Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shivakama Sundari | Sahasranama Stotram Lyrics in English

Shri Shivakama Sundari Sahasranamastotram Lyrics in English:

॥ srisivakamasundarisahasranamastotram ॥
॥ purvapithika ॥

yasyassarvam samutpannam caracaramidam jagat ।
idam namo natesanyai tasyai karunyamurtaye ॥

kailasadrau sukhasinam sivam vedantagocaram ।
sarvavidyesvaram bhutirudraksalankrtam param ॥ 1 ॥

sarvalaksanasampannam sanakadimuniditam ।
samsararanyadavagnim yogirajam yatendriyam ॥ 2 ॥

mukutendusudhapuralabdhajivakasirsakam ।
vyaghracarmambaradharam nilakantham kapardinam ॥ 3 ॥

savyahaste vahnidharam mandasmitamukhambujam ।
dhakkam ca daksine haste vahantam ca trilocanam ॥ 4 ॥

abhayam daksahastena darsayantam manoharam ।
dolahastena vamena darsayantam padambujam ॥ 5 ॥

kucitam daksapadena tisthantam musalopari ।
brahmavisnvadivinutam vedavedyam natesvaram ॥ 6 ॥

pranamya parvati gauri papraccha muditanana ।
sarvalaksanasampanna sarvada sarvada nrnam ॥ 7 ॥

parvatyuvaca –
siva! sankara! visvesa! mahadeva! dayanidhe!
sarvasam caiva devinam namasahasramuttamam ॥ 8 ॥

pura proktam sadananda ! mahyam sripatipujita ! ।
sivakamasundarinamnam sahasram vada sundara! ॥ 9 ॥

sadyassampatkaram punyam sarvapapapranasanam ।
ityuktva parvati devi tustava natanesvaram ॥ 10 ॥

satyaprabodhasukhasantatirupa visva –
mayendrajalikavarenya samastasaksin ।
srstisthitipralayahetukavisnurudra
srimannatesa mama dehi karavalambam ॥ 11 ॥

bhuvarivahnipavanambaracandrasurya –
yajvastamurtivimalikrtavigrahedasa ।
svanghryambujadvayanisastahrdam prasanna !
srimannatesa mama dehi karavalambam ॥ 12 ॥

lingakrte pasupate girijapate tvam
narayanesa girivasa vidhisa sambho
phalaksa sankara! mahesvara manmathare
srimannatesa mama dehi karavalambam ॥ 13 ॥

srinilakantha samanantaka pancavaktra
pancaksarapriya paratpara! visvavandya ।
sricandracuda gajavaktrapitah paresa
srimannatesa mama dehi karavalambam ॥ 14 ॥

gangadhara pramathanatha sadasivarya –
jane! jalandhararipo jagatamadhisa ।
sarvogra bharga mrda sasvata! sulapane
srimannatesa mama dehi karavalambam ॥ 15 ॥

sthano trinetra sipivista! mahesa! tata
narayanapriya kumaraguro kapardin ।
sambho! girisa! siva lokapate! pinakin
srimannatesa mama dehi karavalambam ॥ 16 ॥

khangangin andhakaripo bhava bhima rudra
devesa! khandaparaso! karunamburase ।
bhasmangaraga paramesvara! visvamurte
srimannatesa dehi karavalambam ॥ 17 ॥

visvesvaratmaka vivekasukhabhirama
srivirabhadra! makhahantarumasahaya ।
viresvarainakara subhravrsadhirudha
srimannatesa mama dehi karavalambam ॥ 18 ॥

evam stutva mahadevi pancangam prananama ha ।
tatastusto natesasca provaca vacanam subham ॥ 19 ॥

evameva pura devi mahalaksmih pativrata ।
sankhacakragadapanih sarvalokahitavahah ॥ 20 ॥

dharmasamsthapanarthayavataranyuge yuge ।
karisyati maha visnuh mama bharta dasa srnu ॥ 21 ॥

matsyah kurmo varahasca narasimho’tha vamanah ।
ramo dasarathiscaiva ramah parasudharakah ॥ 22 ॥

halabhrt balaramasca krsnah kalkih dasa smrtah ।
avataresu dasasu madbharturnasasankaya ॥ 23 ॥

prapta bhavanta saranam bhavaneva para gatih ।
ityuktva ca mahalaksmirbhastanamistadayakam ॥ 24 ॥

vedapadastavam caru madhuram madhuraksaram ।
uktva tustava mudita natesanam mahesvaram ॥ 25 ॥

vighnesvaram vitaviragasevitam
vidhindravisnvadinatanghripankajam ।
sabhasadamasu sukharthasiddhidam
gananam tvam ganapatim havamahe ॥ 26 ॥

nagendratanayaramyastanyapanaratananam ।
manikyakundaladharam kumaram puskarasrajam ॥ 27 ॥

namah sivaya sambaya saganaya sasunave ।
namo jnanasabhesaya disam ca patayenamah ॥ 28 ॥

namo brahmadidevaya visnukantaya sambhave ।
pitambaraya ca namah pasunam pataye namah ॥ 29 ॥

sanmargadaya sistanamasritanam dvijanmanam ।
abhaktanam mohadatre pathinam pataye namah ॥ 30 ॥

apasmaramadhah krtya nrtyantam tasya prsthake ।
sarvabharanaramyam tam pasyema saradassatam ॥ 31 ॥

sundaram smeravadanam natarajamumapatim ।
sampujya nrtyapadam te jivema saradassatam ॥ 32 ॥

kubhindradaityam hatavaniti sambhurjagatpatih ।
srutva te kirtimamalam nandama saradassatam ॥ 33 ॥

