित्यसङ्काशायै नमः
ॐ तप्तकाञ्चनभूषणायै नमः
ॐ तमोपहारिण्यै नमः
ॐ तन्त्र्यै नमः
ॐ तारिण्यै नमः
ॐ ताररूपिण्यै नमः
ॐ तलादिभुवनान्तस्थायै नमः
ॐ तर्कशास्त्रविधायिन्यै नमः
ॐ तन्त्रसारायै नमः
ॐ तन्त्रमात्रे नमः ॥२० ॥

ॐ तन्त्रमार्गप्रदर्शिन्यै नमः
ॐ तत्वायै नमः
ॐ तन्त्रविधानज्ञायै नमः
ॐ तन्त्रस्थायै नमः
ॐ तन्त्रसाक्षिण्यै नमः
ॐ तदेकध्याननिरतायै नमः
ॐ तत्वज्ञानप्रबोधिन्यै नमः
ॐ तन्नाममन्त्रसुप्रीतायै नमः
ॐ तपस्वीजनसेवितायै नमः
ॐ सकाररूपायै नमः ॥ ३० ॥

ॐ सावित्र्यै नमः
ॐ सर्वरूपायै नमः
ॐ सनातन्यै नमः
ॐ संसारदुःखशमन्यै नमः
ॐ सर्वयागफलप्रदायै नमः
ॐ सकलायै नमः
ॐ सत्यसङ्कल्पायै नमः
ॐ सत्यायै नमः
ॐ सत्यप्रदायिन्यै नमः
ॐ सन्तोषजनन्यै नमः ॥ ४० ॥

ॐ सारायै नमः
ॐ सत्यलोकनिवासिन्यै नमः
ॐ समुद्रतनयाराध्यायै नमः
ॐ सामगानप्रियायै नमः
ॐ सत्यै नमः
ॐ समान्यै नमः
ॐ सामदेव्यै नमः
ॐ समस्तसुरसेवितायै नमः
ॐ सर्वसम्पत्तिजनन्यै नमः
ॐ सद्गुणायै नमः ॥ ५० ॥

ॐ सकलेष्टदायै नमः
ॐ सनकादिमुनिध्येयायै नमः
ॐ समानाधिकवर्जितायै नमः
ॐ साध्यायै नमः
ॐ सिद्धायै नमः
ॐ सुधावासायै नमः
ॐ सिद्ध्यै नमः
ॐ साध्यप्रदायिन्यै नमः
ॐ सद्युगाराध्यनिलयायै नमः
ॐ समुत्तीर्णायै नमः ॥ ६० ॥

ॐ सदाशिवायै नमः
ॐ सर्ववेदान्तनिलयायै नमः
ॐ सर्वशास्त्रार्थगोचरायै नमः
ॐ सहस्रदलपद्मस्थायै नमः
ॐ सर्वज्ञायै नमः
ॐ सर्वतोमुख्यै नमः
ॐ समयायै नमः
ॐ समयाचारायै नमः
ॐ सद्सद्ग्रन्थिभेदिन्यै नमः
ॐ सप्तकोटिमहामन्त्रमात्रे नमः ॥ ७० ॥

ॐ सर्वप्रदायिन्यै नमः
ॐ सगुणायै नमः
ॐ सम्भ्रमायै नमः
ॐ साक्षिण्यै नमः
ॐ सर्वचैतन्यरूपिण्यै नमः
ॐ सत्कीर्तये नमः
ॐ सात्विकायै नमः
ॐ साध्व्यै नमः
ॐ सच्चिदानन्दस्वरूपिण्यै नमः
ॐ सङ्कल्परूपिण्यै नमः ॥ ८० ॥

ॐ सन्ध्यायै नमः
ॐ सालग्रामनिवासिन्यै नमः
ॐ सर्वोपाधिविनिर्मुक्तायै नमः
ॐ सत्यज्ञानप्रबोधिन्यै नमः
ॐ विकाररूपायै नमः
ॐ विप्रश्रियै नमः
ॐ विप्राराधनतत्परायै नमः
ॐ विप्रप्रियायै नमः
ॐ विप्रकल्याण्यै नमः
ॐ विप्रवाक्यस्वरूपिण्यै नमः ॥ ९० ॥

ॐ विप्रमन्दिरमध्यस्थायै नमः
ॐ विप्रवादविनोदिन्यै नमः
ॐ विप्रोपाधिविनिर्भेत्रे नमः
ॐ विप्रहत्याविमोचन्यै नमः
ॐ विप्रत्रात्रे नमः
ॐ विप्रगात्रायै नमः
ॐ विप्रगोत्रविवर्धिन्यै नमः
ॐ विप्रभोजनसन्तुष्टायै नमः
ॐ विष्णुरूपायै नमः
ॐ विनोदिन्यै नमः ॥ १०० ॥

ॐ विष्णुमायायै नमः
ॐ विष्णुवन्द्यायै नमः
ॐ विष्णुगर्भायै नमः
ॐ विचित्रिण्यै नमः
ॐ वैष्णव्यै नमः
ॐ विष्णुभगिन्यै नमः
ॐ विष्णुमायाविलासिन्यै नमः
ॐ विकाररहितायै नमः
ॐ विश्वविज्ञानघनरूपिण्यै नमः
ॐ विबुधायै नमः ॥ ११० ॥

ॐ विष्णुसङ्कल्पायै नमः
ॐ विश्वामित्रप्रसादिन्यै नमः
ॐ विष्णुचैतन्यनिलयायै नमः
ॐ विष्णुस्वायै नमः
ॐ विश्वसाक्षिण्यै नमः
ॐ विवेकिन्यै नमः
ॐ वियद्रूपायै नमः
ॐ विजयायै नमः
ॐ विश्वमोहिन्यै नमः
ॐ विद्याधर्यै नमः ॥ १२० ॥

ॐ विधानज्ञायै नमः
ॐ वेदतत्वार्थरूपिण्यै नमः
ॐ विरूपाक्ष्यै नमः
ॐ विराड्रूपायै नमः
ॐ विक्रमायै नमः
ॐ विश्वमङ्गलायै नमः
ॐ विश्वम्भरासमाराध्यायै नमः
ॐ विश्वभ्रमणकारिण्यै नमः
ॐ विनायक्यै नमः
ॐ विनोदस्थायै नमः ॥ १३० ॥

