Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shirdi Sainatha | Sahasranamavali Stotram 2 Lyrics in Hindi

Sri Shirdi Sainath Sahasranamavali 2 Lyrics in Hindi:

॥ श्री सायिनाथसहस्रनामावलिः २ ॥
ॐ श्री साईनाथाय । वातमात्मने । प्रणवाकाराय । परब्रह्मणे ।
समर्थसद्गुरवे । पराशक्तये । गोसाईरूपतने । आनन्दस्वरूपाय ।
आनन्दप्रदाय । अनन्तकल्याणगुणाय । अनन्तकल्याणनाम्ने । अवतारधारिणे ।
आदिपुरुषाय । आद्यन्तरहिताय । आदिदेवाय । अभेदानन्दानुभवप्रदाय ।
श्रीरामकृष्णशिवमारुत्यादिरूपाय । श्रीत्रिमूर्त्यात्मने । अत्रिपुत्राय ।
अनसूयात्मजाय नमः । २० ।

ॐ अत्रिवंशविवर्धनाय नमः । दत्तमूर्तये । अर्काय । आदित्याय ।
आगमस्वरूपाय । असंशयाय । अन्तरात्मने । अपान्तरात्मने ।
अन्तर्यामिने । अपराजिताय । अमितपराक्रमाय । अरविन्ददलायताक्षाय ।
आर्तिहराय । अनाथनाथदीनबन्धवे । अकर्मणेकसुकर्मणे ।
आराध्याय । अकारादिक्षकारान्तस्थायिने । अनघायिने । अघदूराय ।
अरिषड्वर्गविद्राविणे नमः । ४० ।

ॐ आपदोद्धरणाय नमः । अमराय । अमरसेविताय । अमरेन्द्राय ।
अर्तीनां सर्वाभीष्टफलप्रदाय । आगमसन्नुताय । आगमसन्दीप्ताय ।
अच्युत्याय । अप्रमेयाय । अक्षयाय । अक्षरमुक्ताय । अक्षररूपाय ।
अनन्ताय । अनन्तगुणसम्पन्नाय । आगमातीतसद्भावाय । अग्नये । अप्रूपाय ।
अमरोत्तमाय । अव्यक्तसमाश्रयाय । अन्यन्तरान्तराय नमः । ६० ।

ॐ अनेकरूपाय नमः । आनन्दपूरिताय । अनन्तविक्रमाय । आत्मविदे ।
आरोग्यसुखदाय । अभेद्याय । अनामयाय । आत्मवासिने । असंमूढाय ।
अनेकात्मने । अन्तःपूर्णाय । आत्मरूपाय । अनन्तात्मने । अन्तर्ज्योतिषे ।
अन्तर्यामिने । अन्तर्भोगिने । अन्तर्निष्ठाय । अन्तर्त्यागिने । अभङ्गाय ।
अकुलाय नमः । ८० ।

ॐ असन्देहिने नमः । अगुरवे । अविक्षिप्ताय । अनमापायशून्याय ।
अजराय । अगाधबुद्धये । अबद्धकर्मपूर्णाय । अजाय । अव्यात्मने ।
अनन्तविद्यावर्धनाय । आगमसंस्तुताय । आनन्दमयरूपाय । अभयप्रदाय ।
अज्ञानध्वंसिने । आनन्दवर्धनाय । अतिकारणाय । आदिदेवाय ।
असख्यरहिताय । अव्यक्तस्वरूपाय । आनन्दोब्रह्मणेतिबोधकाय नमः । १०० ।

ॐ ॐकारनिलयाय नमः । अतिपवित्राय । अत्युत्तमाय । अक्कलकोटमहरजाय ।
अहङ्कारविध्वंसकाय । अहंभावविवर्जिताय । अहेतुककरुणासिन्धवे ।
अविच्छिन्न अग्निहोत्राय । अल्ल नाम सदावक्त्रे । अप्रपञ्चाय ।
अपवर्गमयाय । अपावृतकृपासागराय । आजन्मस्थितिनाशाय ।
आद्यन्तरहिताय । आत्मैकसर्वभूतात्मने । अक्षयसुखप्रदाय ।
आत्मैवपरमात्मदृशे । आत्मानुभवसन्तुष्टाय । अष्टैश्वर्ययुतत्यागिने ।
अष्टसिद्धिपराङ्गमुखाय नमः । १२० ।

