Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Jwalamukhi | Sahasranamavali Stotram Lyrics in Hindi

Shri Jvalamukhi Sahasranamavali Lyrics in Hindi:

॥ श्रीज्वालामुखीसहस्रनामावलिः ॥

अस्य श्रीज्वालामुखीसहस्रनामस्तवस्य भैरव ऋषिः,
अनुष्टुप् छन्दः, श्रीज्वालामुखी देवता, ह्रीं बीजं, श्रीं शक्तिः,
ॐ कीलकं पाठे विनियोगः ।

॥ अङ्गन्यासः ॥

भैरवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे ।
श्रीज्वालामुखीदेवतायै नमो हृदि ।
ह्रीं बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये ।
ॐ कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु ।
ॐ ह्यामिति षड् दीर्घयुक्तमायया करषडङ्गानि विधाय ध्यायेत् ॥

॥ ध्यानम् ॥

उद्यच्चन्द्रमरीचिसन्निभमुखीमेकादशाराब्जगां
पाशाम्भोजवराभयान् करतलैः सम्बिभ्रतीं सादरात् ।
अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलां
प्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥

ॐ ॐ ह्रीं नमः । ज्वालामुख्यै । जैत्र्यै । श्रीं । ज्योत्स्नायै । जयदायै ।
जयायै । औदुम्बरायै । महानीलायै । शुक्रलुप्तायै । शच्यै ।
श्रुतये । स्मयदायै । स्मयहर्त्र्यै । स्मरशत्रुप्रियङ्कर्यै ।
मानदायै । मोहिन्यै । मत्तायै । मायायै । बालायै नमः । २० ।

ॐ बलन्धरायै नमः । भगरूपायै । भगावासायै । भीरुण्डायै ।
भयघातिन्यै । भीत्यै । भयानकास्यायै । भ्रुवे । सुभ्रुवे ।
सुखिन्यै । सत्यै । शूलिन्यै । शूलहस्तायै । शूलिवामाङ्गवासिन्यै ।
शशाङ्कजनन्यै । शीतायै । शीतलायै । शारिकायै । शिवायै ।
स्रुचिकायै नमः । ४० ।

ॐ मधुमन्मान्यायै नमः । त्रिवर्गफलदायिन्यै । त्रेतायै ।
त्रिलोचनायै । दुर्गायै । दुर्गमायै । दुर्गत्यै । गतये । पूतायै ।
प्लुतये । विमर्शायै । सृष्टिकर्त्र्यै । सुखावहायै । सुखदायै ।
सर्वमध्यस्थायै । लोकमात्रे । महेश्वर्यै । लोकष्टायै । वरदायै ।
स्तुत्यायै नमः । ६० ।

ॐ स्तुतये नमः । द्रुतगतये । नुत्यै । नयदायै । नयनेत्रायै ।
नवग्रहनिषेवितायै । अम्बायै । वरूथिन्यै । वीरजनन्यै ।
वीरसुन्दर्यै । वीरसुवे । वारुण्यै । वार्तायै । वराभयकरायै ।
वध्वै । वानीरतलगायै । वाम्यायै । वामाचारफलप्रदायै । वीरायै ।
शौर्यकर्यै नमः । ८० ।

ॐ शान्तायै नमः । शार्दूलत्वचे । शर्वर्यै । शलभ्यै ।
शास्त्रमर्यादायै । शिवदायै । शम्बरान्तकायै । शम्बरारिप्रियायै ।
शम्भुकान्तायै । शशिनिभाननायै । शस्त्रायुधधरायै । शान्तये ।
ज्योतिषे । दीप्तये । जगत्प्रियायै । जगत्यै । जित्वरायै । जार्यै ।
मार्जार्यै । पशुपालिन्यै नमः । १० ।० ।

ॐ मेरुमध्यगतायै नमः । मैत्र्यै । मुसलायुधधारिण्यै । मान्यायै ।
मन्त्रेष्टदायै । माध्व्यै । माध्वीरसविघूर्णितायै । मोदकाहारमत्तायै ।
मत्तमातङ्गगामिन्यै । महेश्वरप्रियायै । उन्मत्तायै । दार्व्यै ।
दैत्यविमर्दिन्यै (महेश्वरप्रियोन्नत्तायै) । देवेष्टायै । साधकेष्टायै ।
साध्व्यै । सर्वत्रगायै । असमायै । सन्तानकतरुच्छायासन्तुष्टायै ।
अध्वश्रमापहायै नमः । १२० ।