ॐ वीरगोष्ठीविवर्धिन्यै नमः
ॐ विवाहरहितायै नमः
ॐ विन्ध्यायै नमः
ॐ विन्ध्याचलनिवासिन्यै नमः
ॐ विद्याविद्याकर्यै नमः
ॐ विद्यायै नमः
ॐ विद्याविद्याप्रबोधिन्यै नमः
ॐ विमलायै नमः
ॐ विभवायै नमः
ॐ वेद्यायै नमः ॥ १४० ॥

ॐ विश्वस्थायै नमः
ॐ विविधोज्ज्वलायै नमः
ॐ वीरमध्यायै नमः
ॐ वरारोहायै नमः
ॐ वितन्त्रायै नमः
ॐ विश्वनायिकायै नमः
ॐ वीरहत्याप्रशमन्यै नमः
ॐ विनम्रजनपालिन्यै नमः
ॐ वीरधिये नमः
ॐ विविधाकारायै नमः ॥ १५० ॥

ॐ विरोधिजननाशिन्यै नमः
ॐ तुकाररूपायै नमः
ॐ तुर्यश्रियै नमः
ॐ तुलसीवनवासिन्यै नमः
ॐ तुरङ्ग्यै नमः
ॐ तुरङ्गारूढायै नमः
ॐ तुलादानफलप्रदायै नमः
ॐ तुलामाघस्नानतुष्टायै नमः
ॐ तुष्टिपुष्टिप्रदायिन्यै नमः
ॐ तुरङ्गमप्रसन्तुष्टायै नमः ॥ १६० ॥

ॐ तुलितायै नमः
ॐ तुल्यमध्यगायै नमः
ॐ तुङ्गोत्तुङ्गायै नमः
ॐ तुङ्गकुचायै नमः
ॐ तुहिनाचलसंस्थितायै नमः
ॐ तुम्बुरादिस्तुतिप्रीतायै नमः
ॐ तुषारशिखरीश्वर्यै नमः
ॐ तुष्टायै नमः
ॐ तुष्टिजनन्यै नमः
ॐ तुष्टलोकनिवासिन्यै नमः ॥ १७० ॥

ॐ तुलाधारायै नमः
ॐ तुलामध्यायै नमः
ॐ तुलस्थायै नमः
ॐ तुर्यरूपिण्यै नमः
ॐ तुरीयगुणगम्भीरायै नमः
ॐ तुर्यनादस्वरूपिण्यै नमः
ॐ तुर्यविद्यालास्यतुष्टायै नमः
ॐ तुर्यशास्त्रार्थवादिन्यै नमः
ॐ तुरीयशास्त्रतत्वज्ञायै नमः
ॐ तूर्यवादविनोदिन्यै नमः ॥ १८० ॥

ॐ तूर्यनादान्तनिलयायै नमः
ॐ तूर्यानन्दस्वरूपिण्यै नमः
ॐ तुरीयभक्तिजनन्यै नमः
ॐ तुर्यमार्गप्रदर्शिन्यै नमः
ॐ वकाररूपायै नमः
ॐ वागीश्यै नमः
ॐ वरेण्यायै नमः
ॐ वरसंविधायै नमः
ॐ वरायै नमः
ॐ वरिष्ठायै नमः ॥ १९० ॥

ॐ वैदेह्यै नमः
ॐ वेदशास्त्रप्रदर्शिन्यै नमः
ॐ विकल्पशमन्यै नमः
ॐ वाण्यै नमः
ॐ वाञ्छितार्थफलप्रदायै नमः
ॐ वयस्थायै नमः
ॐ वयोमध्यायै नमः
ॐ वयोवस्थावर्जितायै नमः
ॐ वन्दिन्यै नमः
ॐ वादिन्यै नमः ॥ २०० ॥

ॐ वर्यायै नमः
ॐ वाङ्मय्यै नमः
ॐ वीरवन्दितायै नमः
ॐ वानप्रस्थाश्रमस्थायै नमः
ॐ वनदुर्गायै नमः
ॐ वनालयायै नमः
ॐ वनजाक्ष्यै नमः
ॐ वनचर्यै नमः
ॐ वनितायै नमः
ॐ विश्वमोहिन्यै नमः ॥ २१० ॥

ॐ वशिष्ठवामदेवादिवन्द्यायै नमः
ॐ वन्द्यस्वरूपिण्यै नमः
ॐ वैद्यायै नमः
ॐ वैद्यचिकित्सायै नमः
ॐ वसुन्धरायै नमः
ॐ वषट्कार्यै नमः
ॐ वसुत्रात्रे नमः
ॐ वसुमात्रे नमः
ॐ वसुजन्मविमोचन्यै नमः
ॐ वसुप्रदायै नमः ॥ २२० ॥

ॐ वासुदेव्यै नमः
ॐ वासुदेवमनोहर्यै नमः
ॐ वासवार्चितपादश्रियै नमः
ॐ वासवारिविनाशिन्यै नमः
ॐ वागीश्यै नमः
ॐ वाङ्मनस्थायिन्यै नमः
ॐ वशिन्यै नमः
ॐ वनवासभुवे नमः
ॐ वामदेव्यै नमः
ॐ वरारोहायै नमः ॥ २३० ॥

ॐ वाद्यघोषणतत्परायै नमः
ॐ वाचस्पतिसमाराध्यायै नमः
ॐ वेदमात्रे नमः
ॐ विनोदिन्यै नमः
ॐ रेकाररूपायै नमः
ॐ रेवायै नमः
ॐ रेवातीरनिवासिन्यै नमः
ॐ राजीवलोचनायै नमः
ॐ रामायै नमः
ॐ रागिण्यै नमः ॥ २४० ॥

ॐ रतिवन्दिताय नमः
ॐ रमण्यै नमः
ॐ रामजप्त्र्यै नमः
ॐ राज्यपायै नमः
ॐ रजिताद्रिगायै नमः
ॐ राकिण्यै नमः
ॐ रेवत्यै नमः
ॐ रक्षायै नमः
ॐ रुद्रजन्मायै नमः
ॐ रजस्वलायै नमः ॥ २५० ॥

ॐ रेणुकारमण्यै नमः
ॐ रम्यायै नमः
ॐ रतिवृद्धायै नमः
ॐ रतायै नमः
ॐ रत्यै नमः
ॐ रावणानन्दसन्धायिन्यै नमः
ॐ राजश्रियै नमः
ॐ राजशेखर्यै नमः
ॐ रणमध्यायै नमः
ॐ रधारूढायै नमः ॥ २६० ॥

