Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gurunatha Guhya Nama Sahasranama Stotram Lyrics in Hindi

Shri Gurunatha Guhya Nama Sahasranamavali Lyrics in Hindi:

॥ श्रीगुरुनाथगुह्यनामसाहस्रम् ॥

ॐ श्रीगणेशाय नमः ।

सहस्रनामार्चनारम्भः ।

ॐ शं शां षं ह्रीं क्लीं गुरुनाथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणेश्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाध्यक्षाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुनाराध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणनाथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणस्वामिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणनायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणमूर्तये नमः । १० ।

ॐ शं शां षं ह्रीं क्लीं गुणानाम्पतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणत्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणञ्जयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणक्रीडाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणदेवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाधिपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणज्येष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणश्रेष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रेष्ठाय नमः । २० ।

ॐ शं शां षं ह्रीं क्लीं गुणाधिराजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणराज्ञे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणगोप्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाङ्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणदैवताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणबन्धवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसुहृदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाधीशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रियसखाय नमः । ३० ।

ॐ शं शां षं ह्रीं क्लीं शश्वद्गणपतिप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रियसुहृदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रियरताय नित्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रीतिविवर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणमण्डलमध्यस्थाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणकेलीपरायणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणाग्रिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणेशानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणगीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणाश्रयाय नमः । ४० ।

ॐ शं शां षं ह्रीं क्लीं गण्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणहिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्जद्गणसेनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणोद्धताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणभीतिप्रमथनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणभीत्यपहारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणनार्हाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्रौढाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणभर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्रभवे नमः । ५० ।

ॐ शं शां षं ह्रीं क्लीं गणसेनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणचराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्राज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणैकराजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणाग्र्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणनाम्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं गणपालनतत्पराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणजिते नमः ।
ॐ शं शां षं ह्रीं क्लीं गणगर्भस्थाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्रवणमानसाय नमः । ६० ।

ॐ शं शां षं ह्रीं क्लीं गणगर्वपरिहर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणनमस्कृताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणार्चिताङ्घ्रियुगलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणरक्षणतःकृतिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गणध्याताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणगुरवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्रणयतत्पराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणपरित्रात्रे नमः । ७० ।

ॐ शं शां षं ह्रीं क्लीं गणादिहरणोद्धुराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणसेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणनुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणकेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणग्रहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणहेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणग्राहिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गणानुग्रहकारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणागणानुग्रहभुवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणागणवरदप्रदाय नमः । ८० ।

ॐ शं शां षं ह्रीं क्लीं गणस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्राणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणसर्वस्वदायाकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणवल्लभमूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गणभूतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गणेष्ठदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणसौख्यप्रदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणदुःखप्रणाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणप्रथितनाम्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गणाभीष्टकराय नमः । ९० ।

ॐ शं शां षं ह्रीं क्लीं गणमान्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणख्याताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणवीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणोत्कटाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणपालाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणवराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणगौरवदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणगर्जितसन्तुष्टाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणस्वच्छन्दतःस्थिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणराजाय नमः । १०० ।

ॐ शं शां षं ह्रीं क्लीं गणश्रीदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणाभयकरक्षमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणमूर्घाभिषिक्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणसैन्यपुरस्सराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणातीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणत्रयविभागकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाकृतिधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणशालिने नमः । ११० ।

ॐ शं शां षं ह्रीं क्लीं गुणप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणपूर्णाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाम्योघये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणभाजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणधूर्वहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणागुणवपुषे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौणशरीराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणमण्डिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणस्रष्ट्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणेशानाय नमः । १२० ।

ॐ शं शां षं ह्रीं क्लीं गुणेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणेश्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसृष्टजगत्सङ्घाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसङ्घाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणैकराजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रविष्टाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणभुवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणीकृतचराचराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रवणसन्तुष्टाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणहीनपराङ्मुखाय नमः । १३० ।

ॐ शं शां षं ह्रीं क्लीं गुणैकभुवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणश्रेष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणज्येष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रभवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसम्पूज्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गुणैकसदनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणैकप्रणयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौणप्रकृतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणभाजनाय नमः । १४० ।

