Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharabha | Sahasranama Stotram 2 Lyrics in English

Shri Sharabha Sahasranamastotram 2 Lyrics in English:

॥ srisarabhasahasranamastotram 2 ॥

hariharaviracitam – akasabhairava tantre

sri ganesaya namah ॥

Om khem kham kham phat prana grahasi
prana grahasi hum phat sarva satru samharanaya sarabha saluvaya
paksirajaya hu phat svaha ॥

dvicatvarimsadvarnah
Om asya sri sarabha mantrasya kalagni rudra rsirjagati chandah
sri sarabhesvaro devata um bijam svaha sakti phat kilakam
sri sarabhesvara prityarthe jape viniyogah ।
sirasi kalagni rudraya rsaye namah ।
mukhe jagati chandase namah ॥

hrdi sarabhesvaraya devatayai namah guhye u~ bijaya namah ।
padayo svaha saktaye namah ॥

sarvangam hum phat kilakaya namah ॥

u~ khem kham angusthabhyam namah ॥

kham phat tarjanibhyam svaha ॥

pranagrahasi pranagrahasi hum phat madhyamabhyam vasat ।
sarvasatru samharanaya anamikabhyam hum ॥

sarabha-saluvaya kanisthikabhyam vausad ॥

paksirajaya hum phat svaha karatalakara prsthabhyam phattra ॥

atha hrdayadi nyasa ॥

Om khem kham hrdayaya namah ॥ Om kham phat sirase svaha ॥

pranagrahasi pranagrahasi hum phat sikhayai vasat ॥

sarvasatru samharanaya kavacaya hum ॥

sarabha saluvaya netratrayaya vausat ॥

paksirajaya hum phat svaha astraya phat ॥

॥ dhyanam ॥

candrarkauvahnidrstih kulisavaranakhascancamlotyugrajihvah ।
kali durga ca paksau hrdayajatharagaubhairavo vadavagnih ॥

urusthau vyadhimrtyu sarabhavara khagascanda vatativegah ।
samharta sarvasatrun sa jayati sarabhah saluvah paksirajah ॥ 1 ॥

varnasahasram japah ॥ payasena ghrtaktena homah ॥

atha sankalpah ।
gaurivallabha kamare kalakutavisadana ।
mamuddharapadammadhestripuradhnanta kantaka ॥

atha srisarabhasahasranamastotram ॥

Om sarvabhutatmabhutasya rahasyamita tejasa ।
astottarasahasram tu namnam sarvasya me srnu ॥ 1 ॥

yacchrutva manuja vyaghra sarvantamanavapyasi ।
sthirah sthanuh prabhurbhimah prabhavo varado varah ॥ 2 ॥

jati carmi sikhandi ca sarvangah sarvabhavanah ।
harasca harinaksasca sarvabhutaharah prabhuh ॥ 3 ॥

pravrttisca nivrttisca niyatah sasvato dhruvah ।
smasanavasi bhagavan vacaso’gocaro dhanah ॥ 4 ॥

ativadho mahakarma tapasvi bhutabhavanah ।
unmattavrsotha pracchannah sarvalokaprajapatih ॥ 5 ॥

maharupo mahakayo vrsarupo mahayasah ।
mahatma sarvabhutatma visvarupo mahahanuh ॥ 6 ॥

lokapalo’tarhitatma prasado hayagardabhi ।
pavitrasca mahamscaiva niyamo nigamapriya ॥ 7 ॥

sarvakarma svayambhusca adisrstikaro nidhi ।
sahasrakso virupaksah somo naksatrasadhakah ॥ 8 ॥

suryacandragatih keturgraho grahapatirvarah ।
adaridraghnalaya karta mrgabanarpanonaghah ॥ 9 ॥

mahatapa dirghatapa adino dinasadhanah ।
samvatsarakaro mantri pramanam paramam tapah ॥ 10 ॥