ॐ रविकोटिअसमप्रभायै नमः
ॐ रविमण्डलमध्यस्थायै नमः
ॐ रजन्यै नमः
ॐ रविलोचनायै नमः
ॐ रथाङ्गपाण्यै नमः
ॐ रक्षोघ्न्यै नमः
ॐ रागिण्यै नमः
ॐ रावणार्चितायै नमः
ॐ रम्भादिकन्यकाराध्यायै नमः
ॐ राज्यदायै नमः ॥ २७० ॥

ॐ रम्यायै नमः
ॐ राजवर्धिन्यै नमः
ॐ रजताद्रीशसक्थिस्थायै नमः
ॐ राजीवलोचनायै नमः
ॐ रम्यवाणै नमः
ॐ रमाराध्यायै नमः
ॐ राज्यधात्र्यै नमः
ॐ रतोत्सवायै नमः
ॐ रेवत्यै नमः
ॐ रतोत्साहायै नमः ॥ २८० ॥

ॐ राजहृद्रोगहारिण्यै नमः
ॐ रङ्गप्रवृद्धमधुरायै नमः
ॐ रङ्गमण्डपमध्यगायै नमः
ॐ रञ्जितायै नमः
ॐ राजजनन्यै नमः
ॐ रम्यायै नमः
ॐ राकेन्दुमध्यगायै नमः
ॐ राविण्यै नमः
ॐ रागिण्यै नमः
ॐ रञ्ज्यायै नमः ॥ २९० ॥

ॐ राजराजेश्वरार्चितायै नमः
ॐ राजन्वत्यै नमः
ॐ राजनीत्यै नमः
ॐ रजताचलवासिन्यै नमः
ॐ राघवार्चितपादश्रियै नमः
ॐ राघवायै नमः
ॐ राघवप्रियायै नमः
ॐ रत्ननूपुरमध्याढ्यायै नमः
ॐ रत्नद्वीपनिवासिन्यै नमः
ॐ रत्नप्राकारमद्यस्थायै नमः ॥ ३०० ॥

ॐ रत्नमण्डपमध्यगायै नमः
ॐ रत्नाभिषेकसन्तुष्टायै नमः
ॐ रत्नाङ्ग्यै नमः
ॐ रत्नदायिन्यै नमः
ॐ णिकाररूपिण्यै नमः
ॐ नित्यायै नमः
ॐ नित्यतृप्तायै नमः
ॐ निरञ्जनायै नमः
ॐ निद्रात्ययविशेषज्ञायै नमः
ॐ नीलजीमूतसन्निभायै नमः ॥ ३१० ॥

ॐ नीवारशुकवत्तन्व्यै नमः
ॐ नित्यकल्याणरूपिण्यै नमः
ॐ नित्योत्सवायै नमः
ॐ नित्यपूज्यायै नमः
ॐ नित्यानन्दस्वरूपिण्यै नमः
ॐ निर्विकल्पायै नमः
ॐ निर्गुणस्थायै नमः
ॐ निश्चिन्तायै नमः
ॐ निरुपद्रवायै नमः
ॐ निस्संशयायै नमः ॥ ३२० ॥

ॐ निरीहायै नमः
ॐ निर्लोभायै नमः
ॐ नीलमूर्धजायै नमः
ॐ निखिलागममध्यस्थायै नमः
ॐ निखिलागमसंस्थितायै नमः
ॐ नित्योपाधिविनिर्मुक्तायै नमः
ॐ नित्यकर्मफलप्रदायै नमः
ॐ नीलग्रीवायै नमः
ॐ निराहारायै नमः
ॐ निरञ्जनवरप्रदायै नमः ॥ ३३० ॥

ॐ नवनीतप्रियायै नमः
ॐ नार्यै नमः
ॐ नरकार्णवतारिण्यै नमः
ॐ नारायण्यै नमः
ॐ निरीहायै नमः
ॐ निर्मलायै नमः
ॐ निर्गुणप्रियायै नमः
ॐ निश्चिन्तायै नमः
ॐ निगमाचारनिखिलागमवेदिन्यै नमः
ॐ निमेषायै नमः ॥ ३४० ॥

ॐ निमिषोत्पन्नायै नमः
ॐ निमेषाण्डविधायिन्यै नमः
ॐ निर्विघ्नायै नमः
ॐ निवातदीपमध्यस्थायै नमः
ॐ नीचनाशिन्यै नमः
ॐ नीचवेण्यै नमः
ॐ नीलखण्डायै नमः
ॐ निर्विषायै नमः
ॐ निष्कशोभितायै नमः
ॐ नीलांशुकपरीधानायै नमः ॥

ॐ निन्दघ्न्यै नमः
ॐ निरीश्वर्यै नमः
ॐ निश्वासोच्छ्वासमध्यस्थायै नमः
ॐ नित्ययानविलासिन्यै नमः
ॐ यङ्काररूपायै नमः
ॐ यन्त्रेश्यै नमः
ॐ यन्त्र्यै नमः
ॐ यन्त्रयशस्विन्यै नमः
ॐ यन्त्राराधनसन्तुष्टायै नमः
ॐ यजमानस्वरूपिण्यै नमः ॥ ३६० ॥

ॐ योगिपूज्यायै नमः
ॐ यकारस्थायै नमः
ॐ यूपस्तम्भनिवासिन्यै नमः
ॐ यमग्नयै नमः
ॐ यमकल्पायै नमः
ॐ यशःकामायै नमः
ॐ यतीश्वर्यै नमः
ॐ यमादियोगनिरतायै नमः
ॐ यतिदुःखापहारिण्यै नमः
ॐ यज्ञायै नमः ॥ ३७० ॥

ॐ यज्वने नमः
ॐ यजुर्गेयायै नमः
ॐ यज्ञेश्वरपतीव्रतायै नमः
ॐ यज्ञसूत्रप्रदायै नमः
ॐ यष्ट्र्यै नमः
ॐ यज्ञकर्मफलप्रदायै नमः
ॐ यवाङ्कुरप्रियायै नमः
ॐ यन्त्र्यै नमः
ॐ यवदघ्न्यै नमः
ॐ यवार्चितायै नमः ॥ ३८० ॥