ॐ शं शां षं ह्रीं क्लीं गुणिप्रणतपादाब्जाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणगीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणोज्ज्वलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसम्पन्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणानन्दितमानसाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसंसारचतुराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसंशयसुन्दराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणगौराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाधाराय नमः । १५० ।

ॐ शं शां षं ह्रीं क्लीं गुणसंवृतचेतनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणभृते नित्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाप्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणभारधृगे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रचारिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणयुजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणागुणविवेककृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाकाराय नमः । १६० ।

ॐ शं शां षं ह्रीं क्लीं गुणप्रवणवर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणकूटचराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौणसर्वसञ्चारचेष्टिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणदक्षिणसौहार्दाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणलक्षणतत्त्वविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणहारिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणकलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसङ्घसहस्थिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसंस्कृतसंसाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणतत्त्वविवेचकाय नमः । १७० ।

ॐ शं शां षं ह्रीं क्लीं गुणगर्वधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौणसुखदुःखादिसद्गुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाधीशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणलयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवीक्षणलालसाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणगौरवसन्दात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणसम्पन्नाय नमः । १८० ।

ॐ शं शां षं ह्रीं क्लीं गुणभृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणबन्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणहृद्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणस्थायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणदायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणोत्कटाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणचक्रधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौणावताराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणबान्धवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणबन्धवे नमः । १९० ।

ॐ शं शां षं ह्रीं क्लीं गुणप्रज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्राज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणालयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणधात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणप्राणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणगोपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाश्रयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणयायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाधायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणपाय नमः । २०० ।

ॐ शं शां षं ह्रीं क्लीं गुणपालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणाहृतधनुषे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणगौरवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्पूजितपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्प्रीतिदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणद्गीतकीर्त्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्भक्तसौहृदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्वरदाय नमः । २१० ।

ॐ शं शां षं ह्रीं क्लीं नित्यं गुणवत्प्रीतिपालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणसन्तुष्टाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्रचितस्तवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्रक्षणपराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्प्रणयप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवच्चक्रसंसाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्कीर्तिवर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणचित्तस्थाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणरक्षकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवन्मोक्षणकराय नमः । २२० ।

ॐ शं शां षं ह्रीं क्लीं गुणवच्छत्रुसूदनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्सिद्धिदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्गौरवप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्प्रवणस्वान्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवद्गुणभूषणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणवत्कुलविद्वेषिविनाशकरणक्षमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणिस्तुतगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्जत्प्रलयाम्बुदनिःस्वनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रोणये नमः । २३० ।

ॐ शं शां षं ह्रीं क्लीं गुरुतत्त्वार्थदर्शनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमायाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुस्वामिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुवक्षसे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुभुजाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रभाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुलक्षणसम्पन्नाय नमः । २४० ।

ॐ शं शां षं ह्रीं क्लीं गुरुद्रोहपराङ्मुखाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुविद्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्राणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुबाहुबलोच्छ्रयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुवन्दिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदैत्यप्राणहराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदैत्यापहारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुगर्वधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रवराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदर्पहराय-गुरुदर्पहने नमः । २५० ।

ॐ शं शां षं ह्रीं क्लीं गुरुगौरवदायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुभीत्यपरहारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुकण्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुस्कन्धाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुजङ्घाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुबालाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुकलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुगर्वनुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रीगुरुबीजांशाय नमः । २६० ।

ॐ शं शां षं ह्रीं क्लीं गुरुप्रणयलालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमुख्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुकुलस्थायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गुरुगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुसंशयभेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमानप्रदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुधर्मसदाराध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुधर्मनिकेतनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदैत्यकुलच्छेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुसैन्याय नमः । २७० ।

ॐ शं शां षं ह्रीं क्लीं गुरुद्युतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुधर्माग्रगण्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुधर्मधुरन्धराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गरिष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कनिष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुसन्तापशमनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुधर्मधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरधर्माधाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदापहाय नमः । २८० ।

ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रविचारज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रकृतोद्यमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रार्थनिलयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशास्त्रालयस्थिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमन्त्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रेष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमन्त्रफलप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुस्त्रीगमनाद्यानाम्प्रायश्चित्तनिवारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुसंसारसुखदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुसंसारदुःखभिदे नमः । २९० ।

ॐ शं शां षं ह्रीं क्लीं गुरुश्लाघापराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुकण्ठावतंसभृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रसन्नमूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशापविमोचनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुकान्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशासनपालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुतन्त्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुभुवे नमः । ३०० ।

ॐ शं शां षं ह्रीं क्लीं गुरुदैवताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुविक्रमसञ्चाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुधृगे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुविक्रमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुक्रमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रेष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपाखण्डखण्डकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुगर्जितसम्पूर्णब्रह्माण्डाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुगर्जिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रप्रियसखाय नमः । ३१० ।

ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रभयापहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रपरित्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रार्त्तिशमनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रार्तिनाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपुत्रप्राणदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुभक्तिपरायणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुविज्ञानविभवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुस्तुताय नमः । ३२० ।

ॐ शं शां षं ह्रीं क्लीं गौरभानुत्रासापहारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुगौरववर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुपरित्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुसहस्थिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुप्रभवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभानुभीतिप्रणाशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीतेजस्समुत्पन्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीहृदयनन्दनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीस्तनन्धयाय नमः । ३३० ।

ॐ शं शां षं ह्रीं क्लीं गौरीमनोवाञ्छितसिद्धिहृदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरप्रकाशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभैरवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीशनन्दनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीप्रियपुत्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदाधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीप्रणयाय नमः । ३४० ।

ॐ शं शां षं ह्रीं क्लीं गौरसच्छविने नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीगणेश्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरीप्रवणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभावनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरकीर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गौरभावाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गरिष्ठधृगे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमगुरवे नमः । ३५० ।

ॐ शं शां षं ह्रीं क्लीं गौतमीप्राणवल्लभाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमाभीष्टवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमाभयदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमप्रणयप्रह्वाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमाश्रमदुःखहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमीतीरसञ्चारिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमीतीर्थनायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमापत्परिहाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गौतमार्त्तिविनाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोपतये नमः । ३६० ।

ॐ शं शां षं ह्रीं क्लीं गोधनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोपालप्रियदर्शनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोपालाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोगणाधीशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोकश्मलनिवर्तनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोसहस्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोभवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोपगोपीसुखावहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोवर्धनाय नमः । ३७० ।

ॐ शं शां षं ह्रीं क्लीं गोपगोपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोपगोकुलवर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोचराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोचराध्यक्षाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोचरप्रितिवृद्धिकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गोमिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गोकष्टसन्त्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोसन्तापनिवर्तकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं घोषाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोष्ठाश्रयाय नमः । ३८० ।

ॐ शं शां षं ह्रीं क्लीं गोष्ठपतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गोधनवर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोष्ठप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोष्ठमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोष्ठामयनिवर्तकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोलोकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोलकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोभृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गोभर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोसुखावहाय नमः । ३९० ।

ॐ शं शां षं ह्रीं क्लीं गोदुहे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोधुग्गणप्रेष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोदोग्ध्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोमयप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रपतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रप्रभवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभयापहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रवृद्धिकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रप्रियाय नमः । ४०० ।

ॐ शं शां षं ह्रीं क्लीं गोत्रार्त्तिनाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रोद्धारपराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रप्रवराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रदैवताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रविख्यातनाम्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रप्रपालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रसेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रकेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रहेतुगतक्लमाय नमः । ४१० ।

ॐ शं शां षं ह्रीं क्लीं गोत्रत्राणकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रपतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रेशपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभित्त्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्वरदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभित्पूजितपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिच्छत्रुसूदनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभृत्प्रीतिदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं नित्यगोत्राय नमः । ४२० ।

ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्गोत्रपलकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्गीतचरिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्राज्यरक्षकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिज्जयदायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभित्प्रणयस्थिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिद्भयसम्भेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्रभिन्मानदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्राभिद्गोपनपराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्राभित्सैन्यनायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोत्राधिपप्रियाय नमः । ४३० ।