yogi yogyo mahabijo mahareta mahatapah ।
suvarnaretah sarvajnah suvijo vrsavahanah ॥ 11 ॥

dasabahusca nimiso nilakantha umapatih ।
bahurupah svayamsrestho balirvairocano ganah ॥ 12 ॥

ganakartta ganapatirdigvasah kama eva ca ।
mantravitparamomantrah sarvabhavakaro harah ॥ 13 ॥

kamandaludharo dhanvi vanahastah kapalavan ।
asini sataghni khandi pattisascayudhi mahan ॥ 14 ॥

srutihastah sarupasca tejastejaskaro vibhuh ।
usnisi ca suvaktrasca udagro vinayastatha ॥ 15 ॥

dirghasca harinetrasca sutirthah krsna eva ca ।
srgalarupah sarvartho mundah sarvakamandaluh ॥ 16 ॥

ajasca mrgarupasca gandhacari kapardinah ।
urdhvareta urdhvalinga urdhvasayi nabhastalah ॥ 17 ॥

trijatascauravasi ca rudrasenapatirvibhuh ।
naktancarotitigmasca ahascari suvarcasah ॥ 18 ॥

gajaha daityaha caiva lokabhrata gunakarah ।
simhasardularupasca ardracarmamvaro varah ॥ 19 ॥

kalayogi mahakalah sarvavasascatuspatha ।
nisacara pretacari bhutacari mahesvarah ॥ 20 ॥

bahurupo bahudhana sarvadhara manogatih ।
nrtyapriyo nrtyatrpto nrtyakah sarvamalayah ॥ 21 ॥

dhoso mahatapa iso nityo giricaro nabhah ।
sahasrahasto vijayo vyavasayohyaninditah ॥ 22 ॥

amarsano mahamarsi i yasakamo manomayah ।
daksayajnapahari ca sukhado madhyamastatha ॥ 23 ॥

tejopahari balaha muditopyajito bhavah ।
dambhi dvesi gambhiro gambhirabalavahanah ॥ 24 ॥

nyagrodharupo nyagrodho vrksakarttasgavrdvibhuh ।
tiksnavvahusca harsasca sahayah sarvakalavit ॥ 25 ॥

visnuprasadito yajnah samudro vadavamukhah ।
hutasana sahayasca prasantatma hutasanah ॥ 26 ॥

ugrateja mahateja jayo (jayo) vijaya kalavit ।
jyotisamayanah siddhih sandhivigraha eva ca ॥ 27 ॥

sikhi dandi jati jvali mrtyujiddurdharo vali ।
vaisnavi panavitali kalah katakatankarah ॥ 28 ॥

naksatravigrahavidhirgunavrddhilayogamah ।
prajapati disa vahu vibhagah sarvatomukhah ॥ 29 ॥

vairocano suragano hiranyakavacoddhavah ।
aprajyo valacari ca mahacari stutastatha ॥ 30 ॥

sarvaturya ninadi ca sarvanatha parigrahah ।
vyalarupo vilavasi hemamali tarangavit ॥ 31 ॥

tridisastridisavasi sarvabandhavimocanah ।
bandhanastvasurendranam yudhi satruvinasanah ॥ 32 ॥

saksatprasado durvasa sarvasadhunisevitah ।
puskandano vibhavasca atulyo yajnabhagavit ॥ 33 ॥

sarvacari sarvavaso durvasa vanmanobhavah ।
hemo hemakaro yajnah sarvaviro narottamah ॥ 34 ॥

lohitakso mahoksasca vijayakhyo visaradah ।
sadgraho vigraho karma moksah sarvanivasanah ॥ 35 ॥

mukhyo muktasca dehasca deharthah sarvakamadah ।
sarvakalaprasadasca suvalo valarupadhrk ॥ 36 ॥

akasanidhirupasca nisadi uragah khagah ।
raudrarupi pamsuradih vasuragnih suvarcasi ॥ 37 ॥

vasuvego mahavego mahayakso nisakarah ।
sarvabhavapriyavasi upadesakaro harah ॥ 38 ॥