manmathandhakasamharakathasrutimanoharam ।
srutva te vikramayutam modama saradassatam ॥ 34 ॥

sarvaduhkhanvihayasu siva te’nghriyugambujam ।
arcayantah sada dhanya bhavama saradassatam ॥ 35 ॥

tvatkirtanam sada bhaktya sarvakalmasanasanam ।
sankaraghahara svamin srnavama saradassatam ॥ 36 ॥

tvaccaritram pavitram ca sarvadaridryanasanam ।
asmatputrapranaptrnam prabravama saradassatam ॥ 37 ॥

tvadbhaktakalpakatarumasrayantassada vayam ।
indriyaghaughanicayairajitassyama saradassatam ॥ 38 ॥

evam stutva mahadevi mahalaksmirmanohara ।
pranamya citsabhanatham tisthanti muditanana ॥ 39 ॥

manmangalyasya raksayai mantramekam mamadisa ।
tam drstva ca mahadevah prahasannidamabravit ॥ 40 ॥

tvam sighram gaccha devesim sivakamam ca sundarim ।
tatra gatva mahesanim pujaya tvam visesatah ॥ 41 ॥

sahasrakusumaih padmaih naivedyaisca manoharaih ।
ityuktva paramaprito bhagavanbhaktavatsalah ॥ 42 ॥

sivakamasundarinamnam sahasram prajagada ha ।
upadisya ca tam devim presayamasa sankarah ॥ 43 ॥

laksmirgatva mahesanim sivakamim mudanvita ।
sivoktena prakarena sahasraih pankajaih kramat ॥ 44 ॥

namabhisca tritaraisca yuktvaisca sumahattaraih ।
pujayamasa vidhivat sivacintanatatpara ॥ 45 ॥

tada sivah sodhanaya tasyah cittam jagatprabhuh ।
anitesu ca padmesu nyunamekam cakara hi ॥ 46 ॥

ativa duhkhitalaksmih purtikamecchaya svayam ।
abhavapuspasampurtyai netramutpatya vamakam ॥ 47 ॥

arcayamasa laksmisca bhaktya paramaya yuta ।
drstevadam sundaridevi sivakamamanohari ॥ 48 ॥

purvasmadapi saundaryam netram datva’tiharsatah ।
tusta’hamistam vriyatam varamityaha sankari ॥ 49 ॥

tada vavre mahalaksmih sarvalokapriyankaram ।
saumangalyam kuru mama dirgham ca bhavatu dhuvam ।
tatha bhavatu bhadram te visnum gaccha yathasukham ॥ 50 ॥

ityuktva’ntardadhe devi sivakami mahesvari ।
laksmisca visnum gatva’tha yathapurvam sthitorasi ॥ 51 ॥

tadrsam namasahasram sivakamyah manoharam ।
vadami srnu he devinamasahasramuttamam ॥ 52 ॥

rsih chando devata ca bijam saktisca kilakam ।
karanganyasakau purvam surahasyam mahesvari ॥ 53 ॥

namnam tripurasundaryah yatprostam tadvadeva hi ।
sivakamasundariprityai viniyogo jape smrtah ॥ 54 ॥

digbandham tato dhyayet sivakamim mahesvarim ।
tatasca pancapuja ca kartavya manujapina ॥ 55 ॥

tatah param stotrametajjaptavyam bhadrakamina ।
stotrante ca prakartavyamanganyasam ca purvavatt ॥ 56 ॥

krtva ca digvimokam ca tatodhyayecca sundarim ।
lamityadimamantraisca pancapujam ca samvadet ॥ 57 ॥

Om asya sri sivakamasundarisahasranamastotramaha
mantrasya । anandabhairavadaksinamurtih rsih । devi gayatri
chandah । srisivakamasundari devata । bijam saktih kilakam
karanganyasau ca srimahatripurasundarimahamantravat ।

॥ dhyanam ॥

padmastham kanakaprabham parilasatpadmaksiyugmotpalam
aksasraksukasarikakatilasat kalhara hastabjinim ।
raktasraksuvilepanambaradharam rajivanetrarcitam
dhyayet srisivakamakosthanilayam nrttesvarasya priyam ॥

muktakundendugauram manimayamakutam ratnatantankayuktam
aksasrakpuspahasta sasukakatikaram candracudam trinetrim ।
nanalankarayuktam suramakutamanidyotita svarnapitham
yasapadmasanastham sivapadasahitam sundarim cintayami ॥

ratnatatankasamyuktam suvarnakavacanvitam ।
daksinordhvakaragrena svarnamaladharam subham ॥

daksadhah karapadmena pullakalhara dharinim ।
vamenoedhvakarabjena sukarbhakadharam varam ।
katidese vamahastam nyasyantim ca sudarsanam ॥

sivakamasundarim naumi prasannavadanam sivam ।
lamitpadipancapuja ॥

॥ sri sivakamasundarisahasranamastotram ॥

Om aim hrim srim am – 1 ॥

aganya’ganyamahima’surapretasanasthita ।
ajara’mrtyujanana’pyakalantaka bhikara ॥ 1 ॥

aja’jamsasamudbhuta’maralivrtagopura ।
atyugrajinatacchatrukabandhanekakotika ॥ 2 ॥

adridurga’nimasiddhidapitestamaravalih ।
ananta’nanyasulabhapriya’dbhutavibhusana ॥ 3 ॥

anurukarasankasa’khandanandasvarupini ।
andhikrtadvijaratinetra’tyugrattahasini ॥ 4 ॥