ॐ अवलियायितिविसृताय नमः । अवाक्पाणिपादोरवे । अपाकृतपुरुषाय ।
अब्दुल्लपरिरक्षकाय । अनेकजन्मवृत्तान्तसंविदे । अभेदानन्दासन्दात्रे ।
आत्मनित्यविशारदाय । इच्छामात्रशरीरधारिणे । ईश्वराय ।
इन्द्रियारतिदर्पघ्नाय । इच्छामोहनिवर्तकाय । इच्छादीनजगत्सर्वाय ।
इष्टदैवस्वरूपधृते । इन्द्राय । इन्दिरारमणाय । ईहारहिताय ।
ईर्ष्यावर्जिताय । ईप्सितफलप्रदाय । उत्तमाय । उपेन्द्राय नमः । १४० ।

ॐ उमानाथाय नमः । उन्मत्ताय । उन्मत्तवेशधृते ।
उद्धरामत्युधारगाय । उत्तमोत्तारकर्मकृते । ऊर्जितभक्तिप्रदात्रे ।
उपद्रवनिवारणाय । उपासनी सत्पुरुषस्थितिप्रदाय । उपासनीसद्गुरवे ।
उपासनीसन्नुताय । उपासनी परदैवताय । उपासनी मार्गधर्मिणे ।
ऊर्जित मेदिने मनोहराय । ऋणबाधितभक्तसंरक्षकाय ।
ऋतम्भरप्रज्ञाय । एकाक्षराय । एकाकिने । एकाकिपरज्ञानिने ।
एकेश्वराय । एकेश्वरप्रजाप्रबोधकाय नमः । १६० ।

ॐ एकान्तस्थायिने नमः । ऐहिकानन्दप्रदाय । ऐहिकामुष्मिक
सुखप्रसादाय । ऐक्यानन्दाय । ऐक्यकृते । ऐक्यविधानप्रतिपादकाय ।
ऐक्यभूतात्मने । ऐश्वर्यप्रदाय । ह्रीं क्लीं साम्प्रदाय ।
ओङ्कारस्वरूपाय । ओङ्कारनिलयाय । ओजस्विने । ओषधीदानप्रभावेन
भक्तानं परिचितकृते । ओस्ःअधीकृतपवित्रभस्माय ।
कल्याणगुणसम्पन्नाय । कमनीयपदसरोजाय । कलिकल्मषहराय । कलौ
भक्तानां रक्षकाय । साक्षात्कारप्रियाय । कल्याणान्तनाम्ने नमः । १८० ।

ॐ कालाय नमः । कालकालाय । कालदर्पदमनाय । कापर्डे
वरप्रदाय । काकादीक्षितसमाश्रिताय । कामितार्थफलदायिने ।
कारणकारणाय । कामेशाय । कामवर्जिताय । कन्दर्पदमनाय ।
कामरूपिणे । कामादिशत्रुनाशनाय । कमलालयाय । कमलेशाय ।
काशीरामपरिरक्षकाय । कर्मकृते । कर्मधृते । कर्मस्वरूपाय ।
कर्मधारिणे । कर्मधाराय नमः । २०० ।

ॐ कर्मक्लेशविवर्जिताय नमः । कर्मनिर्मुक्ताय । कर्मबन्धविनाशकाय ।
कमनीयपदाब्जाय । कुफनीधारिणे । कल्मषरहिताय । केशवाय ।
करुणासिन्धवे । कामितवरदाय । कामादिसर्वाज्ञानध्वंसिने ।
कामेश्वरीस्वरूपाय । कमनीयगुणविशेषाय । कल्पितबहुरूपधारिणे ।
काञ्चनलोष्टसमाचराय । कुलकर्णीसंरक्षकाय । कुण्डलीस्वरूपाय ।
कुण्डलीस्थिताय । कुङ्कुमपूजिताय । कुङ्कुमशोभिताय ।
काशीस्नानकृते नमः । २२० ।

ॐ कैवल्यपददायिने नमः । करिवरदाय । कारुण्यस्वरूपाय ।
कष्टहराय । कृष्णाय । कृपापूर्णाय । कुष्टिरोगनिवारणाय ।
कीर्तिव्याप्तदिगन्ताय । क्रोधजिते । कवि दासुगणु पालिताय । कामितवरदाय ।
कार्तवीर्यवरप्रदाय । कवचप्रदाय । कमलासनपूजिताय । केवलाय ।
कामघ्ने । कैवल्यधाम्ने । कृष्णाबाई समुद्धरणाय । कृष्णाबाई
परिपालकाय । कृष्णाबाई सेवापरितृप्ताय नमः । २४० ।

ॐ कृष्णाबाई वरप्रदाय नमः । कोपव्याजशुभप्रदाय । क्लेशनाशनाय ।
क्लीङ्कर्त्रे । गणेशाय । गणनाथाय । गुरवे । गुरुदत्तस्वरूपाय ।
गुणातीतगुणात्मने । गोविन्दाय । गोपालकाय । गुह्याय । गुप्तये ।
गम्भीराय । गहनाय । गोपतये । कवये । गोसाक्षिणे । गोभावाय ।
गणनाकृते नमः । २६० ।