ॐ शं शां षं ह्रीं क्लीं गोत्रपुत्रीपुत्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थरूपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकान्तिभिदे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थविघ्नहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थादिग्रन्थसञ्चारिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थश्रवणलोलुपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थाधीनक्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रियाय नमः । ४४० ।

ॐ शं शां षं ह्रीं क्लीं ग्रन्थार्थतत्त्वविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थसंशयच्छेदिने नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थवक्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहाग्रण्यै नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थगीतगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थगीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थादिपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थारम्भस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थग्राहिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थार्थपारदृशे नमः । ४५० ।

ॐ शं शां षं ह्रीं क्लीं ग्रन्थदृशे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थविज्ञानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थसन्दर्भशोधकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृत्पूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थपरायणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थपारायणपराय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थसन्देहभञ्जकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृद्वरदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकृद्वन्दिताय नमः । ४६० ।

ॐ शं शां षं ह्रीं क्लीं सद्ग्रन्थानुरक्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थानुरक्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थानुग्रहदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थान्तरात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थार्थपण्डिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थसौहृदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थपारङ्गमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थगुणविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थविग्रहाय नमः । ४७० ।

ॐ शं शां षं ह्रीं क्लीं ग्रन्थसेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थहेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहाग्रगाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थपूज्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थगेयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थग्रथनलालसाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थभूम्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहश्रेष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहकेतवे नमः । ४८० ।

ॐ शं शां षं ह्रीं क्लीं ग्रहाश्रयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थकारमान्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रसारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थश्रमज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थाङ्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थभ्रमनिवारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रवणसर्वाङ्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रणयतत्पराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीताय नमः । ४९० ।

ॐ शं शां षं ह्रीं क्लीं गीतगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतकीर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतविशारदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतस्फीतयशसे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतप्रणयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतसञ्चराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतप्रसन्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतलोलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतस्पृहाय नमः । ५०० ।

ॐ शं शां षं ह्रीं क्लीं गीताश्रयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीततत्त्वार्थकोविदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतसंशयविच्छेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतसङ्गीतशासनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतार्थज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीततत्त्वाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतातत्त्वगताश्रयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतासाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीताकृतये नमः । ५१० ।

ॐ शं शां षं ह्रीं क्लीं गीतकृद्विघ्ननाशिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतशक्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतविज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीताविगतसञ्ज्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतकर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतभूतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतप्रीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतालसाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतवाद्यपटवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतप्रभवे नमः । ५२० ।

ॐ शं शां षं ह्रीं क्लीं गीतार्थतत्त्वविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतागीतविवेकज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतप्रवणचेतनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतभीतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गतद्वेषाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतसंसारबन्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतमायाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतत्रासाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतदुःखाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतज्वराय नमः । ५३० ।

ॐ शं शां षं ह्रीं क्लीं गतासुहृदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गताज्ञानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतदुष्टाशयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतार्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गतसङ्कल्पाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतदुष्टविचेष्टिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गताहङ्कारसञ्चाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतदर्पाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गताहिताय नमः । ५४० ।

ॐ शं शां षं ह्रीं क्लीं गतविघ्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतभयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतागतनिवर्तकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतव्यथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतापायाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतदोषाय नमः ।
ॐ शं शां षं ह्रीं क्लीं परायै गतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गतसर्वविकाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतिकम्पितभूपृष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतरुजे नमः । ५५० ।

ॐ शं शां षं ह्रीं क्लीं गतकल्मषाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतदैन्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतमाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतस्थैराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतश्रमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गताभावाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतक्रोधाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतग्लानये नमः ।
ॐ शं शां षं ह्रीं क्लीं गतम्लानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतभ्रमाय नमः । ५६० ।

ॐ शं शां षं ह्रीं क्लीं गतभवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गततत्त्वार्थसंशयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं पद्मासुरशिरश्छेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं पद्मासुरवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं तारकासुरमर्दनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं तारकासुरवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं सिंहवक्त्रविनाशिने नमः ।
ॐ शं शां षं ह्रीं क्लीं व्याघ्रासुरभञ्जनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं व्याघ्रपुरवासिने नमः ।
ॐ शं शां षं ह्रीं क्लीं महाघोराय नमः । ५७० ।