annapurna’para’laksya’mbika’ghavinasini ।
aparakarunapuranibharekham janaksini ॥ 5 ॥

amrtambhodhimadhyastha’nimasiddhimukhasrita ।
aravindaksamalalipatrasuladhara’nagha ॥ 6 ॥

asvamedhamakhavaptahavihpujakrtadara ।
asvasenavrta’nekaparudha’pyagajanmabhuh ॥ 7 ॥

om aim hrim srim am – 2 ॥

akasavigraha”nandadatri cajnabjabhasura ।
acaratatparasvantapadmasamstha”dhyapujita ॥ 8 ॥

atmayattajagaccakra catmaramaparayana ।
adityamandalantastha cadimadhyantavarjita ॥ 9 ॥

adyantarahita’carya cadiksantarnarupini ।
adya’matyunuta cajyahomaprita”vrtangana ॥ 10 ॥

adharakamalarudha cadharadheyavivarjita ।
adhihina”suridurga”jisanksobhitasura ॥ 11 ॥

adhoranajnasundagrakrstasuragajavrta ।
ascaryaviyaha”caryasevita”gamasamstuta ॥ 12 ॥

asritakhiladevadivrndaraksanatatpara ।
Om aim hrim srim im – 3 ॥

icchajnanakriyasaktiruperavatisamstuta ॥ 13 ॥

indraniracitasvetacchatredabhaksanapriya ।
indraksindrarcitendrani cendirapatisodari ॥ 14 ॥

indirendivarasyama cerammadasamaprabha ।
ibhakumbhabhavaksojadvaya ceksudhanurdhara ॥ 15 ॥

ibhadantorunayana cendragopasamakrtih ।
ibhasundoruyugalacendumandalamadhyaga ॥ 16 ॥

istartighnistavarada cebhavaktrapriyankari ।
Om aim hrim srim im – 4 ॥

isitvasiddhisamprarthitapasesatsmitanana ॥ 17 ॥

isvarisapriya cesatandavalokanontuka ।
iksanotpannabhuvanakadamba cedyavaibhava ॥ 18 ॥

Om aim hrim srim um – 5 ॥

uccanicadirahita’pyurukantaravasini ।
utsaharahitendrariscorusantositamara ॥ 19 ॥

udasinoduravaktra’pyugrakrtyavidusani ।
upadhirahitopadanakaranonmattanrttaki ॥ 20 ॥

urusyandanasambaddhakotyasvoruparakrama ।
ulkamukhi hyumadevi conmattakrodhabhairavi ॥ 21 ॥

Om aim hrim srim um – 6 ॥

urjitajnodhabhuvanakadambordhvamukhavalih ।
urdhvaprasaritanghrisadarsanodvigramanasa ॥ 22 ॥

uhapohavihinorujitarambhamanohara ।
Om aim hrim srim rm – 7 ॥

rgvedasamstuta rddhidayini rnamocini ॥ 23 ॥

rjumargaparaprita rsabhadhvajabhasura ।
rddhikamamunivratasatrayagasamarcita ॥ 24 ॥

Om aim hrim srim rm – 8 ॥

rkaravacya rksadivrta rkaranasika ।
Om aim hrim srim lrm – 9 ॥

lrkarini lrkarostha
Om aim hrim srim lrm – 10 ॥

lrvarnadharapallava ॥ 25 ॥

Om aim hrim srim em – 11 ॥

ekakinyekamantraksaraidhitotsahavallabha ।
Om aim hrim srim aim – 12 ॥

aisvaryadatri
Om aim hrim srim om – 13 ॥

conkaravadivagisasiddhida ॥ 26 ॥

ojahpunjaghanisandrarupinyonkaramadhyaga ।
osadhisamanuprita
Om aim hrim srim aum – 14 ॥

caudaryagupavaridhih ॥ 27 ॥

aupamyarahitacaiva
Om aim hrim srim am – 15 ॥

ambujasanasundari ।
ambaradhisanatanasaksini
Om aim hrim srim ah – 16 ॥

ah padadayini ॥ 28 ॥

Om aim hrim srim kam – 17 ॥

kabaribandhamukharibhamarabhramaralaka ।
karavalalatadharabhisana kaumudinibha ॥ 29 ॥

karpuramba kalaratrih kali kalivinasini ।
kadividyamayi kamya kancanabha kalavati ॥ 30 ॥

kamesvari kamarajamanuprita krpavati ।
kartaviryadvisahasradordandapatahadhvanih ॥ 31 ॥

kitivaktradhikarodyadganaprotsahitangana ।
kirtiprada kirtimati kumari kulasundari ॥ 32 ॥

kuntayudhadhara kubjikamba kudhraviharini ।
kulagamarahasyajnavanchadanaparayana ॥ 33 ॥

kutasthitijusi kurmaprsthajitprapadanvita ।
kekasabdatiraskaribanasanamanirava ॥ 34 ॥

kesakesicana kesiraksasadhipamardini ।
kaitakacchadasandhyabhapisangitakacambuda ॥ 35 ॥

kailasottungasrngadravilasesaparajita ।
kaisikyarabhatiritistutaraktesvaripriya ॥ 36 ॥

kokahitakaraspardhinakha kokilavadini ।
kopahunkarasantrastasasenasuranayaka ॥ 37 ॥

kolahalaravodrekarinkhajjambukamandala ।
kaunidanyanvayasambhuta karicarmambarapriya ॥ 38 ॥

kaupinasistaviprarsistuta kaulikadesika ।
kausumbhastarana kaulamarganisthantarasthita ॥ 39 ॥

kankanahiganaksemavacanodvignatarksyaka ।
kanjaksi kanjavinuta kanjajatipriyankari ॥ 40 ॥