ॐ गुणेशाय नमः । गुणात्मने । गुणबन्धवे । गुणगर्भाय ।
गुणभावनाय । गुणयुक्ताय । गुह्येशाय । गुणगम्भीराय ।
गुणसंगविहीनाय । गुणदोषनिवारणाय । गगनसोवक्ष्यविस्ताराय ।
गतविदे । गीताचार्याय । गीतासाराय । गीतास्वरूपाय ।
गम्भीरमधुरस्वनाय । गानकृत्यविनोदाय । गङ्गापूरनिवासिने ।
गालवणकरीवरप्रदाय । सर्वमात्सर्यहराय नमः । २८० ।

ॐ गृहहीनमहाराजाय नमः । गोदावरीतटागतये । ज्ञानस्वरूपाय ।
ज्ञानप्रदाय । ज्ञानप्रदीपाय । ज्ञानानन्दप्रदायिने ।
ज्ञाननन्दस्वरूपाय । ज्ञानवादप्रवक्त्रे । ज्ञानानन्दमयाय ।
ज्ञानशक्तिसमारूढाय । ज्ञानयोगव्यवस्थिताय । ज्ञानवैराग्यसन्धात्रे ।
ज्ञानाय । ज्ञेयाय । ज्ञानगम्याय । जातसर्वरहस्याय ।
जातब्रह्मपरात्पराय । ज्ञानभक्तिप्रदाय । जगत्पित्रे ।
जगन्मात्रे नमः । ३०० ।

ॐ जगद्धिताय नमः । जगत्प्रसुवे । जगद्व्यापिने । जगत्साक्षिणे ।
जगद्गुरुवे । जगद्रक्षकाय । जगन्नाथाय । जगन्मङ्गलकर्त्रे ।
जङ्गमायेति बोधकाय । जगदन्तर्यामिने । जडोन्मत्तपिशाचोऽप्यान्तकाय ।
सच्चित्सुखस्थिताय । जन्मजन्मान्तरानुसरणाय ।
जन्मबन्धविनिर्मुक्ताय । जीवन्मयाय । जन्मान्तरपापसञ्चयान्
विद्राविणे । जन्ममृयुजरारोगभयविदारकाय । जातिमतभेदविदारकाय ।
जितद्वैतपदमोहाय । जितक्रोधाय नमः । ३२० ।

ॐ जितेन्द्रिया नमः । जितात्मने । जितकन्दर्पाय । जन्मवृत्तान्तविहीनाय ।
जीर्णयवनालयस्थिताय । जीवात्मने । जीर्णयवनालये
नित्याग्निहोत्रप्रज्वलिताय । जीर्णयवनालयाय । द्वारकामायीति
बोधकाय । जीर्णयवनालये वृन्दावनसंवर्धिताय । जीर्णयवनालये
चमत्कारकृते । जीर्णयवनालये सर्वसम्मतसत्यप्रबोधकाय ।
जीर्णयवनालये महाराजाधिराजाय । जीर्णयवनालये महाविष्णुस्वरूपाय ।
जीर्णयवनालये तत्त्वज्ञानप्रदात्रे । जीर्णयवनालये जितमतविवक्षिताय ।
जीर्णयवनालये जिय्यरुरूपप्रदर्शकाय । जलहीनस्थले नाना
संरक्षणार्थं जलसवक्रते । जप्यनाम्ने । जगदुद्धारणार्थं कलौ
सम्भवाय नमः । ३४० ।

ॐ जाग्रत्स्वप्नसुशुप्तीनां स्वभक्तानं साक्षात्कारप्रदात्रे नमः ।
जीवाधाराय । ज्योतिःस्वरूपाय । ज्योतिहीनद्युतिप्रदात्रे । ज्योतिर्मयाय ।
जीवन्मुक्ताय । ज्योत्स्नास्वरूपाय । जलेन ज्योतिप्रज्वलाय । जन्मजन्मार्जित
पापसञ्चियान् सङ्कल्पमात्रेण संहारकाय । जपमात्रेण प्रसन्नाय ।
चिन्मुद्राय । चिद्रूपाय । चराचरव्याप्ताय । चित्रातिचित्रचरित्राय ।
चिन्ताविमुखाय । चिदग्निकुण्डलाय । भिन्नसंशयाय । चान्दभाई पटेल
संरक्षकाय । चमत्कारकृते । चैतन्यस्वरूपाय नमः । ३६० ।