ॐ शारदायै नमः । शरदब्जाक्ष्यै । वरदायै । अब्जनिभाननायै
(वरदाऽब्जनिभाननायै) । नम्राङ्ग्यै । कर्कशाङ्ग्यै । वज्राङ्ग्यै ।
वज्रधारिण्यै । वज्रेष्टायै । वज्रकङ्कालायै । वानर्यै । वायुवेगिन्यै ।
वराक्यै । कुलकायै । काम्यायै । कुलेष्टायै । कुलकामिन्यै । कुन्तायै ।
कामेश्वर्यै । क्रूरायै नमः । १४० ।

ॐ कुल्यायै नमः । कामान्तकारिण्यै । कुन्त्यै । कुन्तधरायै । कुब्जायै ।
कष्टहायै । बगलामुख्यै । मृडान्यै । मधुरायै । मूकायै ।
प्रमत्तायै । बैन्दवेश्वर्यै । कुमार्यै । कुलजायै । अकामायै । कूबर्यै ।
नडकूबर्यै । नगेश्वर्यै । नगावासायै । नगपुत्र्यै नमः । १६० ।

ॐ नगारिहायै नमः । नागकन्यायै । कुह्वै । कुण्ढ्यै । करुणायै ।
कृपयान्वितायै । ककारवर्णरूपाढ्यायै । ह्रियै । लज्जायै । श्रियै ।
शुभाशुभायै । खेचर्यै । खगपत्न्यै । खगनेत्रायै । खगेश्वर्यै ।
खातायै । खनित्र्यै । खस्थायै । जप्यायै । जाप्यायै नमः । १८० ।

ॐ अजरायै नमः । धृतये । जगत्यै । जन्मदायै । जम्भ्यै ।
जम्बुवृक्षतलस्थितायै । जाम्बूनदप्रियायै । सत्यायै । सात्विक्यै ।
सत्त्ववर्जितायै । सर्वमात्रे । समालोकायै । लोकायै । ख्यात्यै ।
लयात्मिकायै (लोकायै) । लूतायै । लतायै । रत्यै । लज्जायै ।
वाजिगायै नमः । २० ।० ।

ॐ वारुण्यै नमः । वशायै (लतारतिर्लज्जायै) । कुटिलायै । कुत्सितायै ।
ब्राह्म्यै । ब्रह्माण्यै । ब्रह्मदायिन्यै । व्रतेष्टायै । वाजिन्यै ।
वस्तये । वामनेत्रायै । वशङ्कर्यै । शङ्कर्यै । शङ्करेष्टायै ।
शशाङ्ककृतशेखरायै । कुम्भेश्वर्यै । कुरुघ्न्यै । पाण्डवेष्टायै ।
परात्परायै । महिषासुरसंहर्त्र्यै नमः । २२० ।

ॐ माननीयायै नमः । मनुप्रियायै । दक्षिणायै । दक्षजायै ।
दक्षायै । द्राक्षायै । दूत्यै । द्युतये । धरायै । धर्मदायै ।
धर्मराजेष्टायै । धर्मस्थायै । धर्मपालिन्यै । धनदायै ।
धनिकायै । धर्म्यायै । पताकायै । पार्वत्यै । प्रजायै ।
प्रजावत्यै नमः । २४० ।

ॐ पुर्यै नमः । प्रज्ञायै । पुरे । पुत्र्यै । पत्रिवाहिन्यै ।
पत्रिहस्तायै । मातङ्ग्यै । पत्रिकायै । पतिव्रतायै । पुष्टये ।
प्लक्षायै । श्मशानस्थायै । देव्यै । धनदसेवितायै । दयावत्यै ।
दयायै । दूरायै । दूतायै । निकटवासिन्यै । नर्मदायै नमः । २६० ।