manuratma patirloki sambhojyasca sahasrasah ।
paksi ca paksirupi ca atidipto visampatih ॥ 39 ॥

unmado madanah kamohyasyorthakaroyasah ।
vamadevasca ramasca pragdaksinasca vamanah ॥ 40 ॥

siddhayogo maharsisca siddharthah siddhisadhakah ।
visnusca bhiksurupasca visadhno mrduravyayah ॥ 41 ॥

mahaseno visakhasca vrstibhogo gavam pati ।
vajrahastasca viskumbhi ca bhustambhana eva ca ॥ 42 ॥

vrtto vrttakarah sthanurmadhumadhukaro dhanah ।
vacaspatyo vajaseno nityamasramapujitah ॥ 43 ॥

brahmacari lokacari sarvacari vicaravit ।
isana isvarah kalo nisacari pinakadhrk ॥ 44 ॥

nimittajno (stho) nimattasca nandirnadakaro harih ।
nadisvarasca nandi ca nandino nandivarddhanah ॥ 45 ॥

bhagahari nihanta ca kalo brahma pitamahah ।
caturmukho mahalingascaturlingasthaiva ca ॥ 46 ॥

lingadhyaksah suradhyakso yogadhyakso yugavahah ।
bijadhyakso bijakartta adhyatmanugato balah ॥ 47 ॥

itihasah sakalpasca gautamotha nisakarah ।
dabhohyadabho vaidambho vasyo vasyakarah kalih ॥ 48 ॥

lokakarta pasupatirmahakarta hyanausadhah ।
aksaram paramam brahma valatacchanna eva ca ॥ 49 ॥

nitirhyanitih suddhatma suddho manyo gatagatih ।
bahuprasada susvapno darpanothatvamitrajit ॥ 50।
vedakaro mantrakaro vidvansamaramardanah ।
mahamoghanivasi ca mahaghoro vasikarah ॥ 51 ॥

agnijvalo mahajvalo atidhumro huto havih ।
vrsalah sankaro nityo varcasi dhumralocanah ॥ 52 ॥

nilastathangalubdhasca sobhano niravagrahah ।
svastidah svastibhavasca bhogi bhogakaro laghuh ॥ 53 ॥

utsangasca mahangasca mahabhogo parayanah ।
krsnavarnah suvarnasca indriyam sarvadehinam ॥ 54 ॥

mahapado mahahasto mahakayo mahayasah ।
mahamurddha mahamatro mahanetro nisalayah ॥ 55 ॥

mahantako mahakarno mahoksasca mahahanuh ।
mahanano mahakamvurmahagrivah smasanabhak ॥ 56 ॥

mahavaksa mahorasko hyantarama mrgalayah ।
lambito lambitostasca mahamaya payonidhi ॥ 57 ॥

mahadanto mahadamstro mahajihvo mahamukhah ।
mahanakho maharoma mahakeso mahajarah ॥ 58 ॥

prasannasca prasadasca pratayo yogisadhanah ।
snehanotisubhasnehah ajitasca mahamunih ॥ 59 ॥

vrksakaro vrksaketuh analo vayuvahanah ।
mandali dhamasca devadhipatireva ca ॥ 60 ॥

atharvasirsah samasyah rk sahasra miteksanah ।
yajuh padabhujaguhyah prakaso jangamastatha ॥ 61 ॥

amodharthaprasadasca atigamyah sudarsanah ।
upakarapriyah sarvah kanakah kancanasthitah ॥ 62 ॥

nabhirnadikaro bhavah puskarasya patisthirah ।
dvadasastramasasvagho yajno yajnasamahitah ॥ 63 ॥

naktam kalisca kalasca kakarah kalapujitah ।
savano ganakarasca bhutavahanasarathih ॥ 64 ॥

bhasmasayi bhasmagopta bhasmabhutastamogunah ।
lokapalastatha loko mahatma sarvapujitah ॥ 65 ॥