ॐ चन्दनार्चिताय नमः । चिच्छक्तिस्वरूपाय । चतुरङ्गबल
ऐश्वर्यप्रदाय । चेतनारूपाय । चित्कलाय । चन्दस्साराय ।
चन्द्रानुजाय । चान्दोरकर परिपालकाय । चिदानन्दाय । चिन्मयरूपाय ।
चिद्विलासाय । चिदाश्रयाय । चक्रिणे । चतुरक्षरबीजात्मने ।
चन्द्रसूर्याग्निलोचनाय । चतुराननसम्पूजिताय । चतुराननसंसेविताय ।
चन्द्रमण्डलमध्यस्थाय । चन्द्रकोटिसुशीतलाय ।
चन्द्रभागानामनदीतीरवासिने नमः । ३८० ।

ॐ चन्द्रमौलिने नमः । जाह्नवीतोयसंशोभितपदयुगाय ।
नररूपधराय । श्रीमन्नारायणाय । नाना चन्दोरकर
समाराध्याय । नानादेशाभिदाकाराय । नानाविधसमर्चिताय ।
नारायणमहाराजसंश्लाघितपदाम्बुजाय । नातजनपालकाय ।
नष्टदृष्टिप्रदात्रे । नानारूपधराय । नामवर्जिताय ।
निगमागमणचराय । निगमागमसन्नुताय । निगमागमसन्दीप्ताय ।
नित्यमङ्गलधाम्ने । नित्याग्निहोत्रवर्तिताय । नित्याग्निहोत्रवर्धनाय ।
निरतान्नदानधर्मिष्टाय । नित्यकर्मणिमेक्रे नमः । ४०० ।

ॐ नित्यानादाय नमः । नित्यसत्यस्थिताय । नित्यसत्यनिरताय ।
नित्यतृप्ताय । निम्बपादमूलस्थायिने । निरञ्जनाय । नियमबद्धाय ।
निर्विकल्पसमाधिस्थायिने । निमित्तमात्रशरीरधारिणे । निर्गुणाय ।
निर्द्वन्द्वाय । निर्विकाराय । निश्चलाय । निराकाराय । निरालम्बाय ।
निरहङ्काराय । निर्मलाय । निरायुधाय । नित्यमुक्ताय ।
नित्यशुद्धाय नमः । ४२० ।

ॐ नूलकरपरिरक्षकाय नमः । नानाज्योतिषे । निर्वासनाय । निरीहाय ।
निरुपाधिकाय । निराकाङ्क्षिणे । नीरजाक्षाय । निखिललोकशरणाय ।
नित्यानित्यवस्तुविवेचनाय । नानाभाववर्जिताय । निरारम्भाय ।
निरन्तराय । नित्याय । नीतिमतां वराय । निश्चलाय ।
निश्चलतत्त्वबोधकाय । नाभाविने । नाब्रह्मणे । निगूधाय ।
निष्ठाबोधकाय नमः । ४४० ।

ॐ निरन्तरभक्तपालिताय नमः । पतितपावनाय । पण्ढरीनाथाय ।
प्रद्युम्नाय । परात्पराय । परमात्मने । परन्धामाय ।
पदविस्पष्टगङ्गाम्भसे । परंज्योतिषे । परमेष्ठिने ।
परेशाय । परमेश्वराय । परमकरुणालवालाय । परमसद्गुरवे ।
पापतापोउघवारिणे । परमव्याजपाण्डित्याय । पुण्डरीकाक्षाय ।
पुनर्जीवितप्रेताय । पुण्यश्रवणकीर्तनाय । पुराणपुरुषाय नमः । ४६० ।

ॐ पुरुषोत्तमाय नमः । पूर्णाय । पाण्डुरङ्गप्रभूनाम्ने ।
पूर्णयाग्यशोभिताय । पूर्णत्वसिद्धिदाय । परितापनिवारणाय ।
पुरन्दरादि भक्तानां परिरक्षकाय । पूर्णानन्दस्वरूपाय ।
पूर्णकृपानिधये । प्रपन्नार्तिहराय । प्रणतपालनोद्युक्ताय ।
प्रणतार्तिहराय । प्रत्यक्षदेवतामूर्तये । पराशक्तिस्वरूपाय ।
प्रमाणातीतचिन्मूर्तये । प्रसन्नवदनाय । प्रशान्तात्मने । प्रशस्तवाचे ।
प्रेमदाय । प्रेमस्वरूपाय नमः । ४८० ।

ॐ प्रेममार्गसाधकाय नमः । प्रसन्नपारिजाताय । परमानन्दनिष्यन्दाय ।
परतत्त्वप्रदीपाय । परार्धिकण्ठसम्भूताय । पिपीलकास्वरूपेना
अन्नभुक्ताय । प्रत्यक्षपरदैवताय । पावनाय । प्रतीताय ।
प्रभवे । पुरुषाय । प्रघ्नाय । परघ्नाय । परमार्थदृशे ।
परापरविनिर्मुक्ताय । प्रत्याहारनियोजकाय । प्रणवाय । प्रणवाकाराय ।
प्रणवातीताय । प्रमुखाय नमः । ५०० ।