ॐ शं शां षं ह्रीं क्लीं अतिघोराय नमः ।
ॐ शं शां षं ह्रीं क्लीं रौद्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं अतिरौद्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं अत्यन्तशीतलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं नित्यरौद्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं अतिसौम्यरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं मन्मथाकारमूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गयावासाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गयानाथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गयावासिनमस्कृताय नमः । ५८० ।

ॐ शं शां षं ह्रीं क्लीं गयातीर्थफलाध्यक्षाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गयायात्राफलप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गयामयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गयाक्षेत्ररूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गयाक्षेत्रनिवासकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गयावासिस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायन्मधुव्रतलसत्कटाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकवराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकेष्टफलप्रदाय नमः । ५९० ।

ॐ शं शां षं ह्रीं क्लीं गायकप्रणयिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गाथायै नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकाभयदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकप्रवणस्वान्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकपद्मसदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकोद्गीतसम्प्रीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकोत्कटविघ्नघ्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं गानगेयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकान्तरसञ्चाराय नमः । ६०० ।

ॐ शं शां षं ह्रीं क्लीं गायकप्रियदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गायद्गायकाधीनविग्रहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गेयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गेयगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गेयचरिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गेयतत्त्वविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गायकत्रासघ्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थतत्त्वविवेचकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढानुरागाय नमः । ६१० ।

ॐ शं शां षं ह्रीं क्लीं गाढाङ्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढगङ्गाजलोद्वहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढावगाढजलधये नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढप्रज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतामयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढप्रत्यर्थिसैन्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढानुग्रहतत्पराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढाश्लेषरसाभिज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गाढनिर्वृतिसाधकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाधरेष्टवरदाय नमः । ६२० ।

ॐ शं शां षं ह्रीं क्लीं गङ्गाधरभयापहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाधरगुरुमूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गङ्गाधरध्यातपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाधरस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाधराराध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गतस्मयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाधरप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाम्बुसुन्दराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाजलरसास्वादचतुराय नमः । ६३० ।

ॐ शं शां षं ह्रीं क्लीं गङ्गातीरगाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाजलप्रणयवते नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गातीरविहारकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गङ्गाजलगाहनसुप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धमादनसंवासाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धमादनकेलिकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धानुलिप्तसर्वाङ्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धलुब्धमधुप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धाय नमः । ६४० ।

ॐ शं शां षं ह्रीं क्लीं गन्धर्वराजाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रियकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वविद्यातत्त्वज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रीतिवर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गकारबीजसोदर्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गकाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्विणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्वनुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वगणसंसेव्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्ववरदायकाय नमः । ६५० ।

ॐ शं शां षं ह्रीं क्लीं गन्धर्वाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धमातङ्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वकुलदैवताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वगर्वसञ्छेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्ववरदर्पहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रवणस्वान्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वगणसंस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वार्चितपादाब्जाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वभयहारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वाभयदाय नमः । ६६० ।

ॐ शं शां षं ह्रीं क्लीं शश्वद्गन्धर्वप्रतिपालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वगीतचरिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वप्रणयोत्सुकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वगानश्रवणप्रणयिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्वभञ्जनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वत्राणसन्नद्धाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वसमरक्षमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गन्धर्वस्त्रीभिराराध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गानबहुस्तुताय नमः । ६७० ।

ॐ शं शां षं ह्रीं क्लीं कच्छाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छपतये नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छनायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छगर्वाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छराजाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छराजनमस्कृताय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छगुरवे नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छत्राणकृतोद्यमाय नमः । ६८० ।

ॐ शं शां षं ह्रीं क्लीं कच्छप्रभवे नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छचराय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छप्रियकृतोद्यमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छगीतगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छमर्यादाप्रीतिपालकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छताताय नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छभर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं कच्छवन्दिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरोर्गुरवे नमः ।
ॐ शं शां षं ह्रीं क्लीं कृत्स्नाय नमः । ६९० ।