ॐ यज्ञकर्त्र्यै नमः
ॐ यज्ञभोक्त्र्यै नमः
ॐ यज्ञाङ्ग्यै नमः
ॐ यज्ञवाहिन्यै नमः
ॐ यज्ञसाक्षिण्यै नमः
ॐ यज्ञमुख्यै नमः
ॐ यजुष्यै नमः
ॐ यज्ञरक्षण्यै नमः
ॐ भकाररूपायै नमः
ॐ भद्रेश्यै नमः ॥ ३९० ॥

ॐ भद्रकल्याणदायिन्यै नमः
ॐ भक्तप्रियायै नमः
ॐ भक्तसखायै नमः
ॐ भक्ताभीष्टस्वरूपिण्यै नमः
ॐ भगिन्यै नमः
ॐ भक्तसुलभायै नमः
ॐ भक्तिदायै नमः
ॐ भक्तवत्सलायै नमः
ॐ भक्तचैतन्यनिलयायै नमः
ॐ भक्तबन्धविमोचिन्यै नमः ॥ ४०० ॥

ॐ भक्तस्वरूपिण्यै नमः
ॐ भाग्यायै नमः
ॐ भक्तारोग्यप्रदायिन्यै नमः
ॐ भक्तमात्रे नमः
ॐ भक्तगम्यायै नमः
ॐ भक्ताभीष्टप्रदायिन्यै नमः
ॐ भास्कर्यै नमः
ॐ भैरव्यै नमः
ॐ भोग्यायै नमः
ॐ भवान्यै नमः ॥ ४१० ॥

ॐ भयनाशिन्यै नमः
ॐ भद्रात्मिकायै नमः
ॐ भद्रदायिन्यै नमः
ॐ भद्रकाल्यै नमः
ॐ भयङ्कर्यै नमः
ॐ भगनिष्यन्दिन्यै नमः
ॐ भूम्न्यै नमः
ॐ भवबन्धविमोचिन्यै नमः
ॐ भीमायै नमः
ॐ भवसखायै नमः ॥ ४२० ॥

ॐ भङ्ग्यै नमः
ॐ भङ्गुरायै नमः
ॐ भीमदर्शिन्यै नमः
ॐ भल्लयै नमः
ॐ भल्लीधरायै नमः
ॐ भीरवे नमः
ॐ भेरुण्डायै नमः
ॐ भीमपापघ्न्यै नमः
ॐ भावज्ञायै नमः
ॐ भोगदात्र्यै नमः ॥ ४३० ॥

ॐ भवघ्नयै नमः
ॐ भूतिभूषणायै नमः
ॐ भूतिदायै नमः
ॐ भूमिदात्र्यै नमः
ॐ भूपतित्वप्रदायिन्यै नमः
ॐ भ्रामर्यै नमः
ॐ भ्रमर्यै नमः
ॐ भार्यै नमः
ॐ भवसागरतारिण्यै नमः
ॐ भण्डासुरवधोत्साहायै नमः ॥ ४४० ॥

ॐ भाग्यदायै नमः
ॐ भावमोदिन्यै नमः
ॐ गोकाररूपायै नमः
ॐ गोमात्रे नमः
ॐ गुरुपत्न्यै नमः
ॐ गुरुप्रियायै नमः
ॐ गोरोचनप्रियायै नमः
ॐ गौर्यै नमः
ॐ गोविन्दगुणवर्धिन्यै नमः
ॐ गोपालचेष्टासन्तुष्टायै नमः ॥ ४५० ॥

ॐ गोवर्धनविवर्धिन्यै नमः
ॐ गोविन्दरूपिण्यै नमः
ॐ गोप्त्र्यै नमः
ॐ गोकुलविवर्धिन्यै नमः
ॐ गीतायै नमः
ॐ गीताप्रियायै नमः
ॐ गेयायै नमः
ॐ गोदायै नमः
ॐ गोरूपधारिण्यै नमः
ॐ गोप्यै नमः ॥ ४६० ॥

ॐ गोहत्याशमन्यै नमः
ॐ गुणिन्यै नमः
ॐ गुणिविग्रहायै नमः
ॐ गोविन्दजनन्यै नमः
ॐ गोष्ठायै नमः
ॐ गोप्रदायै नमः
ॐ गोकुलोत्सवायै नमः
ॐ गोचर्यै नमः
ॐ गौतम्यै नमः
ॐ गङ्गायै नमः ॥ ४७० ॥

ॐ गोमुख्यै नमः
ॐ गुरुवासिन्यै नमः
ॐ गोपाल्यै नमः
ॐ गोमय्यै नमः
ॐ गुम्भायै नमः
ॐ गोष्ठ्यै नमः
ॐ गोपुरवासिन्यै नमः
ॐ गरुडायै नमः
ॐ गमनश्रेष्ठायै नमः
ॐ गारुडायै नमः ॥ ४८० ॥

ॐ गरुडध्वजायै नमः
ॐ गम्भीरायै नमः
ॐ गण्डक्यै नमः
ॐ गुम्भायै नमः
ॐ गरुडध्वजवल्लभायै नमः
ॐ गगनस्थायै नमः
ॐ गयावासायै नमः
ॐ गुणवृत्त्यै नमः
ॐ गुणोद्भवायै नमः
ॐ देकाररूपायै नमः ॥ ४९० ॥

ॐ देवेश्यै नमः
ॐ दृग्रूपायै नमः
ॐ देवतार्चितायै नमः
ॐ देवराजेश्वरार्धाङ्ग्यै नमः
ॐ दीनदैन्यविमोचन्यै नमः
ॐ देशकालपरिज्ञानायै नमः
ॐ देशोपद्रवनाशिन्यै नमः
ॐ देवमात्रे नमः
ॐ देवमोहायै नमः
ॐ देवदानवमोहिन्यै नमः ॥ ५०० ॥

ॐ देवेन्द्रार्चितपादश्रियै नमः
ॐ देवदेवप्रसादिन्यै नमः
ॐ देशान्तर्यै नमः
ॐ देवालयनिवासिन्यै नमः
ॐ देशरूपायै नमः
ॐ देशभ्रमणसन्तुष्टायै नमः
ॐ देशस्वास्थ्यप्रदायिन्यै नमः
ॐ देवयानायै नमः
ॐ देवतायै नमः
ॐ देवसैन्यप्रपालिन्यै नमः ॥ ५१० ॥