ॐ अनर्मदायै नमः । नन्दायै । नाकिन्यै । नाकसेवितायै ।
नासासङ्क्रान्त्यै । ईड्यायै । भैरव्यै । छिन्नमस्तकायै । श्यामायै ।
श्यामाम्बरायै । पीतायै । पीतवस्त्रायै । कलावत्यै । कौतुक्यै ।
कौतुकाचारायै । कुलधर्मप्रकाशिन्यै । शाम्भव्यै । गारुड्यै ।
विद्यायै । गरुडासनसंस्थितायै (गारुडीविद्यायै नमः) । २८० ।

ॐ विनतायै नमः । वैनतेयेष्टायै । वैष्णव्यै । विष्णुपूजितायै ।
वार्तादायै । वालुकायै । वेत्र्यै । वेत्रहस्तायै । वराङ्गनायै ।
विवेकलोचनायै । विज्ञायै । विशालायै । विमलायै । अजायै । विवेकायै ।
प्रचुरायै । लुप्तायै । नावे । नारायणपूजितायै । नारायण्यै नमः । ३० ।० ।

ॐ सुमुख्यै नमः । दुर्जयायै । दुःखहारिण्यै । दौर्भाग्यहायै ।
दुराचारायै । दुष्टहन्त्र्यै । द्वेषिण्यै । वाङ्मय्यै । भारत्यै ।
भाषायै । मष्यै । लेखकपूजितायै । लेखपत्र्यै । लोलाक्ष्यै ।
लास्यायै । हास्यायै । प्रियङ्कर्यै । प्रेमदायै । प्रणयज्ञायै ।
प्रमाणायै नमः । ३२० ।

ॐ प्रत्ययाङ्कितायै नमः । वाराह्यै । कुब्जिकायै । कारायै ।
काराबन्धनमोक्षदायै । उग्रायै । उग्रतरायै । उग्रेष्टायै ।
नृमान्यायै । नरसिंहिकायै । नरनारायणस्तुत्यायै । नरवाहनपूजितायै ।
नृमुण्डायै । नूपुराढ्यायै । नृमात्रे । त्रिपुरेश्वर्यै ।
दिव्यायुधायै । उग्रतारायै । त्र्यक्षायै । त्रिपुरमालिन्यै नमः । ३४० ।

ॐ त्रिनेत्रायै नमः । कोटराक्ष्यै । षट्चक्रस्थायै । क्रिमीश्वर्यै ।
क्रिमिहायै । क्रिमियोनये । कलायै । चन्द्रकलायै । चम्वै ।
चर्माम्बरायै । चार्वङ्ग्यै । चञ्चलाक्ष्यै । भद्रदायै ।
भद्रकाल्यै । सुभद्रायै । भद्राङ्ग्यै । प्रेतवाहिन्यै । सुषमायै ।
स्त्रीप्रियायै । कान्तायै नमः । ३६० ।

ॐ कामिन्यै नमः । कुटिलालकायै । कुशब्दायै । कुगतये ।
मेधायै । मध्यमाङ्कायै । काश्यप्यै । दक्षिणायै कालिकायै ।
काल्यै । कालभैरवपूजितायै । क्लींकार्यै । कुमतये । वाण्यै ।
बाणासुरनिषूदिन्यै । निर्ममायै । निर्ममेष्टायै । निरयो(र्यो)नये ।
निराश्रयायै (निरर्योनिर्निराश्रयायै) । निर्विकारायै । निरीहायै नमः । ३८० ।

ॐ निलयायै नमः । नृपपुत्रिण्यै । नृपसेव्यायै ।
विरिञ्चीष्टायै । विशिष्टायै । विश्वमातृकायै । मातृकायै ।
अर्ण(मातृकार्ण)विलिप्ताङ्ग्यै । मधुस्नातायै । मधुद्रवायै ।
शुक्रेष्टायै । शुक्रसन्तुष्टायै । शुक्रस्नातायै । कृशोदर्यै ।
वृषायै । वृष्टये । अनावृष्टये । लभ्यायै । लोभविवर्जितायै ।
अब्धये नमः । ४० ।० ।