Om aim hrim srim kham – 18 ॥

khadgakhetakadordanda khatvangi khadgasiddhida ।
khanditasuragarvadrih khaladrstasvarupini ॥ 41 ॥

khandendumaulihrdaya khanditarkendumandala ।
kharamsutapasamani khastha khecarasamstuta ॥ 42 ॥

khecari khecarimudra khecaradhisavahana ।
khelaparavataratiprita khadyayitantaka ॥ 43 ॥

om aim hrim srim gam – 19 ॥

gagana gaganantastha gaganakaramadhyama ।
gajarudha gajamukhi gathagitamarangana ॥ 44 ॥

gadadhari gada”dhatamurchitanekapasura ।
garimalaghimasiddhivrta gramadipalini ॥ 45 ॥

garvita gandhavasana gandhavahasamarcita ।
garvitasuradarasrupankitajivasundhara ॥ 46 ॥

gayatri ganasantusta gandharvadhipatidita ।
giridurga girisanasuta girivarasraya ॥ 47 ॥

girindrakrurakathinakarsaddhalavarayudha ।
gitacaritraharitasukaikagatamanasa ॥ 48 ॥

gitisastraguruh gitihrdaya girgirisvari ।
girvanadanujacaryapujita grdhravahana ॥ 49 ॥

gudapayasasantustahrdyaptatarayogini ।
gunatita gururgauri goptri govindasodari ॥ 50 ॥

gurumutirgunambhodhirgunagunavivarjita ।
guhestada guhavasiyogicintitarupini ॥ 51 ॥

guhyagamarahasyajna guhyakanandadayini ।
guhya guhyarcita guhyasthanabindusvarupini ॥ 52 ॥

godavarinaditiravasini gunavarjita ।
gomedakamanikarnakundala gopapalini ॥ 53 ॥

gosavasaktahrdaya gosrngadhyanamodini ।
gangagarvankasodyuktarudraprotsahavadini ॥ 54 ॥

gandharvavanitamalamodini garvanasini ।
gunjamaniganaprotamalabhasurakandhara ॥ 55 ॥

om aim hrim srim gham – 20 ॥

ghatavadyapriya ghorakonapaghni ghatargala ।
ghatika ghatikamukhyasatparayanamodini ॥ 56 ॥

ghantakarnadivinuta ghanajyotirlatanibha ।
ghanasyama ghatotbhutatapasatmarthadevata ॥ 57 ॥

ghanasaranuliptangi ghonoddhrtavasundhara ।
ghanasphatikasanklrptasalantarakadambaka ॥ 58 ॥

ghanalyudbhedasikharagopuranekamandira ।
ghurnitaksi ghrnasindhuh ghrnividya ghatesvari ॥ 59 ॥

ghrtakatinyahrddhantamanimalaprasadhana ।
ghorakrtya ghoravadya ghoraghaughavinasini ॥ 60 ॥

ghoraghanakrpayukta ghananilambaranvita ।
ghorasya ghorasulagraprotasurakalebara ॥ 61 ॥

ghosatrastantakabhata ghorasanghosakrdbala ।
Om aim hrim srim nam – 21 ॥

nantarnadyamanuprita nakaradimparayana ॥ 62 ॥

nikarimamanjumanjiracarana nankittangulih ।
om ai hrim srim cam – 22 ॥

cakravartisamaradhya cakranemiravontuka ॥ 63 ॥

candamarndadhikkariprabha cakradhinayika ।
candalasyaparamoda candavadapatiyasi ॥ 64 ॥

candika candakodanda candaghni candabhairavi ।
catura caturamnayasirolaksitarupini ॥ 65 ॥

caturangabalopeta caracaravinodini ।
caturvaktra cakrahasta cakrapanisamarcita ॥ 66 ॥

catussastikalarupa catussasyacarcanostuka ।
candramandalandhyayastha caturvargaphalaprada ॥ 67 ॥

camarimrgayodyukta ciranjivitvadayini ।
campakasokasradbaddhacikura carubhaksini ॥ 68 ॥

caracarajagaddhatri candrikadhavalasmita ।
carmambaradhara candakrodhahunkarabhikara ॥ 69 ॥

catuvadapriya camikaraparvatavasini ।
capini capamuktesucchannadigbhrantapannaga ॥ 70 ॥

citrabhanumukhi citrasena citrangadestada ।
citralekha cidakasamadhyaga cintitarthada ॥ 71 ॥

cintya cirantani citra citramba cittavasini ।
caitanyarupa cicchaktiscidambaraviharini ॥ 72 ॥

coraghni ciryavimukha caturdasamanupriya ।
om aim hrim srim cham – 23 ॥

chatracamarabhrllaksmivagindranirativrta ॥ 73 ॥

chandassastramayi chandolaksyacchedavivarjita ।
chandorupachandagatih chandassiraviharini ॥ 74 ॥

chadmahrtchavisandiptasuryacandragnitaraka ।
charditandavalischaditakara chinnasamsaya ॥ 75 ॥

chayapatisamaradhya chayamba chatrasevita ।
chinnamastabika chinnasirsasatruschalantaki ॥ 76 ॥

cheditasurajihvagra chatrikrtayasasvini ।
Om aim hrim srim jam – 24 ॥

jaganmata jagatsaksi jagadyonirjagadguruh ॥ 77 ॥

jaganmaya jagantvrndavandita jayinijaya ।
janajadyapratapaghni jitasuramahavraja ॥ 78 ॥

janani jagadanandadatri jahnusamarcita ।
japamalavarabhitimudrapustakadharini ॥ 79 ॥

japayajnaparadhinahrdaya jagadisvari ।
japakusumasankasa janmadidhvamsakarana ॥ 80 ॥

jaladhrapurnakamodyanacatuspitharupini ।
jivanarthidvijavratatrananabaddhakankana ॥ 81 ॥

jivabrahmaikatakanksi janatakirnaparvabhuh ।
jambhini jambhabhitpulya jagradaditrayatiga ॥ 82 ॥

jaladagridhara jvalaproccakesi jvarartihrt ।
jvalamalinika jvalamukhi jaiminisamstuta ॥ 83 ॥