ॐ परस्मै वपुषे नमः । परतन्त्राय । पवित्राय । पण्ढरीनाथाय ।
पाण्डुरङ्गविट्ठ्लधाम्ने । पुरन्दराय । पुरञ्जनाय । पुरातनाय ।
प्रकाशाय । प्रकटोद्भवाय । प्रमादविगताय । परमोक्षाय । परोक्षाय ।
पारायणपरायणाय । नामपारायणप्रीतये । पृथ्वीपतये । प्राणाय ।
प्राणदाय । प्राणाधाराय । प्राणायामपरायणाय नमः । ५२० ।

ॐ प्राणेशाय नमः । प्राणपञ्चकनिर्मुक्ताय । प्रवराय ।
परमोद्धाराय । पवित्रमग्रये । पुण्यश्लोकाय । प्रकृत्याकाराय ।
पराकीर्तये । परावृतये । पराविद्यापराक्षान्ताय । प्रकाशात्मने ।
प्राकृताय । पितामहाय । प्रकृतिपुरुषाय । प्रभञ्जनस्वरूपाय ।
पालितभक्तसन्दोहाय । पतितपावनाय । पतितभक्तसमुद्धरणाय ।
परात्पररहस्यविदे । पवित्रपदाब्जाय नमः । ५४० ।

ॐ प्रत्यक्षप्रमाणाय नमः । परिवेष्टितसुरगणाय ।
पूज्याय । पूजितपदसरोजाय । प्रयोजितभक्तजनसन्दोहाय ।
पावनद्वारकामायीप्रसिद्धाय । प्रपन्नपारिजाताय । भगवते ।
भाविने । भावात्मने । भवकारणाय । भवसन्तापनाशकाय । भवाय ।
भानुनाथाय । भूतात्मने । भूतसाक्षिणे । भूतकारिणे । भूतव्रताय ।
भूतानां पराङ्गतये । भूतसङ्गविहीनात्मने नमः । ५६० ।

ॐ भूतशङ्कराय नमः । भूतनाथाय । भूतसन्तापनाशकाय । भोगाय ।
भोग्याय । भोगसाधनधारणाय । भोगिने । भोगार्थसम्पन्नाय ।
भोगज्ञानप्रकाशकाय । बोधिने । बोधसमाश्रयाय । बोधात्मने ।
भेदद्वन्द्वविध्वंसनाय । भवरोगभयापहाय । ब्रह्मविदे ।
ब्रह्मभावनाय । ब्रह्मप्रकाशात्मने । ब्रह्मविद्याप्रकाशकाय ।
भेदत्रयरहिताय । बन्धनिर्मुक्ताय नमः । ५८० ।

ॐ बाह्यान्तरविमुक्ताय नमः । बाह्यान्तरविवर्जिताय । ब्रह्मनेत्रे ।
ब्रह्मवित्तमाय । भिक्षवे । भिक्षाकराय । भिक्षाहारिणे ।
भक्तार्तिभञ्जनाय । भक्तभारभृते । भक्ताभयाप्रदाय ।
भक्तहृदन्तर्यामिने । भक्तसुलभाय । बलवन्त खोजाकर समाश्रिताय ।
भक्तभयापहाय । भवाब्धिपोततरणाय । भवाय । बाबानामधृते ।
फकीरवेशधारणाय । भस्मप्रदानेन सकलरोगनिवारणाय ।
भयनाशनाय नमः । ६०० ।

ॐ भक्तपराधीनाय नमः । भक्तरूपाय । भस्मपूरितमशीधुस्थायिने ।
भाग्यप्रदाय । भाष्यकृते । भागवतप्रधानाय । भागवतोत्तमाय ।
भिल्लधूपेन नाना परिपालिताय । भूतसंसेविताय । भुक्तिमुक्तिप्रदाय ।
भृहद्बन्धविमुक्तये । भृहद्बान्धवाय । वृद्धजनावनाय ।
वृद्धजनसन्नुताय । बुद्धिसिद्धिदाय । ब्रह्मानन्दाय । ब्रह्मानन्दं
सदृष्टये । ब्रह्मचर्यसुव्रताय । बहुरूपविश्वमूर्तये ।
भक्तसमुद्धरणार्थं नररूपधराय नमः । ६२० ।