ॐ वकाररूपायै नमः
ॐ वाग्देव्यै नमः
ॐ वेदमानसगोचरायै नमः
ॐ वैकुण्ठदेशिकायै नमः
ॐ वेद्यायै नमः
ॐ वायुरूपायै नमः
ॐ वरप्रदायै नमः
ॐ वक्रतुण्डार्चितपदायै नमः
ॐ वक्रतुण्डप्रसादिन्यै नमः
ॐ वैचित्ररूपायै नमः ॥ ५२० ॥

ॐ वसुधायै नमः
ॐ वसुस्थानायै नमः
ॐ वसुप्रियायै नमः
ॐ वषट्कारस्वरूपायै नमः
ॐ वरारोहायै नमः
ॐ वरासनायै नमः
ॐ वैदेहीजनन्यै नमः
ॐ वेद्यायै नमः
ॐ वैदेहीशोकनाशिन्यै नमः
ॐ वेदमात्रे नमः ॥ ५३० ॥

ॐ वेदकन्यायै नमः
ॐ वेदरूपायै नमः
ॐ विनोदिन्यै नमः
ॐ वेदान्तवादिन्यै नमः
ॐ वेदान्तनिलयप्रियायै नमः
ॐ वेदश्रवायै नमः
ॐ वेदघोषायै नमः
ॐ वेदगीतविनोदिन्यै नमः
ॐ वेदशास्त्रार्थतत्वज्ञायै नमः
ॐ वेदमार्गप्रदर्शन्यै नमः ॥ ५४० ॥

ॐ वैदिकीकर्मफलदायै नमः
ॐ वेदसागरवाडवायै नमः
ॐ वेदवन्द्यायै नमः
ॐ वेदगुह्यायै नमः
ॐ वेदाश्वरथवाहिन्यै नमः
ॐ वेदचक्रायै नमः
ॐ वेदवन्द्यायै नमः
ॐ वेदाङ्ग्यै नमः
ॐ वेदवित्कवयै नमः
ॐ सकाररूपायै नमः ॥ ५५० ॥

ॐ सामन्तायै नमः
ॐ सामगानविचक्षणायै नमः
ॐ साम्राज्ञै नमः
ॐ सामरूपायै नमः
ॐ सदानन्दप्रदायिन्यै नमः
ॐ सर्वदृक्सन्निविष्टायै नमः
ॐ सर्वसम्प्रेषिण्यै नमः
ॐ सहायै नमः
ॐ सव्यापसव्यदायै नमः
ॐ सव्यसध्रीच्यै नमः ॥ ५६० ॥

ॐ सहायिन्यै नमः
ॐ सकलायै नमः
ॐ सागरायै नमः
ॐ सारायै नमः
ॐ सार्वभौमस्वरूपिण्यै नमः
ॐ सन्तोषजनन्यै नमः
ॐ सेव्यायै नमः
ॐ सर्वेश्यै नमः
ॐ सर्वरञ्जन्यै नमः
ॐ सरस्वत्यै नमः ॥ ५७० ॥

ॐ समाराध्यायै नमः
ॐ सामदायै नमः
ॐ सिन्धुसेवितायै नमः
ॐ सम्मोहिन्यै नमः
ॐ सदामोहायै नमः
ॐ सर्वमाङ्गल्यदायिन्यै नमः
ॐ समस्तभुवनेशान्यै नमः
ॐ सर्वकामफलप्रदायै नमः
ॐ सर्वसिद्धिप्रदायै नमः
ॐ साध्व्यै नमः ॥ ५८० ॥

ॐ सर्वज्ञानप्रदायिन्यै नमः
ॐ सर्वदारिद्र्यशमन्यै नमः
ॐ सर्वदुःखविमोचन्यै नमः
ॐ सर्वरोगप्रशमन्यै नमः
ॐ सर्वपापविमोचन्यै नमः
ॐ समदृष्ट्यै नमः
ॐ समगुणाय नमः
ॐ सर्वगोप्त्र्यै नमः
ॐ सहायिन्यै नमः
ॐ सामर्थ्यवाहिन्यै नमः ॥ ५९० ॥

ॐ सङ्ख्यायै नमः
ॐ सान्द्रानन्दपयोधरायै नमः
ॐ सङ्कीर्णमन्दिरस्थानायै नमः
ॐ साकेतकुलपालिन्यै नमः
ॐ संहारिण्यै नमः
ॐ सुधारूपायै नमः
ॐ साकेतपुरवासिन्यै नमः
ॐ सम्बोधिन्यै नमः
ॐ समस्तेश्यै नमः
ॐ सत्यज्ञानस्वरूपिण्यै नमः ॥ ६०० ॥

ॐ सम्पत्कर्यै नमः
ॐ समानाङ्ग्यै नमः
ॐ सर्वभावसुसंस्थितायै नमः
ॐ सन्ध्यावन्दनसुप्रीतायै नमः
ॐ सन्मार्गकुलपालिन्यै नमः
ॐ सञ्जीवन्यै नमः
ॐ सर्वमेधायै नमः
ॐ सभ्यायै नमः
ॐ साधुपूजितायै नमः
ॐ समिद्धायै नमः ॥ ६१० ॥

ॐ सामिधेन्यै नमः
ॐ सामान्यायै नमः
ॐ सामवेदिन्यै नमः
ॐ समुत्तीर्णायै नमः
ॐ सदाचारायै नमः
ॐ संहारायै नमः
ॐ सर्वपावन्यै नमः
ॐ सर्पिण्यै नमः
ॐ सर्पमात्रे नमः
ॐ सामगानसुखप्रदायै नमः ॥ ६२० ॥

ॐ सर्वरोगप्रशमन्यै नमः
ॐ सर्वज्ञत्वफलप्रदायै नमः
ॐ सङ्क्रमायै नमः
ॐ समदायै नमः
ॐ सिन्धवे नमः
ॐ सर्गादिकरणक्षमायै नमः
ॐ सङ्कटायै नमः
ॐ सङ्कटहरायै नमः
ॐ सकुङ्कुमविलेपनायै नमः
ॐ सुमुखायै नमः ॥ ६३० ॥