Om aim hrim srim jham – 25 ॥

jhalanjhalakrtasvarnamanjira jhasalocana ।
jhasakundalini jhallarivadyamuditanana ॥ 84 ॥

jhasaketusamaradhya jhasamamsannabhaksini ।
jhasopadravakrddhantri jhmrummantradhidevata ॥ 85 ॥

jhanjhanilatigamana jhasarannitasagara ।
Om aim hrim srim jnam – 26 ॥

jnanamudradhara jnanihrtpadmakuharasthita ॥ 86 ॥

jnanamurtijnanigamya jnanada jnativarjita ।
jneya jneyadirahita jnatri jnanasvarupini ॥ 87 ॥

om aim hrim srim tam – 27 ॥

tankapuspalisranmanjukandhara tankitacala ।
tankavetradikanekasastrabhrddorlatavalih ॥ 88 ॥

om ai hrim srim tham – 28 ॥

thakaranibhavaksojadvayadhovrttabhasura ।
thakarankitajanvagrajitakorakitambuja ॥ 89 ॥

om aim hrim srim sam – 29 ॥

dakini damaritantrarupa dadimapatala ।
dambaghni dambara”dambaronmukhi damarupriya ॥ 90 ॥

dimbadanacana dolamudita dunthipujita ।
om aim hrim srim dham – 30 ॥

dhakaninadasantustasikhinrttasamutsuka ॥ 91 ॥

om aim hrim srim nam – 31 ॥

nakarapanjarasuki nakarodyanakokila ।
om aim hrim srim tam – 32 ॥

tatvatita tapolaksya taptakancanasannibha ॥ 92 ॥

tantri tatvamasivakyavisaya tarunivrta ।
tarjanyangusthasamyogajnanabrahmamunisvara ॥ 93 ॥

tarjitanekadanuja taksaki taditalibha ।
tamracudadhvajotsanga tapatrayavinasini ॥ 94 ॥

taramba taraki tarapujya tandavalolupa ।
tilottamadidevastrisarironsukamanasa ॥ 95 ॥

tilvadrusankulabhogakantarantaravasini ।
trayidvidrasanaraktapanalolasidharini ॥ 96 ॥

trayimayi trayivedya tryayyantodgitavaibhava ।
trikonastha trikalajna trikuta tripuresvari ॥ 97 ॥

tricatvarimsadasrankacakrantarbindusamsthita ।
tritara tumburudgita tarksyakara trikagnija ॥ 98 ॥

tripura tripuradhvamsipriya tripurasundari ।
tristha trimurtisahajasaktistripurabhairavi ॥ 99 ॥

Om aim hrim srim tham – 33 ॥

tham thikaramrdagadibhrdvisnumukhasevita ।
tham thim taktaka thim tokrttaladhvanisabhangana ॥ 100 ॥

Om aim hrim srim dam – 34 ॥

daksa daksayani daksaprajapatimakhantaki ।
daksinacararasika dayasampurnamanasa ॥ 101 ॥

daridrayonmulini danasila dosavivarjita ।
darukantakari darukaranyamunimohini ॥ 102 ॥

dirghadamstranana dirgharasanagirnadanava ।
diksita diksitaradhya dinasamraksanodyata ॥ 103 ॥

duhkhabdhibadaba durga dumbija duritapaha ।
dustadura duracarasamani dyutavedini ॥ 104 ॥

dvijavaguranasvantapisitamoditandaja ।
Om aim hrim srim dham – 35 ॥

dhanada dhanadaradhya dhanadaptakutumbini ॥ 105 ॥

dharadharatmaja dharmarupa dharanidhurdhara ।
dhatri dhatrsiracchetri dhidhyeya dhuvapujita ॥ 106 ॥

dhumavati dhumranetragarvasamharini dhrtih ।
Om aim hrim srim nam – 36 ॥

nakhotpannadasakaramadhava nakulisvari ॥ 107 ॥

naranarayanastutya nalinayatalocana ।
narasthisragdhara nari narapretoparisthita ॥ 108 ॥

navaksarinamamantrajapaprita natesvari ।
nadacamundika nanarupakrnnastikantaki ॥ 109 ॥

nadabrahmamayi namarupahina natanana ।
narayani nandividya naradodgitavaibhava ॥ 110 ॥

nigamagamasamvedya netri nitivisarada ।
nirguna nityasantusta nityasodasikavrta ॥ 111 ॥

nrsimhadarpasamani narendraganavandita ।
naukarudhasamuttirnabhavambhodhi nijasrita ॥ 112 ॥

om aim hrim srim pam – 37 ॥

parama paramam jyotih parabrahmamayi para ।
paraparamayi pasabanankusadhanurdhara ॥ 113 ॥

paraprasadamantrartha patanjalisamarcita ।
papaghni pasarahita parvati paramesvari ॥ 114 ॥

punya pulindinipujya prajna prajnanarupini ।
puratana parasaktih pancavarnasvarupini ॥ 115 ॥