suklastrisuklasampannah sucirbhutanisevitah ।
asramasthah kriyavastho visvakarma matirvarah ॥ 66 ॥

visalasakhastamrostohyambujalah suniscalah ।
kapilah kapilah sukla ayuscaiva parovarah ॥ 67 ॥

gandharvo hyaditistarksyah suvijneyah susaradah ।
parasvadhayudho deva andhakarih suvandhavah ॥ 68 ॥

tumbavino mahakrodha urdhvamreta jalesayah ।
ugro vamsakaro dvamso vamsanadohyaninditah ॥ 69 ॥

sarvangarupo mayavi suhyadohyanilonalah ।
bandhano bandhakarta ca subadhuravimocanah ॥ 70 ॥

mesajarih sukarmarirmahadamstrasamo yudhi ।
bahusvanirmitah sarvah sankarah sankaro varah ॥ 71 ॥

amareso mahadevo visvadevah surariha ।
nisangascahirbudhynascakitakso haristatha ॥ 72 ॥

ajaikapalapalica trisankurajitah sivah ।
dhanvatarirdhumraketuh skando vaisravanastatha ॥ 73 ॥

dhata sakrasca visvasca mitrastvasthadhruvo vasuh ।
prabhavah sarvago vayuraryamasavitarathih ॥ 74 ॥

ugradamstro vidhata ca mandhata bhutabhavanah ।
ratistirthasca vagmi ca sarvakarmagunavaha ॥ 75 ॥।

padmavakro mahavakrascandravakro manoramah ।
valayanyasca santasca puranah punyavarcasah ॥ 76 ॥

kurukarta kalarupi kurubhuto mahesvarah ।
sarvo sarvo darbhasayi sarvesam praninam patih ॥ 77 ॥

devadeva sukhasaktah sadasatsamvararatnavit ।
kailasasikhiravasi himavadgirisamsrayah ॥ 78 ॥

kulahari kulakartta bahubijo bahupradah ।
vanijo varddhano dakso nakulascadanaschadah ॥ 79 ॥

saragrivi mahajanturatnakasca mahausadhih ।
siddharthakari siddharthah chando vyakaranani ca ॥ 80 ॥

simhanadah simhadamstrah simhagah simhavahanah ।
prabhavatma jarastalollokahitantakah ॥ 81 ॥

sarago’sukhavakranta ketumali svabhavatah ।
bhutasrayo bhutapatirahoratramanindakah ॥ 82 ॥

asanah sarvabhutanam nilayah vibhubhairavah ।
amoghasarvabhusasyo yajanah pranaharakah ॥ 83 ॥

dhrtiman jnatiman daksah satkrtasca yugadhipah ।
gopalo gopatirgopta goscavasano harah ॥ 84 ॥

hiranyabahusca tatha guhayakalah pravesakah ।
pratisthayam mahaharsonjitakamo jitendriyah ॥ 85 ॥

gandharasca susilasca tapah karmaratirdhanah ।
mahagito mahabrahmarhmaksaro ganasevitah ॥ 86 ॥

mahaketuh karmadhatanaikatanascaracarah ।
avedaniya avesah sarvagandhasukhavahah ॥ 87 ॥

toranastarano vayuh paridhavati caitakah ।
samyogo varddhano vrddho mahavrddho ganadhipah ॥ 88 ॥

nityo dharmasahayasca devasurapatih patih ।
amukto mustabahusca dvividhasca suparvanah ॥ 89 ॥

asadhasca sukhadhyasca dhruvo harihayo harih ।
vasuravarttano nityo vasusrestho mahamadah ॥ 90 ॥

sirohari ca varsi ca sarvalaksanabhusitah ।
aksarascaksayo yogi sarvayogi mahavalah ॥ 91 ॥

samamnayo’samamnayastirthadevo mahadyutih ।
nirbijo jivano mantro anagho bahukarkasah ॥ 92 ॥