ॐ सुमुखप्रीतायै नमः
ॐ समानाधिकवर्जितायै नमः
ॐ संस्तुतायै नमः
ॐ स्तुतिसुप्रीतायै नमः
ॐ सत्यवादिन्यै नमः
ॐ सदास्पदायै नमः
ॐ धिकाररूपायै नमः
ॐ धीमात्रे नमः
ॐ धीरायै नमः
ॐ धीरप्रसादिन्यै नमः ॥ ६४० ॥

ॐ धीरोत्तमायै नमः
ॐ धीरधीरायै नमः
ॐ धीरस्थायै नमः
ॐ धीरशेखरायै नमः
ॐ धृतिरूपायै नमः
ॐ धनाढ्यायै नमः
ॐ धनपायै नमः
ॐ धनदायिन्यै नमः
ॐ धीरूपायै नमः
ॐ धिरवन्द्यायै नमः ॥ ६५० ॥

ॐ धीप्रभायै नमः
ॐ धीरमानसायै नमः
ॐ धीगेयायै नमः
ॐ धीपदस्थायै नमः
ॐ धीशानायै नमः
ॐ धीप्रसादिन्यै नमः
ॐ मकररूपायै नमः
ॐ मैत्रेयायै नमः
ॐ महामङ्गलदेवतायै नमः
ॐ मनोवैकल्यशमन्यै नमः ॥ ६६० ॥

ॐ मलयाचलवासिन्यै नमः
ॐ मलयध्वजराजश्रियै नमः
ॐ मायायै नमः
ॐ मोहविभेदिन्यै नमः
ॐ महादेव्यै नमः
ॐ महारूपायै नमः
ॐ महाभैरवपूजितायै नमः
ॐ मनुप्रीतायै नमः
ॐ मन्त्रमूर्त्यै नमः
ॐ मन्त्रवश्यायै नमः ॥ ६७० ॥

ॐ महेश्वर्यै नमः
ॐ मत्तमातङ्गगमनायै नमः
ॐ मधुरायै नमः
ॐ मेरुमण्टपायै नमः
ॐ महागुप्तायै नमः
ॐ महाभूतमहाभयविनाशिन्यै नमः
ॐ महाशौर्यायै नमः
ॐ मन्त्रिण्यै नमः
ॐ महावैरिविनाशिन्यै नमः
ॐ महालक्ष्म्यै नमः ॥ ६८० ॥

ॐ महागौर्यै नमः
ॐ महिषासुरमर्दिन्यै नमः
ॐ मह्यै नमः
ॐ मण्डलस्थायै नमः
ॐ मधुरागमपूजितायै नमः
ॐ मेधायै नमः
ॐ मेधाकर्यै नमः
ॐ मेध्यायै नमः
ॐ माधव्यै नमः
ॐ मधुमर्दिन्यै नमः ॥ ६९० ॥

ॐ मन्त्रायै नमः
ॐ मन्त्रमय्यै नमः
ॐ मान्यायै नमः
ॐ मायायै नमः
ॐ माधवमन्त्रिण्यै नमः
ॐ मायादूरायै नमः
ॐ मायाव्यै नमः
ॐ मायाज्ञायै नमः
ॐ मानदायिन्यै नमः
ॐ मायासङ्कल्पजनन्यै नमः ॥ ७०० ॥

ॐ मायामयाविनोदिन्यै नमः
ॐ मायाप्रपञ्चशमन्यै नमः
ॐ मायासंहाररूपिण्यै नमः
ॐ मायामन्त्रप्रसादायै नमः
ॐ मायाजनविमोहिन्यै नमः
ॐ महापथायै नमः
ॐ महाभोगायै नमः
ॐ महाविघ्नविनाशिन्यै नमः
ॐ महानुभावायै नमः
ॐ मन्त्रढ्यायै नमः ॥ ७१० ॥

ॐ महामङ्गलदेवतायै नमः
ॐ ह्रींकाररूपायै नमः
ॐ हृद्यायै नमः
ॐ हितकार्यप्रवर्धिन्यै नमः
ॐ हेयोपाधिविनिर्मुक्तायै नमः
ॐ हीनलोकविनाशिन्यै नमः
ॐ ह्रींकार्यै नमः
ॐ ह्रींमत्यै नमः
ॐ हृद्यायै नमः
ॐ ह्रींदेव्यै नमः ॥ ७२० ॥

ॐ ह्रींस्वभाविन्यै नमः
ॐ ह्रींमन्दिरायै नमः
ॐ हितकरायै नमः
ॐ हृष्टायै नमः
ॐ ह्रींकुलोद्भवायै नमः
ॐ हितप्रज्ञायै नमः
ॐ हितप्रीतायै नमः
ॐ हितकारुण्यवर्धिन्यै नमः
ॐ हितासिन्यै नमः
ॐ हितक्रोधायै नमः ॥ ७३० ॥

ॐ हितकर्मफलप्रदायै नमः
ॐ हिमायै नमः
ॐ हैमवत्यै नमः
ॐ हैम्न्यै नमः
ॐ हेमाचलनिवासिन्यै नमः
ॐ हिमगजायै नमः
ॐ हितकर्यै नमः
ॐ हितायै नमः
ॐ हितकर्मस्वभाविन्यै नमः
ॐ धिकाररूपायै नमः ॥ ७४० ॥

ॐ धिषणायै नमः
ॐ धर्मरूपायै नमः
ॐ धनुर्धरायै नमः
ॐ धराधारायै नमः
ॐ धर्मकर्मफलप्रदायै नमः
ॐ धर्माचारायै नमः
ॐ धर्मसारायै नमः
ॐ धर्ममध्यनिवासिन्यै नमः
ॐ धनुर्विद्यायै नमः ॥ ७५० ॥

ॐ धनुर्वेदायै नमः
ॐ धन्यायै नमः
ॐ धूर्तविनाशिन्यै नमः
ॐ धनधान्यायै नमः
ॐ धेनुरूपायै नमः
ॐ धनाढ्यायै नमः
ॐ धनदायिन्यै नमः
ॐ धनेश्यै नमः
ॐ धर्मनिरतायै नमः
ॐ धर्मराजप्रसादिन्यै नमः ॥ ७६० ॥

ॐ धर्मस्वरूपायै नमः
ॐ धर्मेश्यै नमः
ॐ धर्माधर्मविचारिण्यै नमः
ॐ धर्मसूक्ष्मायै नमः
ॐ धर्मगेहायै नमः
ॐ धर्मिष्ठायै नमः
ॐ धर्मगोचरायै नमः
ॐ योकाररूपायै नमः
ॐ योगेश्यै नमः
ॐ योगस्थायै नमः ॥ ७७० ॥