pratyangirah panapatradhara pinonnatastani ।
om aim hrim srim pham – 38 ॥

phadarnadhvastapapaughadasa phanivaredita ॥ 116 ॥

phaniratnasanasinakamesotsangavasini ।
phalada phalgunaprita phullananasaroruha ॥ 117 ॥

phullottaptangasahasradalapankajabhasura ।
om aim hrim srim bam – 39 ॥

bandhukasumanoraga badarayanadesika ॥ 118 ॥

balamba banakusuma bagalamukhirupini ।
binducakrasthita bindutarpanapritamanasa ॥ 119 ॥

brhatsamastuta brahmamaya brahmarsipujita ।
brhadaisvaryada bandhahina budhasamarcita ॥ 120 ॥

brahmacamundika brahmajanani brahmanapriya ।
brahmajnanaprada brahmavidya brahmandanayika ॥ 121 ॥

brahmatalapriya brahmapancamancakasayini । (??)
brahmadivinuta brahmapatni brahmapurasthita ॥ 122 ॥

brahmimahesvarimukhyasaktivrndasamavrta ।
om aim hrim srim bham – 40 ॥

bhagaradhya bhagavati bhargavi bhargavarcita ॥ 123 ॥

bhandasurasiraschetri bhasasarvasvadarsini ।
bhadra bhadrarcita bhadrakali bhargasvarupini ॥ 124 ॥

bhavani bhagyada bhima bhamati bhimasainika ।
bhujanganatanodyukta bhujanirjitadanava ॥ 125 ॥

bhrukutikruravadana bhrumadhyanilayasthita ।
bhetalanatanaprita bhogirajanguliyaka ॥ 126 ॥

bherunda bhedanirmukta bhairavi bhairavarcita ।
om aim hrim srim mam – 41 ॥

manimandapamadhyastha manikyabharananvita ॥ 127 ॥

manonmani manogamya mahadevapatitrata ।
mantrarupa maharajni mahasiddhalisamvrta ॥ 128 ॥

mandaradikrtavasa mahadevi mahesvari ।
mahahidhamekhala margadurga mangalyadayini ॥ 129 ॥

mahavatakratuprita manibhadrasamarcita । (??)
mahisasurasiraschedanartaki mundakhamidani ॥ 130 ॥

mata marakatasyama matangi matisaksini । (??)
madhavi madhavaradhya madhumamsapriya mahi ॥ 131 ॥

mari marantaka ksobhakarini minalocana ।
malatikundamaladhya masaudanasamunsuka ॥ 132 ॥

mithunasaktahrdaya mohitasesavistapa ।
mudra mudrapriya murkhanasini mesabhaksini ॥ 133 ॥

mukamba mukhaja modajanakalokanapriya ।
maunavyakhyapara maunasatyacinmatralaksana ॥ 134 ॥

maunjikacchadhara maurvidvirephamukharonmukha ।
om aim hrim srim yam – 42 ॥

yajnavrndapriya yastri yantavarnasvarupini ॥ 135 ॥

yantrarupa yasodatmajatasajutavaibhava ।
yasaskari yamaradhya yajamanakrtiryatih ॥ 136 ॥

yakini yaksaraksadivrta yajanatarpana ।
yatharthyavigraha yogya yogini yoganayika ॥ 137 ॥

yamini yajamotsaha yaminicarabhaksini ।
yayajukarcitapada yajnesi yaksinisvari ॥ 138 ॥

yasapadmadhara yasapadmantarapariskrta ।
yosa’bhayankari yosidvrndavanditapaduka ॥ 139 ॥

Om aim hrim srim ram – 43 ॥

raktacamundika ratridevata ragalolupa ।
raktabijaprasamani rajogandhanivarini ॥ 140 ॥

ranaraganatirattramajjiracaranambuja ।
rajadhvavastacala ragahinamanasahamsini ॥ 141 ॥

rasanalepitakruraraktabijakalebara ।
raksakari rama ramya ranjini rasikavrta ॥ 142 ॥

rakinyamba ramanuta ramavaninisevita ।
ragalapaparabrahma siro malaprasadhana ॥ 143 ॥

rajarajesvari rajni rajivanayanapriya ।
rajavratakiritamsunirajitapadambuja ॥ 144 ॥

rudracamundika rukmasadrsa rudhirapriya ।
rudratandavasamarthyadarsanotsukamanasa ॥ 145 ॥

rudrattahasasanksubhyajjagantustividhayini ।
rudrani rudravanita rururajahitaisini ॥ 146 ॥

renuka renukasunustutya revaviharini ।
rogaghni rosanirdagdhasatrusenanivesini ॥ 147 ॥

rohinisamsusambhutajhariratnavitanaka ।
raudri raudrastranirdagdharaksasa rahupujita ॥ 148 ॥

om aim hrim srim lam – 44 ॥

laghuktivalgustimitavanityaktavipancika ।
lajjavati lalatproccakesa lambipayodhara ॥ 149 ॥

layadikartri lomalilatanabhisarah kati ।
laladosthadaladvandvavadana laksyaduraga ॥ 150 ॥

lalantikamanibhasvannitilasrimukhambuja ।
lalatardhanisanathakalankodbhasilocana ॥ 151 ॥

lalita lobhini lobhahina lokesvari laghuh ।
laksmirlaksmisasahaja laksmanagrajavandita ॥ 152 ॥

lakini laghitaprbhodhinivaha lalitagbika ।
lajahomapriya lambamuktabhasuranasika ॥ 153 ॥

labhalabhadirahita lasyadarsanakovida ।
lavanyadarsanodvignaratisa ladhubhasini ॥ 154 ॥