ॐ भक्तात्यन्तहितैशिणे नमः । भक्तदासगणुप्रकीर्तिताय ।
भक्तातिसुलभाय । भक्ताश्रितदयापराय । भक्तावनप्रतिज्ञाय ।
भक्तपरिपालिताय । भक्तावनधुरन्धराय । भीषणभीषणाय ।
भावातीताय । भद्रमार्गप्रदर्शकाय । भक्तबोधैकनिष्ठाय ।
भक्तानां संस्मरणमात्रेण साक्षात्कारप्रदात्रे । भक्तानं
सद्गतिप्रदाय । भक्ताभीष्टफलप्रदाय । भद्रमभद्रमिति ब्रुवते ।
ब्रह्मपदप्रदात्रे । ब्रह्मस्वरूपाय । स्मृतिसूत्रप्रसन्नाय ।
स्मरणमात्रसन्तुष्टाय । सुस्वरूपाय नमः । ६४० ।

ॐ सुरूपसुन्दराय नमः । सुरसेविताय । सुलोचनाय । सुहृद्भावाय ।
सुमुखाय । सिद्धेश्वराय । सुकविपूजिताय । सकलवेदस्वरूपाय ।
सकलसाधुस्वरूपाय । सकलदेवतास्वरूपाय । सर्वसर्वं
षट्चक्रवर्तिने । सच्चिदानन्दस्वरूपाय । समसर्वमतसम्मताय ।
सनातनाय । सङ्कर्षणाय । सदवताराय । सनकादिमुनिवन्दिताय ।
सदसद्विवेकसम्प्रदाय । सत्यतत्त्वबोधकाय । सत्यस्वरूपाय नमः । ६६० ।

ॐ सामगानसन्नुताय नमः । सागरगम्भीराय । सकलेशाय ।
सर्वान्तर्यामिने । सदानन्दाय । सर्वसाक्षिणे । सकलशास्त्रविदे ।
सकलशास्त्रस्वरूपाय । सर्वसम्पत्कराय । सकलागमसन्नुताय ।
सर्वान्तर्बहिःस्थिताय । स्वस्थायिने । सर्वविदे । सर्वतोमुखाय ।
सर्वमयाय । सर्वाधिष्टानरूपाय । सकललोकनिवासात्मने । सहजाय ।
स्वयम्भुवे । सकलास्राय नमः । ६८० ।

ॐ सकलसद्गुणसम्पन्नाय नमः । सूक्ष्माय । सकलाश्रयाय ।
सतांगतये । सुकृताय । स्वयं सम्भवाय । सुगुणाय ।
स्वानुभावविहीनाय । स्वानुभावप्रकाशकाय । संन्यासिने । साध्याय ।
साधकेश्वराय । सर्वभावविहीनाय । सद्गुरवे । सहिष्णवे ।
सर्वाभीष्टफलप्रदाय । संसारध्वान्तपतंगाय । सुखप्रदाय ।
सर्वयोगस्वरूपाय । सर्वयोगविदुत्तमाय नमः । ७०० ।

ॐ सर्वयोगपरायणाय नमः । सदाशुचये । सदाशिवाय ।
संशयार्णवशोषणाय । स्वरस्वरूपाय । स्वानुभाव्यसुखाश्रयाय ।
स्वानुसन्धानशीलात्मने । स्वानुसन्धानगोचराय । स्वानुसन्धानमात्राय ।
सार्वभौमाय । सर्वघ्नाय । सर्वकामफलाश्रयाय ।
सर्वकामफलोत्पत्तये । सर्वकामफलप्रदाय । सर्वकामनिवर्तकाय ।
सर्वसाक्षिणे । सङ्गवर्जिताय । सर्वमयाय । सच्छन्दाय ।
सकलेप्सितफलप्रदाय नमः । ७२० ।

ॐ सर्वसम्पन्नाय नमः । सर्वसम्पत्प्रदाय । साधोत्तमाय ।
सह्यपर्वतशायिने । साकारनिराकाराय । सदावताराय । सारासारविचाराय ।
साधुपोषकाय । साध्यहृद्यानुगम्याय । साधुतोषणाय । साधोत्तमाय ।
साधुसेविताय । सकलसाधुस्वरूपाय । सर्वमङ्गलकराय । सदा
निम्बवृक्षस्य मूलाधिवासाय । सदासत्स्वरूपाय । सकलहेतुभूताय ।
सकलैश्वर्यप्रदाय । सायुज्यप्रदाय । साक्षात् श्रीदक्षिणामूर्तये नमः । ७४० ।

ॐ दयास्वरूपाय नमः । दत्तमूर्तये । द्राईंकारनिलयाय ।
दारिद्र्यभयापहाय । दीक्षितपरिरक्षकाय । दीनजनाश्रयाय ।
दीनजनबान्धवाय । दीनजनपरिपालकाय । दाभोलकरप्राणप्रदाय ।
धुमालसंरक्षकाय । द्वारकामायीवासिने । दम्भदर्पदमनाय ।
दाहपीदितनानापरिरक्षकाय । दामोदराय । दिव्यमङ्गलविग्रहाय ।
दीनवत्सलाय । दत्तात्रेयाय । दीर्घदृशे । दिव्यज्ञानप्रदाय ।
दयासिन्धवे नमः । ७६० ।