ॐ ललनायै नमः । लक्ष्यायै । लक्ष्म्यै । रामायै । रमायै । रत्यै ।
रेवायै । रम्भायै । उर्वश्यै । वश्यायै । वासुकिप्रियकारिण्यै ।
शेषायै । शेषरतायै । श्रेष्ठायै । शेषशायिनमस्कृतायै ।
शय्यायै । शर्वप्रियायै । शस्तायै । प्रशस्तायै ।
शम्भुसेवितायै नमः । ४२० ।

ॐ आशुशुक्षणिनेत्रायै नमः । क्षणदायै । क्षणसेवितायै ।
क्षुरिकायै । कर्णिकायै । सत्यायै । सचराचररूपिण्यै । चरित्र्यै ।
धरित्र्यै । दित्यै । दैत्येन्द्रपूजितायै । गुणिन्यै । गुणरूपायै ।
त्रिगुणायै । निर्गुणायै । घृणायै । घोषायै । गजाननेष्टायै ।
गजाकारायै । गुणिप्रियायै नमः । ४४० ।

ॐ गीतायै नमः । गीतप्रियायै । तथ्यायै । पथ्यायै । त्रिपुरसुन्दर्यै ।
पीनस्तन्यै । रमण्यै । रमणीष्टायै । मैथुन्यै । पद्मायै ।
पद्मधरायै । वत्सायै । धेनवे । मेरुधरायै । मघायै । मालत्यै ।
मधुरालापायै । मातृजायै । मालिन्यै । वैश्वानरप्रियायै नमः । ४६० ।

ॐ वैद्यायै नमः । चिकित्सायै । वैद्यपूजितायै । वेदिकायै ।
वारपुत्र्यै । वयस्यायै । वाग्भव्यै । प्रसुवे । क्रीतायै । पद्मासनायै ।
सिद्धायै । सिद्धलक्ष्म्यै । सरस्वत्यै । सत्त्वश्रेष्ठायै ।
सत्त्वसंस्थायै । सामान्यायै । सामवायिकायै । साधकेष्टायै ।
सत्पत्न्यै । सत्पुत्र्यै नमः । ४८० ।

ॐ सत्कुलाश्रयायै नमः । समदायै । प्रमदायै । श्रान्तायै ।
परलोकगतये । शिवायै । घोररूपायै । घोररावायै । मुक्तकेश्यै ।
मुक्तिदायै । मोक्षदायै । बलदायै । पुष्ट्यै । मुक्त्यै । बलिप्रियायै ।
अभयायै । तिलप्रसूननासायै । प्रसूनायै । कुलशीर्षिण्यै ।
परद्रोहकर्यै नमः । ५० ।० ।

ॐ पान्थायै नमः । पारावारसुतायै । भगायै । भर्गप्रियायै ।
भर्गशिखायै । हेलायै । हैमवत्यै । ईश्वर्यै । हेरुकेष्टायै ।
वटुस्थायै । वटुमात्रे । वटेश्वर्यै । नटिन्यै । त्रोटिन्यै । त्रातायै ।
स्वस्रे । सारवत्यै । सभायै । सौभाग्यायै । भाग्यदायै नमः । ५२० ।

ॐ भाग्यायै नमः । भोगदायै । भुवे । प्रभावत्यै । चन्द्रिकायै ।
कालहर्त्र्यै । ज्योत्स्नायै । उल्कायै । अशनये । आह्निकायै । ऐहिक्यै ।
औष्मिक्यै । ऊष्मायै । ग्रीष्मांशुद्युतिरूपिण्यै । ग्रीवायै ।
ग्रीष्माननायै । गव्यायै । कैलासाचलवासिन्यै । मल्ल्यै ।
मार्ताण्डरूपायै नमः । ५४० ।

ॐ मानहर्त्र्यै नमः । मनोरमायै । मानिन्यै । मानकर्त्र्यै । मानस्यै ।
तापस्यै । तुट्यै (त्रुट्यै) । पयःस्थायै । परब्रह्मस्तुतायै ।
स्तोत्रप्रियायै । तन्वै । तन्व्यै । तनुतरायै । सूक्ष्मायै ।
स्थूलायै । शूरप्रियायै । अधमायै । उत्तमायै । मणिभूषाढ्यायै ।
मणिमण्डपसंस्थितायै नमः । ५६० ।