laksarasancitapada ladhusyama latatanuh ।
laksalaksmitiraskariyugaladharapallava ॥ 155 ॥

lilagatiparabhutahamsa lilavinodini ।
lilanandanakalpadrumalatadolaviharini ॥ 156 ॥

lilapitabdhivinuta lilasvikrtaviyaha ।
lilasukostimudita lilamrgaviharini ॥ 157 ॥

lokamata lokasrstisthitisamharakarini ।
lokatitapada lokavandya lokaikasaksini ॥ 158 ॥

lokatitakrtirlabdha margatyagaparantaki । (??)
lokanullanghitanijasasana labdhaviyaha ॥ 159 ॥

lomavali lata lambistanayugmanatanana ।
lolacittavidurastha lomalambyandajalaka ॥ 160 ॥

labitarisirohasta lokaraksaparayana ।
Om aim hrim srim vam – 45 ॥

vanadurga vindhyadalavasini vamakesvari ॥ 161 ॥

vasinyadistuta vahnijvalodgarimukhi vara ।
vaksojayayugmavirahasahisnukarasankara ॥ 162 ॥

vanmanotitavisaya vamacarasamutsuka ।
vajapeyadhvarananda vasudevestadayini ॥ 163 ॥

vaditradhvanisambhrantadiggajalirvidhidita ।
vamadevavasisthadipujita varidaprabha ॥ 164 ॥

vamastanaslisddhastapadmasambhuviharini ।
varahi vastumadhyastha vasavantah purestada ॥ 165 ॥

varangananitapurnakumbhadipalimantapa ।
varijasanasirsalimala vardhisarovara ॥ 166 ॥

varitasuradarpasrih vardhaghnimantrarupini ।
vartali varuni vidya varunarogyadayini ॥ 167 ॥

vijaya vijayastutya virupa visvarupini ।
viprasatrukadambaghni viprapujya visapaha ॥ 168 ॥

virincisiksanodyuktamadhukaitabhanasini ।
visvamata visalaksi viraga visavahana ॥ 169 ॥

vitaragavrta vyaghrapada nrttapradarsini ।
virabhadrahatonmattadaksayajnasritamara ॥ 170 ॥

vedavedya vedarupa vedananasaroruha ।
vedantavisaya venunadajna vedapujita ॥ 171 ॥

vausatmantramayakara vyomakesi vibhavari । ??
vandya vagvadini vanyamamsahara vanesvari ॥ 172 ॥

vanchakalpalata vani vakprada vagadhisvari ।
om aim hrim srim sam – 46 ॥

saktivrndavrta sabdamayi sricakrarupini ॥ 173 ॥

sabari sabaridurga sarabhesacchadakrtih ।
sabdajalodbhavadhdhakkaravasandigdhatapasa ॥ 174 ॥

saranagatasantranaparayanapatiyasi ।
sasankasekhara sastradhara satamukhambuja ॥ 175 ॥

satodari santimati saraccandranibhanana ।
sapapanodanacana sankadosadinasini ॥ 176 ॥

sivakamasundari srida sivavamangavasini ।
siva sridananipunalocana sripatipriya ॥ 177 ॥

sukadidvijavrndoktistabdhamanasagispatih ।
sukramandalasankasamuktamala sucismita ॥ 178 ॥

sukladamstragrasandiptapatalabhrantapannaga ।
subhrasana surasenavrta suladinasini ॥ 179 ॥

sukavrscikanagakhurvrkahrimsralisamvrta ।
sulini suladgahisankhacakragadadhara ॥ 180 ॥

sokabdhisosanodyuktabadava srotriyavrta ।
sankaralingananandamedura sitalambika ॥ 181 ॥

sankari sankarardhangahara sakkaravahana ।
sambhukopagninirdagdhamadanotpadakeksana ॥ 182 ॥

sambhavi sambhuhastabjalilarunakaravalih ।
srividya subhada subhavastra sumbhasurantaki ॥ 183 ॥

om aim hrim srim sam – 47 ॥

sadadharabjanilaya sadgunyasripradayini ।
sadurmighni sadadhvantapadarudhasvarupini ॥ 184 ॥

satkonamadhyanilaya sadarna santarupini ।
sadjadisvaranirmatri sadangayuvatisvari ॥ 185 ॥

sadbhavarahita sandakantaki sanmukhapriya ।
sadsasvadamudita sasthisadimadevata ॥ 186 ॥

sodhanyasamayakara sodasaksaradevata ।
om aim hrim srim sam – 48 ॥

sakala saccidanandalaksana saukhyadayini ॥ 187 ॥

sanakadimunidhyeya sandhyanatyavisarada ।
samastalokajanani sabhanatanaranjini ॥ 188 ॥

sarah pulinalilarthiyuvatinivahotsuka ।
sarasvati suraradhya surapanapriyasura ॥ 189 ॥

sarojalaviharodyatpriyakrstottaramsuka ।
sadhya sadhyadirihata svatantra svastirupini ॥ 190 ॥

sadhvi sangitarasika sarvada sarvamangala ।
samodgitanijanandamahimalissanatana ॥ 191 ॥

sarasvataprada sama samsararnavatarinim ।
savitri sanganirmukta satisi sarvatomukhi ॥ 192 ॥

sakhyatatvajnanivahavyapisala sukhesvari ।
siddhasanghavrta sandhyavandita sadhusatkrta ॥ 193 ॥

simhasanagata sarvasrngararasavaridhih ।
sudhabdhimadhyanilaya svarnadvipantarasthita ॥ 194 ॥