ॐ शं शां षं ह्रीं क्लीं कृत्स्नमताय नमः ।
ॐ शं शां षं ह्रीं क्लीं कृत्स्नमताभीष्टवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणगीतचरिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणगणसेविताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणवरदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणभयनाशकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणगणसंवीताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणारिनिषूदनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणधर्माय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणगोप्त्रे नमः । ७०० ।

ॐ शं शां षं ह्रीं क्लीं गीर्वाणगर्वहृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणार्त्तिहराय नमः ।
ॐ शं शां षं ह्रीं क्लीं नित्यं गीर्वाणवरदायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणशरणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतनाम्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणसुन्दराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्राणदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कन्दाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणानीकरक्षकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कुगेहपूरकाय नमः । ७१० ।

ॐ शं शां षं ह्रीं क्लीं गन्धमत्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणपुष्टिदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रयुतत्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतगोत्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गताहिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणसेवितपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रथिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं कलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणगोत्रप्रवराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणफलदायकाय नमः । ७२० ।

ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रियकर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणागमसारविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणागमसम्पत्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणव्यसनापहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणप्रणयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीतग्रहणोत्सुकमानसाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणभ्रमसम्भेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्वाणगुरुपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहपतये नमः । ७३० ।

ॐ शं शां षं ह्रीं क्लीं ग्राहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहपीडाप्रणाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहाध्यक्षाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहदैवताय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहकृते नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहभर्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहेशानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहेश्वराय नमः । ७४० ।

ॐ शं शां षं ह्रीं क्लीं ग्रहाराध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहत्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहगोप्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहोत्कटाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहगीतगुणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रन्थप्रणेत्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं ग्रहवन्दिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं कवये नमः ।
ॐ शं शां षं ह्रीं क्लीं कवीश्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्विणे नमः । ७५० ।

ॐ शं शां षं ह्रीं क्लीं गर्विष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्विगर्वहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गवां प्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गवां नाथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कवीशानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गवां पतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गव्यप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गवां गोप्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं कविसम्पत्तिसाधकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कविरक्षणसन्नद्धाय नमः । ७६० ।

ॐ शं शां षं ह्रीं क्लीं गवां भयहरक्षमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कविगर्वहराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोप्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गोप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गोजयप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजायुतबलाय नमः ।
ॐ शं शां षं ह्रीं क्लीं कण्ठगुञ्जन्मत्तमधुव्रताय नमः ।
ॐ शं शां षं ह्रीं क्लीं कण्ठस्थललसद्वानमिलन्मत्तालिमण्डिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडप्रियाय नमः । ७७० ।

ॐ शं शां षं ह्रीं क्लीं कण्ठगलत्ताराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाकेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाकेशसहायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडलड्डुभुजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडभुजे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडभुग्गण्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाकेशवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाकेशार्चितपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुडाकेशसहस्थिताय नमः । ७८० ।

ॐ शं शां षं ह्रीं क्लीं गताधारार्चितपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदाधरवरप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदायुधाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदापाणये नमः ।
ॐ शं शां षं ह्रीं क्लीं गदायुद्धविशारदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदघ्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गददर्पघ्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदगर्वप्रणाशनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गदग्रस्तपरित्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गदाडम्बरखण्डकाय नमः । ७९० ।

ॐ शं शां षं ह्रीं क्लीं गुहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुहेशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुप्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुहाशायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुहाशयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुहप्रीतिकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गूढाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गूढगुल्फाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुणैकदृशे नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरे नमः । ८०० ।

ॐ शं शां षं ह्रीं क्लीं गीष्पतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरीशानाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिदेवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीष्प्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्भूम्ने नमः ।
ॐ शं शां षं ह्रीं क्लीं गीरात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं गीष्प्रियङ्कराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीर्भूपतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गीरसज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गीःप्रसन्नाय नमः । ८१० ।

ॐ शं शां षं ह्रीं क्लीं गिरिश्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरीशजाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरौ शायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजसुखावहाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजार्चितपदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजनमस्कृताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजगुहाविष्टाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजाभयप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजेष्टवरदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजप्रभावजाय नमः । ८२० ।