ॐ माषायै नमः । तीक्ष्णायै । त्रपायै । चिन्तायै । मण्डिकायै ।
चर्चिकायै । चलायै । चण्ड्यै । चुल्ल्यै । चमत्कारकर्त्र्यै ।
हर्त्र्यै । हरीश्वर्यै । हरिसेव्यायै । कपिश्रेष्ठायै । चर्चितायै ।
चारुरूपिण्यै । चण्डीश्वर्यै । चण्डरूपायै । मुण्डहस्तायै ।
मनोगतये नमः । ५८० ।

ॐ पोतायै नमः । पूतायै । पवित्रायै । मज्जायै । मेध्यायै ।
सुगन्धिन्यै । सुगन्धायै । पुष्पिण्यै । पुष्पायै । प्रेरितायै ।
पवनेश्वर्यै । प्रीतायै । क्रोधाकुलायै । न्यस्तायै । न्यक्कारायै ।
सुरवाहिन्यै । स्रोतस्वत्यै । मधुमत्यै । देवमात्रे ।
सुधाम्बरायै नमः । ६० ।० ।

ॐ मत्स्यायै नमः । मत्स्येन्द्रपीठस्थायै । वीरपानायै । मदातुरायै
(भत्स्यायै) । पृथिव्यै । तैजस्यै । तृप्तये । मूलाधारायै ।
प्रभायै । पृथवे । नागपाशधरायै । अनन्तायै । पाशहस्तायै ।
प्रबोधिन्यै (नागपाशधरानन्तायै) । प्रसादनायै । कलिङ्गाख्यायै ।
मदनाशायै । मधुद्रवायै । मधुवीरायै । मदान्धायै नमः । ६२० ।

ॐ पावन्यै नमः । वेदनायै । स्मृत्यै । बोधिकायै । बोधिन्यै ।
पूषायै । काश्यै । वाराणस्यै । गयायै । कौश्यै । उज्जयिन्यै ।
धारायै । काश्मीर्यै । कुङ्कुमाकुलायै । भूम्यै । सिन्धवे । प्रभासायै ।
गङ्गायै । गौर्यै । शुभाश्रयायै नमः । ६४० ।

ॐ नानाविद्यामय्यै नमः । वेत्रवत्यै । गोदावर्यै । गदायै ।
गदहर्त्र्यै । गजारूढायै । इन्द्राण्यै । कुलकौलिन्यै । कुलाचारायै ।
कुरूपायै । सुरूपायै । रूपवर्जितायै । चन्द्रभागायै । यमुनायै ।
याम्यै । यमक्षयङ्कर्यै । काम्भोज्यै । सरय्वे । चित्रायै ।
वितस्तायै नमः । ६६० ।

ॐ ऐरावत्यै नमः । झषायै । चषिकायै । पथिकायै । तन्त्र्यै ।
वीणायै । वेणवे । प्रियंवदायै । कुण्डलिन्यै । निर्विकल्पायै । गायत्र्यै ।
नरकान्तकायै । कृष्णायै । सरस्वत्यै । ताप्यै । पयोर्णायै ।
शतरुद्रिकायै । कावेर्यै । शतपत्राभायै । शतबाहवे नमः । ६८० ।

ॐ शतह्रदायै नमः । रेवत्यै । रोहिण्यै । क्षिप्यायै (क्षिप्रायै) ।
क्षीणायै । क्षोण्यै । क्षमायै । क्षयायै । क्षान्त्यै । भ्रान्त्यै ।
गुरवे । गुर्व्यै । गरिष्ठायै । गोकुलायै । नद्यै । नादिन्यै ।
कृषिण्यै । कृष्यायै । सत्कुट्यै । भूमिकायै नमः । ७० ।० ।