ॐ दण्डधृते नमः । दग्धहस्तार्भकावनाय । दारिद्र्यदुःखचातीघ्ने ।
दुरदृष्टविनाशकृते । दुर्धर्षाक्षोभ्याय । द्वैतवर्जिताय ।
दूरवृत्तिसमस्तधृषे । धरणीधरसन्निभाय ।
धर्मस्वरूपाय । धर्मपालिताय । धर्मसंस्थापनार्थं सम्भवाय ।
द्वन्द्वमोहविनुर्मुक्ताय । धर्मज्ञाय । ध्येयस्वरूपाय । दीप्ताय ।
देहत्रयविनिर्गताय । देहकृते । देहधृते । देहधर्मविहीनात्मने ।
धात्रे नमः । ७८० ।

ॐ दिव्याय नमः । दिव्यपुरुषाय । ध्यानयोगपरायणाय । धाय्नगम्याय ।
ध्यानस्थाय । धर्मवर्धनाय । दान्ताय । देवाय । देवदेवाय ।
दृष्टाया । दृष्टान्तवर्जिताय । दिगम्बराय । देवानां परमागतये ।
दिव्यज्योतिर्मयाय । दोषरिहताय । द्वन्द्वरहिताय । द्वन्धातीताय ।
दुरितध्वान्तपतङ्गाय । मकराय । महादेवाय नमः । ८०० ।

ॐ मारुतिरूपाय नमः । ममततन्त्रे । मायामोहविवर्जिताय । माधवाय ।
मधुसूदनाय । मुकुन्दाय । मुक्तहेतवे । मुक्तिभुक्तिप्रदाय ।
मेलेशास्त्री ज्ञानप्रदाय । मशोचीमन्त्रघोषणाप्रोद्धिताय । महात्मने ।
मुक्तसंस्कृतिबन्धनाय । मानवाकाराय । मोक्षमार्गसहाय्याय ।
मोदकराय । मुनिवन्दिताय । मौनिहृद्वसिने । माहुरिपुरिभिक्षाटनाय ।
मौलिविरूपधराय । मङ्गलात्मने नमः । ८२० ।

ॐ महालक्ष्मीस्वरूपाय नमः । मोहान्धकारविदारकाय । ललिताय ।
लक्ष्मीनारायणाय । लीलामानुषविग्रहाय । लावण्यस्वरूपाय । लोकेशाय ।
लोकनाथाय । लोकनायकाय । त्रिमूर्त्यात्मने । त्रिलोकज्ञाय । त्रिलोचनाय ।
त्रिविक्रमाय । तीर्थाय । तीर्थपादाय । त्यक्तमोहाय । तत्त्वाविदे ।
तात्यापटेल समुद्धरणाय । तापसश्रेष्ठाय । तपस्विने नमः । ८४० ।

ॐ तमोरहिताय नमः । त्यागविग्रहाय । त्यागिने । त्यागलक्षणसिद्धात्मने ।
अतीन्द्रियमनोबुद्धये । यथेच्छासूक्ष्मसञ्चारिणे ।
युगान्तरचरित्रविदे । यवनालयभूषणाय । यज्ञाय ।
योगक्षेमवहाय । योगवीक्षणसन्धात्रे । पत्रमानन्दमूर्तये । एकाकिने ।
एकाक्षरस्थिताय । एकान्तिने । एकात्मसर्वदेशदृशे । एकादश्यां
स्वभक्तानां दर्शनप्रदात्रे । एकादश्यां पुण्यदिवसे स्वतविस्तृते ।
विश्वेश्वराय । विश्वम्भराय नमः । ८६० ।

ॐ विश्वरूपप्रदर्शकाय नमः । विविधरूपप्रदर्शकाय ।
विश्वनाथाय । विश्वपालकाय । विष्णुस्वरूपाय । वेङ्कटेशरमणाय ।
तत्त्वआत्मजाय । तत्त्वविदे । तृष्णासङ्गनिवारकाय । तुरीयाय ।
तृप्ताय । तमोविध्वंसकाय । त्रात्रे । तापत्रयनिवारणाय ।
तैलहीनदीपसञ्ज्वलिताय । त्यक्तभोगसदासुखिने । त्यक्तदेहबुद्धात्मने ।
रघुनाथाय । रामचन्द्राय । राघवेन्द्राय नमः । ८८० ।