ॐ शं शां षं ह्रीं क्लीं गिरिराजसुतासूनवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिराजजयप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गिरिव्रजवनस्थायिने नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गिरिव्रजकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गदेवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गनमस्कृताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गभीतिहराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गवरदाय नमः । ८३० ।

ॐ शं शां षं ह्रीं क्लीं गर्गसंस्तुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गगीतप्रसन्नात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गर्गानन्दकराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गमानप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गारिभञ्जकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गवर्गपरित्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गसिद्धिप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गग्लानिहराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गभ्रमहृते नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गसङ्गताय नमः । ८४० ।

ॐ शं शां षं ह्रीं क्लीं गर्गाचार्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गमुनिरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्गसम्मानभाजनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गम्भीराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणितप्रज्ञाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणितागमसारविदे नमः ।
ॐ शं शां षं ह्रीं क्लीं गणकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणकश्लाध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणकप्रणयोत्सुकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणकप्रणवस्वान्ताय नमः । ८५० ।

ॐ शं शां षं ह्रीं क्लीं गणिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गणितागमाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गद्यरूपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गद्यमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गध्यपद्यविशारदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गललग्नमहानागाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गलदर्चिर्गलन्मदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गलत्कुष्ठिव्यथाहन्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गलत्कुष्ठिसुखप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गम्भीरनाभये नमः । ८६० ।

ॐ शं शां षं ह्रीं क्लीं गम्भीरस्वराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गम्भीरलोचनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गम्भीरगुणसम्पन्नाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गम्भीरगतिशोभनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भरूपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भापद्विनिवारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भागमनसन्नाशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भशोकनुदे नमः । ८७० ।

ॐ शं शां षं ह्रीं क्लीं गर्भत्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भगोप्त्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं सदा गर्भपुष्टिकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भाश्रयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भामयनिवारकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भाधाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भसन्तोषसाधकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्भगौरवसन्तानसाधनाय नमः । ८८० ।

ॐ शं शां षं ह्रीं क्लीं गर्भवर्गहृते नमः ।
ॐ शं शां षं ह्रीं क्लीं क्रियात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्वनुते नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्वमर्दिने नमः ।
ॐ शं शां षं ह्रीं क्लीं सुरथमर्दनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं सुरसन्तापशमनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं सुरराज्यसुखप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाश्रिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजपतिज्येष्ठाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजयुद्धविशारदाय नमः । ८९० ।

ॐ शं शां षं ह्रीं क्लीं गजास्यप्रियदर्शिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गजकर्णकनिष्ठकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजराजसुसंसेव्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाननसहोदराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजरूपधराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गर्जद्गजयूथोद्धुरध्वनये नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाधीशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाधाराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजासुरजयोद्धुराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजदन्तसमाश्लिष्टाय नमः । ९०० ।

ॐ शं शां षं ह्रीं क्लीं गजवरप्रियाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजकुम्भपार्श्वकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजध्वनिसमायुक्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजमायाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजमयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजश्रीयुताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजगर्जितपथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजामयहराय नमः ।
ॐ शं शां षं ह्रीं क्लीं नित्यं गजपुष्टिप्रदाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजोत्पत्तिहेतुकाय नमः । ९१० ।

ॐ शं शां षं ह्रीं क्लीं गजत्रात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गजहेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाधिपत्यलङ्कृताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजमुख्यपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजकुलप्रवराय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजदैत्यहने नमः ।
ॐ शं शां षं ह्रीं क्लीं गजकेतवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाध्यक्षाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजसेतुसहायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजाकृतिप्रदात्रे नमः । ९२० ।

ॐ शं शां षं ह्रीं क्लीं गजवन्ध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजप्राणाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजसेव्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजप्रभवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गजमत्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजेशानसहायाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गजेश्वरपालिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदैवतमातृरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं आदिगुरुमूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमेढ्रनिवासाय नमः । ९३० ।