ॐ भ्रमायै नमः । विभ्राजमानायै । तीर्थ्यायै । तीर्थायै ।
तीर्थफलप्रदायै । तरुण्यै । तामस्यै । पाशायै । विपाशायै ।
पाशधारिण्यै । पशूपहारसन्तुष्टायै । कुक्कुट्यै । हंसवाहनायै ।
मधुरायै । विपुलायै । आकाङ्क्षायै । वेदकाण्ड्यै । विचित्रिण्यै ।
स्वप्नावत्यै । सरिते नमः । ७२० ।

ॐ सीताधारिण्यै नमः । मत्सर्यै । मुदे । शतद्रुवे । भारत्यै ।
कद्रूवे । अनन्तायै । अनन्तशाखिन्यै । वेदनायै । वासव्यै । वेश्यायै ।
पूतनायै । पुष्पहासिन्यै । त्रिशक्तये । शक्तिरूपायै । अक्षरमात्रे ।
क्षुर्यै । क्षुधायै । मन्दायै । मन्दाकिन्यै नमः । ७४० ।

ॐ मुद्रायै नमः । भूतायै । भूतपतिप्रियायै । भूतेष्टायै ।
पञ्चभूतघ्न्यै । स्वक्षायै । कोमलहासिन्यै । वासिन्यै । कुहिकायै ।
लम्भायै । लम्बकेश्यै । सुकेशिन्यै । ऊर्ध्वकेश्यै । विशालाक्ष्यै ।
घोरायै । पुण्यपतिप्रियायै । पांसुलायै । पात्रहस्तायै । खर्पर्यै ।
खर्परायुधायै नमः । ७६० ।

ॐ केकर्यै नमः । काकिन्यै । कुम्भ्यै । सुफलायै । केकराकृत्यै ।
विफलायै । विजयायै । श्रीदायै । श्रीदसेव्यायै । शुभङ्कर्यै ।
शैत्यायै । शीतालयायै । शीधुपात्रहस्तायै । कृपावत्यै । कारुण्यायै ।
विश्वसारायै । करुणायै । कृपणायै । कृपायै । प्रज्ञायै नमः । ७८० ।

ॐ ज्ञानायै नमः । षड्वर्गायै । षडास्यायै । षण्मुखप्रियायै ।
क्रौञ्च्यै । क्रौञ्चाद्रिनिलयायै । दान्तायै । दारिद्र्यनाशिन्यै ।
शालायै । आभासुरायै । साध्यायै । साधनीयायै । सामगायै ।
सप्तस्वरायै । सप्तधरायै । सप्तसप्तिविलोचनायै । स्थित्यै ।
क्षेमङ्कर्यै । स्वाहायै । वाचाल्यै नमः । ८० ।० ।

ॐ विविधाम्बरायै नमः । कलकण्ठ्यै । घोषधरायै । सुग्रीवायै ।
कन्धरायै । रुचये । शुचिस्मितायै । समुद्रेष्टायै । शशिन्यै ।
वशिन्यै । सुदृशे । सर्वज्ञायै । सर्वदायै । शार्यै । सुनासायै ।
सुरकन्यकायै । सेनायै । सेनासुतायै । श‍ृङ्ग्यै ।
श‍ृङ्गिण्यै नमः । ८२० ।

ॐ हाटकेश्वर्यै नमः । होटिकायै । हारिण्यै । लिङ्गायै ।
भगलिङ्गस्वरूपिण्यै । भगमात्रे । लिङ्गाख्यायै । लिङ्गप्रीत्यै ।
कलिङ्गजायै । कुमार्यै । युवत्यै । प्रौढायै । नवोढायै ।
प्रौढरूपिण्यै । रम्यायै । रजोवत्यै । रज्जवे । रजोल्यै । राजस्यै ।
घट्यै नमः । ८४० ।

ॐ कैवर्त्यै नमः । राक्षस्यै । रात्र्यै । रात्रिञ्चरक्षयङ्कर्यै ।
महोग्रायै । मुदितायै । भिल्ल्यै । भल्लहस्तायै । भयङ्कर्यै ।
तिलाभायै । दारिकायै । द्वाःस्थायै । द्वारिकायै । मध्यदेशगायै ।
चित्रलेखायै । वसुमत्यै । सुन्दराङ्ग्यै । वसुन्धरायै । देवतायै ।
पर्वतस्थायै नमः । ८६० ।