ॐ रक्षलक्षणाय नमः । राजीवलोचनाय ।
राजराजेश्वरीपादसमर्चिताय । रञ्जितविमलोद्योगाय ।
रूपात्मने । रूपसाक्षिणे । रुद्ररूपाय । रुद्रविष्णुकृताभेदाय ।
कामरूपप्रदर्शकाय । रमावाणीस्वरूपाय । रमासायिति विशुताय ।
ह्रीङ्कारनिलयाय । हृदन्तराय । हृषीकेशाय । हर्षवर्धनाय ।
हिन्दूमुस्लिममैत्रीकृते । हिन्दूमुस्लिम समर्चिताय । हीनरहिताय ।
हरिहररूपाय । श्रीकाराय नमः । ९०० ।

ॐ श्रीकराय नमः । श्री साइये । शेषशायिने । शुभाय । शम्भवे ।
शास्वताय । शिवाय । शीतलवाक्सुधाय । शान्ताय । शान्ताकाराय ।
शशिकलाभूषणाय । शुद्धाय । शुकाय । श्रीमते । श्रीकान्ताय ।
शरणागतवत्सलाय । शिवशक्तियुताय । श्रीचक्रराजाय ।
श्रीचक्रसञ्चारिणे । श्रीचक्रनिलयाय नमः । ९२० ।

ॐ श्रेष्ठाय नमः । श्रीनिवासाय । श्रीपतये । शुभकृते ।
शुद्धब्रह्मार्थबोधकाय । शुद्धचैतन्यमूर्तये ।
शाश्वतपदवीप्रदाय । यवनसंसेविताय । योगिने । योगरूपाय ।
योगिहृद्यानुगम्याय । योगीश्वराय । सर्वजनप्रियाय ।
वेङ्कटेश्वरपालिताय । वेङ्कटेश्वरप्रसन्नाय ।
वेङ्कटेश्वरसंस्तुताय । वेङ्कटेश्वरमन्दिरस्थायिने ।
वेङ्कटेश्वरहृन्निलयाय । वेङ्कटेश्वरसम्पादिते ।
नामकुसुमसम्पूजिताय नमः । ९४० ।

ॐ समाधिस्थितरक्षकाय नमः । साक्षात्कारप्रदात्रे ।
श्रींबीजनिलयाय । श्रीसाधुवेशसाईनाथनाम्ने । श्रीसमर्थसद्गुरवे ।
श्रीसच्चिदानन्दस्वरूपाय । श्रीशिर्डीनिलयसाईनाथाय ।
सर्वसर्वं षट्चक्रवर्तिने । सत्यस्वरूपाय । ओङ्कारपमार्दाय ।
ओङ्कारप्रियाय । ओङ्काराय । जोवधार्याय । जोवधार्यशीलाय ।
कर्पूरकान्तिधवलिताशुभाय । समस्तदोषपरिग्रहणाय । कमनीयाय ।
कर्मध्वंसिने । कर्मयोगविशारदाय । करुणाकराय नमः । ९६० ।

ॐ करुणासागराय नमः । करुणानिधये । करुणारससम्पूर्णाय ।
करुणापूर्णहृदयाय । कलिकल्मषनाशिने । कलुषविदूराय ।
कल्याणगुणाय । कलङ्करहिताय । कामक्रोधध्वंसिने ।
कार्यकारणशरीराय । ख्याताय । ख्यातिप्रदाय । गणनीयगुणाय ।
गणनीयचरित्राय । गुरुश्रेष्ठाय । गोदावरीतीरशिर्डीवासिने ।
समरससन्मार्गस्थापनाय । सर्वलोकपूज्याय । सर्वशक्तिमूर्तये ।
सर्वविद्याधिपाय नमः । ९८० ।

ॐ सर्वसङ्गपरित्यागिने नमः । सर्वभयनिवारिणे । सर्वदैवताय ।
सर्वपुण्यफलप्रदाय । सर्वपापक्षयकराय । सर्वविघ्नविनाशनाय ।
सर्वरोगनिवारिणे । सर्वसहाय्याय । सर्वदुःखोपशमनाय ।
सर्वकष्टनिवारकाय । सर्वाभीष्टप्रदाय । सृष्टिस्थितिलयाय ।
सृष्टिस्थितिसंहारणाय । स्वप्रकाशकाय । स्वयम्भुवे । स्थिराय ।
हरिहराय । हृदयग्रन्थिछेदकाय । हृदयविहारिणे । शिर्डीसाई
अभेदशक्त्यवताराय नमः । समर्थसद्गुरु श्रीसाईनाथाय नमः । १००१ ।

इति श्रीसाई सहस्रनामावलिः समाप्ता ।

श्रीसच्चिदानन्द समर्थ सद्गुरु श्रीसायिनाथमहराजकि जै ।

Also Read 1000 Names of Sri Shirdi Saibaba 2:

Sri Shirdi Sainatha | Sahasranamavali 2 Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shirdi Sainatha | Sahasranamavali Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top