ॐ योगरूपिण्यै नमः
ॐ योग्यायै नमः
ॐ योगीशवरदायै नमः
ॐ योगमार्गनिवासिन्यै नमः
ॐ योगासनस्थायै नमः
ॐ योगेश्यै नमः
ॐ योगमायाविलासिन्यै नमः
ॐ योगिन्यै नमः
ॐ योगरक्तायै नमः
ॐ योगाङ्ग्यै नमः ॥ ७८० ॥

ॐ योगविग्रहायै नमः
ॐ योगवासायै नमः
ॐ योगभोग्यायै नमः
ॐ योगमार्गप्रदर्शिन्यै नमः
ॐ योकाररूपायै नमः
ॐ योधाढ्यायै नमः
ॐ योध्र्यै नमः
ॐ योधसुततत्परायै नमः
ॐ योगिन्यै नमः
ॐ योगिनीसेव्यायै नमः ॥ ७९० ॥

ॐ योगज्ञानप्रबोधिन्यै नमः
ॐ योगेश्वरप्राणनाथायै नमः
ॐ योगीश्वरहृदिस्थितायै नमः
ॐ योगायै नमः
ॐ योगक्षेमकर्त्र्यै नमः
ॐ योगक्षेमविधायिन्यै नमः
ॐ योगराजेश्वराराध्यायै नमः
ॐ योगानन्दस्वरूपिण्यै नमः
ॐ नकाररूपायै नमः
ॐ नादेश्यै नमः ॥ ८०० ॥

ॐ नामपारायणप्रियायै नमः
ॐ नवसिद्धिसमाराध्यायै नमः
ॐ नारायणमनोहर्यै नमः
ॐ नारायण्यै नमः
ॐ नवाधारायै नमः
ॐ नवब्रह्मार्चिताङ्घ्रिकायै नमः
ॐ नगेन्द्रतनयाराध्यायै नमः
ॐ नामरूपविवर्जितायै नमः
ॐ नरसिंहार्चितपदायै नमः
ॐ नवबन्धविमोचन्यै नमः ॥ ८१० ॥

ॐ नवग्रहार्चितपदायै नमः
ॐ नवमीपूजनप्रियायै नमः
ॐ नैमित्तिकार्थफलदायै नमः
ॐ नन्दितारिविनाशिन्यै नमः
ॐ नवपीठस्थितायै नमः
ॐ नादायै नमः
ॐ नवर्षिगणसेवितायै नमः
ॐ नवसूत्रविधानज्ञायै नमः
ॐ नैमिषारण्यवासिन्यै नमः
ॐ नवचन्दनदिग्धाङ्गायै नमः ॥ ८२० ॥

ॐ नवकुङ्कुमधारिण्यै नमः
ॐ नववस्त्रपरीधानायै नमः
ॐ नवरत्नविभूषणायै नमः
ॐ नव्यभस्मविदिग्धाङ्गायै नमः
ॐ नवचन्द्रकलाधरायै नमः
ॐ प्रकाररूपायै नमः
ॐ प्राणेश्यै नमः
ॐ प्राणसंरक्षण्यै नमः
ॐ पराय नमः
ॐ प्राणसञ्जीविन्यै नमः ॥ ८३० ॥

ॐ प्राच्यायै नमः
ॐ प्राणिप्राणप्रबोधिन्यै नमः
ॐ प्रज्ञायै नमः
ॐ प्राज्ञायै नमः
ॐ प्रभापुष्पायै नमः
ॐ प्रतीच्यै नमः
ॐ प्रभुदायै नमः
ॐ प्रियायै नमः
ॐ प्राचीनायै नमः
ॐ प्राणिचित्तस्थायै नमः ॥ ८४० ॥

ॐ प्रभायै नमः
ॐ प्रज्ञानरूपिण्यै नमः
ॐ प्रभातकर्मसन्तुष्टायै नमः
ॐ प्राणायामपरायणायै नमः
ॐ प्रायज्ञायै नमः
ॐ प्रणवायै नमः
ॐ प्राणायै नमः
ॐ प्रवृत्त्यैनमः
ॐ प्रकृत्यै नमः
ॐ परायै नमः ॥ ८५० ॥

ॐ प्रबन्धायै नमः
ॐ प्रथमायै नमः
ॐ प्रगायै नमः
ॐ प्रारब्धनाशिन्यै नमः
ॐ प्रबोधनिरतायै नमः
ॐ प्रेक्ष्यायै नमः
ॐ प्रबन्धायै नमः
ॐ प्राणसाक्षिण्यै नमः
ॐ प्रयागतीर्थनिलयायै नमः
ॐ प्रत्यक्षपरमेश्वर्यै नमः ॥ ८६० ॥

ॐ प्रणवाद्यन्तनिलयायै नमः
ॐ प्रणवादये नमः
ॐ प्रजेश्वर्यै नमः
ॐ चोकाररूपायै नमः
ॐ चोरध्न्यै नमः
ॐ चोरबाधाविनाशिन्यै नमः
ॐ चैतन्यायै नमः
ॐ चेतनस्थायै नमः
ॐ चतुरायै नमः
ॐ चमत्कृत्यै नमः ॥ ८७० ॥

ॐ चक्रवर्तिकुलाधारायै नमः
ॐ चक्रिण्यै नमः
ॐ चक्रधारिण्यै नमः
ॐ चित्तगेयायै नमः
ॐ चिदानन्दायै नमः
ॐ चिद्रूपायै नमः
ॐ चिद्विलासिन्यै नमः
ॐ चिन्तायै नमः
ॐ चित्तप्रशमन्यै नमः
ॐ चिन्तितार्थफलप्रदायै नमः ॥ ८८० ॥

ॐ चाम्पेय्यै नमः
ॐ चम्पकप्रीतायै नमः
ॐ चण्ड्यै नमः
ॐ चण्डाट्टहासिन्यै नमः
ॐ चण्डेश्वर्यै नमः
ॐ चण्डमात्रे नमः
ॐ चण्डमुण्डविनाशिन्यै नमः
ॐ चकोराक्ष्यै नमः
ॐ चिरप्रीतायै नमः
ॐ चिकुरायै नमः ॥ ८९० ॥