ॐ परभुवे नमः । परमाकृतये । परमूर्तये । मुण्डमालायै ।
नागयज्ञोपवीतिन्यै । श्मशानकालिकायै । श्मश्रवे । प्रलयात्माने ।
प्रलोपिन्यै । प्रस्थस्थायै । प्रस्थिन्यै । प्रस्थायै । धूम्रार्चिषे ।
धूम्ररूपिण्यै । धूम्राङ्ग्यै । धूम्रकेशायै । कपिलायै । कालनाशिन्यै ।
कङ्काल्यै । कालरूपायै नमः । ८८० ।

ॐ कालमात्रे नमः । मलिम्लुच्यै । शर्वाण्यै । रुद्रपत्न्यै ।
रौद्र्यै । रुद्रस्वरूपिण्यै । सन्ध्यायै । त्रिसन्ध्यायै । सम्पूज्यायै ।
सर्वैश्वर्यप्रदायिन्यै । कुलजायै । सत्यलोकेशायै । सत्यवाचे ।
सत्यवादिन्यै । सत्यस्वरायै । सत्यमय्यै । हरिद्वारायै । हरिन्मय्यै ।
हरिद्रतन्मय्यै । राशये नमः । ९० ।० ।

ॐ ग्रहतारातिथितनवे नमः । तुम्बुरुवे । त्रुटिकायै । त्रौट्यै ।
भुवनेश्यै । भयापहायै । राज्ञ्यै । राज्यप्रदायै । योग्यायै ।
योगिन्यै । भुवनेश्वर्यै । तुर्यै । तारायै । महालक्ष्म्यै । भीडायै ।
भार्ग्यै । भयानकायै । कालरात्र्यै । महारात्र्यै । महाविद्यायै नमः । ९२० ।

ॐ शिवालयायै नमः । शिवासङ्गायै । शिवस्थायै । समाधये ।
अग्निवाहनायै । अग्नीश्वर्यै । महाव्याप्तये । बलाकायै । बालरूपिण्यै
(महीव्याप्त्यै) । वटुकेश्यै । विलासायै । सते । असते । पुरभैरव्यै ।
विघ्नहायै । खलहायै । गाथायै । कथायै । कन्थायै ।
शुभाम्बरायै नमः । ९४० ।

ॐ क्रतुहायै नमः । क्रतुजायै । क्रान्तायै । माधव्यै । अमरावत्यै ।
अरुणाक्ष्यै । विशालाक्ष्यै । पुण्यशीलायै । विलासिन्यै । सुमात्रे ।
स्कन्दमात्रे । कृत्तिकायै । भरण्यै । बलये । जिनेश्वर्यै ।
सुकुशलायै । गोप्यै । गोपतिपूजितायै । गुप्तायै । गोप्यतरायै नमः । ९६० ।

ॐ ख्यातायै नमः । प्रकटायै । गोपितात्मिकायै । कुलाम्नायवत्यै ।
कीलायै । पूर्णायै । स्वर्णाङ्गदायै । उत्सुकायै । उत्कण्ठायै ।
कलकण्ठ्यै । रक्तपायै । पानपायै । अमलायै । सम्पूर्णचन्द्रवदनायै ।
यशोदायै । यशस्विन्यै । आनन्दायै । सुन्दर्यै । सर्वानन्दायै ।
नन्दात्मजायै नमः । ९८० ।

ॐ लयायै नमः । विद्युते । खद्योतरूपायै । सादरायै । जविकायै ।
जवये (जीवकायै) । जनन्यै । जनहर्त्र्यै । खर्परायै ।
खञ्जनेक्षणायै । जीर्णायै । जीमूतलक्ष्यायै । जटिन्यै ।
जयवर्धिन्यै । जलस्थायै । जयन्त्यै । जम्भारिवरदायै ।
सहस्रनामसम्पूर्णायै । देव्यै । ज्वालामुख्यै नमः । १००० ।

इति श्रीरुद्रयामलान्तर्गता श्रीभैरवप्रोक्ता
श्रीज्वालामुखीसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Jwalamukhi Devi:

1000 Names of Sri Jwalamukhi | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Jwalamukhi | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top