ॐ शं शां षं ह्रीं क्लीं गुरुस्थानमूलस्थाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुस्वामिपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपीठशक्त्यात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं पञ्चपादुकागुरुरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुकैलासवासिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशिवार्चिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुवैभवशालिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुबीजनिवासिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुयन्त्रप्रवेष्टिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमालिकास्तुत्याय नमः । ९४० ।

ॐ शं शां षं ह्रीं क्लीं गुरुयागक्रमाराध्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुर्वक्षरपादुकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुयोनिचक्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुपर्वतनिलयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुर्वीडिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदयाशालिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशक्तिहस्ताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमण्डलनायकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुहालास्यसेविताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुगौरवस्थापयित्रे नमः । ९५० ।

ॐ शं शां षं ह्रीं क्लीं गुरुसूक्ष्मप्रवासिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुस्थानादिभूताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमातृप्रपूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरूणां गुरवे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुदक्षिणामूर्तये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुग्रहान्तरात्मने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुशूलधारिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुविद्यावर्धनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुप्रकाशरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुमण्डलमध्यस्थाय नमः । ९६० ।

ॐ शं शां षं ह्रीं क्लीं गुरुब्रह्मावखण्डनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुवेदाग्निरूपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुकामेशवल्लभाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रीकार्तिकेयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रीगाङ्गेयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री आदिषण्मुखाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री उमापुत्राय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री शम्भुतेजस्स्वरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रीभक्तानुग्रहदात्रे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री भक्तानुकम्पकाय नमः । ९७० ।

ॐ शं शां षं ह्रीं क्लीं गुरुश्री विष्णुवल्लभाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री मातुलहरये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री ब्रह्मण्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री कुम्भयोनिदैवाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री शेषाचलपतये नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्रीशेन्दीपुरनिवासाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री दहराकाशरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री महावाक्यार्थनिरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री छान्दोग्यविद्यारूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री सर्वानुल्लङ्घ्यशासनाय नमः । ९८० ।

ॐ शं शां षं ह्रीं क्लीं गुरुश्री कोटिमन्मथरूपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री क्षीराब्धिशयनाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री आदिशक्तिस्वरूपाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री मातृकापूजिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री हुङ्कारनिलयाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री पञ्चाक्षरवासिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री षडक्षरवासिने नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री द्वादशाक्षरबीजाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री देवाग्रजाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री सङ्घवन्दिताय नमः । ९९० ।

ॐ शं शां षं ह्रीं क्लीं गुरुश्री भट्टारकपालिताय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री हंसरूपिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री परञ्ज्योतिषे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री महाज्वालाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री रजततेजसे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री सदाशिवांशाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री सदाशिववल्लभाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री तत्त्वाद्याय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री अनाथरक्षकाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री अखिलाण्डनायकाय नमः । १०० ।
० ।

ॐ शं शां षं ह्रीं क्लीं गुरुश्री आदिनाथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री अखिललोकसाक्षिणे नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री गुरुनाथाय नमः ।
ॐ शं शां षं ह्रीं क्लीं गुरुश्री षण्मुखनाथाय नमः ।

ॐ नमो भगवते षडाननाय नमः ।

शुभमस्तु
सहस्रनामवलिः सम्पूर्णा

नाम्नां सहस्रमुदितं महद्गुहसमीरितम् ।
बीजाक्षरं जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥

य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥

पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ॥

भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ।
षष्ठ्यां वा भौमवारे वा चन्द्रसूर्योपरागके॥

पूजयित्वा गुहेशानं यथोक्तविधिना पुरा ।
पूजयेद्यो यथाशक्ति जुहुयाच्च शमीन्धनैः ।
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ।
तारयेद्यः प्रयत्नेन स साक्षाद्गुरुनायकः ॥

सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगाः ।
प्रणमन्ति सदा तं वै दृष्ट्वा विस्मितमानसाः ॥

रजा सपदि वश्यः स्यात् – अपूर्ण

ॐ नमो भगवते षडाननाय नमः ।

Also Read 1000 Names of Sri Gurunatha Guhya Namasahasranama :

1000 Names of Sri Gurunatha Guhya Nama Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gurunatha Guhya Nama Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top