raktaprabhuto raktango maharnavaninadakrt ।
mulo visakho yamrtoktayaktovyah sanatanah ॥ 93 ॥

arohano niramhasca sailahari mahatapah ।
senakalpo mahakalpo yugo yugankaro harih ॥ 94 ॥

yugarupo maharupo pavano gahano nagah ।
nyayanirvapano nadah panditohyacalopamah ॥ 95 ॥

bahumalo mahamalah sumalo bahulocanah ।
vistaro lavanah krurah rtumasaphalodayah ॥ 96 ॥

vrsabho vrsabhagango manibandhurjatadharah ।
indro visargah sumukhah surah sarvayudhah sahah ॥ 97 ॥

nivesanah sudhanva ca pugagandho mahahanuh ।
gandhamali ca bhagavan sanandah sarvakarmanam ॥ 98 ॥

matmano bahulo bahuh sakalah sarvalocanah ।
rudrastalikarastali urdhvasamhatalocanah ॥ 99 ॥

chatrapadmah suvikhyatah sarvalokasrayo mahan ।
mundo virupo bahulo dandi mundo vikundalah ॥ 100 ॥

haryaksah kakubhoka vajri diptavarcah sahasrapat ।
sahasramurddha devedrah sarvabhutamayo hari ॥ 101 ॥

sahasrabahuh sarvangah saranyah sarvakarmakrt ।
pavitrah snigdhayurmantrah kanisthah krsnapingalah ॥ 102 ॥

brahmadandavinirvatah saraghnah saratapadhrk ।
padmagarbho mahagarbho padmagarbho jalodbhava ॥ 103 ॥

gabhastirbrahmakrt brahma brahmakrd brahmano gati ।
anantarupo naikatma tagmatejatmasambhavah ॥ 104 ॥

urdhvagatma pasupatih vituranga manojavah ।
vandani padmamali ca gunajno svagunottarah ॥ 105 ॥

karnikaro mahasragvi nilamauli pinakadhrk ।
umapatirumakanto janhavihrdayangamah ॥ 106 ॥

viro varaho varado varesasca mahamana ।
mahaprabhavastvanaghah satruha svetapingalah ॥ 107 ॥

pritatma prayattatma ca samyatatma pradhanadhrk ।
sarvaparsvastutastarksyo dharmah sadharano varah ॥ 108 ॥

caracaratma suksmatma govrso govrsescarah ।
sadhyarsirvasuradityo vivasvan savita mrgah ॥ 109 ॥

vyasah sarvasya sanksepo vistarah paryayonayah ।
rtuh samvatsaro masah paksah sankhya parayanah ॥ 110 ॥

kala kasta layo matra muhurtah paksapaksanah ।
visvaksetram prajabijam lingamadyastvaninditah ॥ 111 ॥

sadvyavatamavyakta pita mata pitamahah ।
svargadvaram prajadvaram moksadvaram trivistapam ॥ 112 ॥

nirvanam jnanadam caiva brahmaloka paragatih ।
devasuragururdevo devasuranamaskrtah ॥ 113 ॥

devasuramahamatro devasurasamasraya ।
devasuraganadhyakso devasuraganadhipah ॥ 114 ॥

devasuresvaro devo devasuramahesvarah ।
sarvadevamayo cintyo devanamatmasambhavah ॥ 115 ॥

udbhijjastrikramo vaidyo virajo varado varah ।
ijyo hastimukho vyaghri devasimho nararsabhah ॥ 116 ॥

vibudhagravarasresthah sarvadevottamottamah ।
guruh kanto nijah sarvah pavitrah sarvavahanah ॥ 117 ॥

prayuktah sobhano vajra isanah prabhuravyayah ।
bhrgi bhrngapriyo babhru rajarajo niramayah ॥ 118 ॥

aviramah susarano viramah sarvasadhanah ।
lalatakso visvadeho harino brahmavarcasi ॥ 119 ॥