ॐ चिकुरालकायै नमः
ॐ चैतन्यरूपिण्यै नमः
ॐ चैत्र्यै नमः
ॐ चेतनायै नमः
ॐ चित्तसाक्षिण्यै नमः
ॐ चित्रायै नमः
ॐ चित्रविचित्राङ्ग्यै नमः
ॐ चित्रगुप्तप्रसादिन्यै नमः
ॐ चलनायै नमः
ॐ चक्रसंस्थायै नमः ॥ ९०० ॥

ॐ चाम्पेय्यै नमः
ॐ चलचित्रिण्यै नमः
ॐ चन्द्रमण्डलमध्यस्थायै नमः
ॐ चन्द्रकोटिसुशीतलायै नमः
ॐ चन्दानुजसमाराध्यायै नमः
ॐ चन्द्रायै नमः
ॐ चण्डमहोदर्यै नमः
ॐ चर्चितारये नमः
ॐ चन्द्रमात्रे नमः
ॐ चन्द्रकान्तायै नमः ॥ ९१० ॥

ॐ चलेश्वर्यै नमः
ॐ चराचरनिवासिन्यै नमः
ॐ चक्रपाणिसहोदर्यै नमः
ॐ दकाररूपायै नमः
ॐ दत्तश्रिये नमः
ॐ दारिद्र्यच्छेदकारिण्यै नमः
ॐ दत्तात्रेयवरदायै नमः
ॐ दर्यायै नमः
ॐ दीनवत्सलायै नमः
ॐ दक्षाराध्यायै नमः ॥ ९२० ॥

ॐ दक्षकन्यायै नमः
ॐ दक्षयज्ञविनाशिन्यै नमः
ॐ दक्षायै नमः
ॐ दाक्षायण्यै नमः
ॐ दीक्षायै नमः
ॐ दृष्टायै नमः
ॐ दक्षवरप्रदायै नमः
ॐ दक्षिणायै नमः
ॐ दक्षिणाराध्यायै नमः
ॐ दक्षिणामूर्तिरूपिण्यै नमः ॥ ९३० ॥

ॐ दयावत्यै नमः
ॐ दमस्वान्तायै नमः
ॐ दनुजारये नमः
ॐ दयानिधये नमः
ॐ दन्तशोभनिभायै नमः
ॐ देव्यै नमः
ॐ दमनायै नमः
ॐ दाडीमस्तनायै नमः
ॐ दण्डायै नमः
ॐ दमयित्र्यै नमः ॥ ९४० ॥

ॐ दण्डिन्यै नमः
ॐ दमनप्रियायै नमः
ॐ दण्डकारण्यनिलयायै नमः
ॐ दण्डकारिविनाशिन्यै नमः
ॐ दंष्ट्राकरालवदनार्ये नमः
ॐ दण्डशोभायै नमः
ॐ दरोदर्यै नमः
ॐ दरिद्रारिष्टशमन्यै नमः
ॐ दम्यायै नमः
ॐ दमनपूजितायै नमः ॥ ९५० ॥

ॐ दानवार्चितपादश्रिये नमः
ॐ द्रविणायै नमः
ॐ द्राविण्यै नमः
ॐ दयायै नमः
ॐ दामोदर्यै नमः
ॐ दानवारये नमः
ॐ दामोदरसहोदर्यै नमः
ॐ दात्र्यै नमः
ॐ दानप्रियायै नमः
ॐ दाम्न्यै नमः ॥ ९६० ॥

ॐ दानश्रियै नमः
ॐ द्विजवन्दितायै नमः
ॐ दन्तिगायै नमः
ॐ दण्डिन्यै नमः
ॐ दूर्वायै नमः
ॐ दधिदुग्धस्वरूपिण्यै नमः
ॐ दाडिमीबीजसन्दोहायै नमः
ॐ दन्तपङ्क्तिविराजितायै नमः
ॐ दर्पणायै नमः
ॐ दर्पणस्वच्छायै नमः ॥ ९७० ॥

ॐ द्रुममण्डलवासिन्यै नमः
ॐ दशावतारजनन्यै नमः
ॐ दशदिग्दैवपूजितायै नमः
ॐ दमायै नमः
ॐ दशदिशायै नमः
ॐ दृष्यायै नमः
ॐ दशदास्यै नमः
ॐ दयानिधये नमः
ॐ देशकालपरिज्ञानायै नमः
ॐ देशकालविशोधिन्यै नमः ॥ ९८० ॥

ॐ दशम्यादिकलाराध्यायै नमः
ॐ दशग्रीवविरोधिन्यै नमः
ॐ दशापराधशमन्यै नमः
ॐ दशवृत्तिफलप्रदायै नमः
ॐ यात्काररूपिण्यै नमः
ॐ याज्ञ्यै नमः
ॐ यादव्यै नमः
ॐ यादवार्चितायै नमः
ॐ ययातिपूजनप्रितायै नमः
ॐ याज्ञक्यै नमः ॥ ९९० ॥

ॐ याजकप्रियायै नमः
ॐ यजमानायै नमः
ॐ यदुप्रितायै नमः
ॐ यामपूजाफलप्रदायै नमः
ॐ यशस्विन्यै नमः
ॐ यमाराध्यायै नमः
ॐ यमकन्यायै नमः
ॐ यतीश्वर्यै नमः
ॐ यमादियोगसन्तुष्टायै नमः
ॐ योगीन्द्रहृदयायै नमः ॥ १००० ॥

ॐ यमायै नमः
ॐ यमोपाधिविनिर्मुक्तायै नमः
ॐ यशस्यविधिसन्नुतायै नमः
ॐ यवीयस्यै नमः
ॐ युवप्रितायै नमः
ॐ यात्रानन्दायै नमः
ॐ योगप्रियायै नमः
ॐ योगगम्यायै नमः
ॐ योगध्येयायै नमः ॥ १०१० ॥

ॐ यथेच्छगायै नमः
ॐ यागप्रियायै नमः
ॐ यज्ञसेन्यै नमः
ॐ योगरूपायै नमः
ॐ यथेष्टदायै नमः
॥ इति श्रीगायत्रीसहस्रनामावलि समाप्तम् ॥

Also Read 1000 Names of Shri Gayatri:

1000 Names of Sri Gayatri | Sahasranamavali 2 Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gayatri | Sahasranamavali 2 Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top