sthavaranam patiscaiva niyamendriyavarddhanah ।
siddharthah sarvasiddharthonityah satyavratah sucih ॥ 120 ॥

vratadiryatparam brahma muktanam paramagatih ।
vimukto dirghatejasca sriman srivarddhano jagat ॥ 121 ॥

yatha prasado bhagavaniti bhaktya stuto maya ।
yanna brahmadayo deva viduryanna maharsayah ॥ 122 ॥

tamstavimyahamadyam ca kastosyati jagatprabhum ।
bhaktiscaiva puraskrtya maya yajnapatirvasuh ॥ 123 ॥

tato’nujnapayamasastuto matimatam gatih ।
siva evam stuto devaih namabhih pustivarddhanaih ॥ 124 ॥

nityayuktah sucirbhutva prapnyotyatmanamatmanah ।
etaddhiparamam brahma svayangitam svayambhuva ॥ 125 ॥

rsayascaiva devasca stuvantyete nu tatparam ।
stuyamano mahadevah priyate catmanapatih ॥ 126 ॥

bhaktanukampi bhagavanatmasamsthan karoti tan ।
tathaiva ca manusyesu yatra kutra pradhanatah ॥ 127 ॥

astikah sraddadhanasca bahubhirjanmabhih stavaih ।
jagratotha svapatasca vrajanto gatisamsthitah ॥ 128 ॥

stuvanti stuyamane ca catuspathi ramanti ca ।
janmakotisahasresu nanasamsarayonisu ॥ 129 ॥

jantorvisuddhapapasya bhave bhaktih prajayate ।
utpanna ca bhave bhaktirananya sarvabhavatah ॥ 130 ॥

etaddevesu duhprapo manusesu na labhyate ।
nirvighna niscala bhadre bhaktiravyabhicarini ॥ 131 ॥

tasyaiva ca prasadena bhaktirutpadyate nrpa ।
yaya yati param siddhim tadbhagavatamanasah ॥ 132 ॥

ye sarvabhavopahatah paratvenanubhavitah ।
prapannavatsala devah samsarattan samuddharet ॥ 133 ॥

evamanyepi kurvanti devah samsaramocanam ।
manusyanam mahadevadanyatrapi tapobalat ॥ 134 ॥

iti tenedam kalyayaya bhagavan sadasat patih ।
krttivasa dhuvam purvam tadita suddhabuddhayah ॥ 135 ॥

stavamenam bhagavati brahmo svayamadharayat ।
brahma provaca sakraya sakrah provaca mrtyave ॥ 136 ॥

mrtyuh provaca rudrebhyo rudrebhyastandimagayat ।
mahata tapasa praptastandina brahma sammatih ॥ 137 ॥

standih provaca sukraya gautamayaha bhargavah ।
vaivasvataya bhagavan gautamah praha sadhave ॥ 138 ॥

narayanaya sadhyaya manuristaya dhimate ।
yamaya praha bhagavan sadhyo narayanovyayah ॥ 139 ॥

naciketaya bhagavanaha vaivasvato yamah ।
markandeyaya varsneya naciketabhyabhasata ॥ 140 ॥

tathapyahamamitraghnastavanddhadya visrutam ।
svargyamarogayamayusyam dhanyam vedaisca sammitam ॥ 141 ॥

nasya vighnani kurvanti danava yaksaraksasah ।
pisaca yatudhantasca guhyaka bhujaga api ॥ 142 ॥

ya pathetprayatah pratarbrahmacari jitendriya ।
abhinnayogo varsantu asvamedhaphalam labhet ॥ 143 ॥

iyakasa bhairavatantre hariharabrahmaviracite ।
sarabhasahasranamastotram sampurnam ॥ 144 ॥

॥ iti akasabhairavatantre hariharaviracitam
srisarabhasahasranamastotram sampurnam ॥

Also Read 1000 Names of Sharabha 2:

1000 Names of Sri Sharabha | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharabha | Sahasranama Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top