sudhasiktalavalodyatkayamanalatagrha ।
subhaga sundari subhruh samupasyatvalaksana ॥ 195 ॥

suradusankulabhogatata saudamininibha ।
surabhikesasambhrantadvirephamukharanvita ॥ 196 ॥

suryacandramsudhikkariprabharatnalimandapa ।
somapanodbhavamodavipragitapadanaka ॥ 197 ॥

somayagapriya somasuryavahnivilocana ।
saugandhikamarudvegamodita sadvilasini ॥ 198 ॥

saundaryamohitadhinavallabha santatiprada ।
saubhagyamantrini satyavada sagaramekhala ॥ 199 ॥

svasvasocchavasabhuvanamocanonmocana svadha ।
Om aim hrim srim ham – 49 ॥

hayarudha hayagrivavinuta hatakilbisa ॥ 200 ॥

haralinganasitamsunmisannetramudvati ।
harinabhisamudbhutavirincivinuta hara ॥ 201 ॥

hadividya hanihina hakini haricandika ।
haravaliprabhadipta haridantadigambara ॥ 202 ॥

halahalavisodvigravistapanekaraksaki ।
hahakararavodgitadanuja haramanjula ॥ 203 ॥

himadritanaya hiramakuta harapannaga ।
hutasanadhara homapriya hotri hayesvari ॥ 204 ॥

hemapadmadhara hemavarmarajasamarcita ।
hamsini hamsamantrartha hamsavaha harangabhrt ॥ 205 ॥

hrdya hrdyamanonityavasa harakutumbini । (??)
hrimatih hrdayakasataranih hrimparayana ॥ 206 ॥

Om aim hrim srim ksam – 50 ॥

ksanadacarasamharacatura ksudradurmukha ।
ksanadarcya ksapanathasudhardrakabari ksitih ॥ 207 ॥

ksama ksamadharasuta ksamaksobhavinasini ।
ksiprasiddhimprada ksipragamana ksunnivarini ॥ 208 ॥

ksinapunyasuhrt ksiravarna ksayavivarjita ।
ksirannaharamudita ksmryummantraptestayogirat ॥ 209 ॥

ksirabdhitanaya ksiraghrtamadhvasavarcita ।
ksudhartidinasantrana ksitisamraksanaksama ॥ 210 ॥

ksemankari ksetrapalavandita ksetrarupini ।
ksaumambaradhara ksatrasamprarthitajayotsava ॥ 211 ॥

ksvelabhugrasanasvada jata vagrasavaibhava ।

iti sribhrngiritisamhitayam saktyutkarsaprakarane
sivagaurisamvade srisivakamasundarisahasranamastotram sampurnam

॥ uttarapitika ॥

ityetatte maya”khyatam nama sahasramuttamam ।
sivakamasundaridevyah sivayah paramesvari ॥ 1 ॥

caturvedasya tatparyasarabhutam sukhapradam ।
sahasranamaka stotraratnabhidhamidam priye ।
srutyantavakyanicayabaddham sighraprasiddhidam ॥ 2 ॥

ayurarogyadam punyavardhanam bhuktimuktidam ।
vighnavaranavighnesam samsaradhvantabhaskaram ॥ 3 ॥

sokakantaradavagnimajnanabdhighatodbhavam ।
rogaparvatadabhbholim satruvargahitarksyakam ॥ 4 ॥

sarvavidyapradam nrnam tustidam pustidam priye ।
bhutah pretah pisacasca brahmaraksoganoragah ॥ 5 ॥

jatamuniganah ksudrajvarakrdgrahamandalah ।
kotararevatijyesthaputanamatrkadayah ॥ 6 ॥

mahajvarakarascanye bhetalagnidharassive ।
apasmaradimascanye drsta himsararassive ॥ 7 ॥

raksasa manuja yajnavighnabhutasca pannagah ।
saluvah sarabhah simhah vyaghra rksa gaja vrsah ।
sakkara mahisacchagah gavayavrkajambukah ।
anye vanya mrga devi himsakassukavrscikah ॥ 9 ॥

andajassvedaja devi codbhidasca jarayujah ।
ye ye himsakarassarve namasahasrajapinam ॥ 10 ॥

drstva bhitya paribhrantah skhalantasca viduratah ।
patantasca palayante pranatranaparayanah ॥ 11 ॥

ambikanamasahasrajapasilasya yoginah ।
dravyani yo’paharate tam bhaksayati yogini ॥ 12 ॥

sivakamasundaribhastisalinam dvesti yo narah ।
tam nasayati sa devi saputraganabandhavam ॥ 13 ॥

sivakamasundaribhakte cabhicaradiduskrtim ।
yah prerayati mudhatma tam devi sivasundari ॥ 14 ॥

mukhagnijvalaya devi dahayatyanjasa dhuvam ।
anena sadrsam stotram nasti nastyadrikanyake ॥ 15 ॥

etatstotrajapenaiva visnurlaksmisvaro’bhavat ।
jagadraksakakartrtvam brahmano vedhasah priye ॥ 16 ॥

srstikartrtvamapyambe vedanam ca vidhayakah ।
abhudanye’marascaiva vahnindrayamaraksasah ॥ 17 ॥

jalavayvisadhanadah yoginasca maharsayah ।
japadasya svayam siddhim lebhire satatam sive ॥ 18 ॥

mama saktimayi tvam hi devi sa kamasundari ।
tasyah prabhavam nanyena vastum sakyam hi sundari! ॥ 19 ॥

tvayaiva cintaniyam tat tvatto nanyasti hi priya ।
etannamasahasrasya jape traivarnikah priye ॥ 20 ॥

mayadhikriyate’nyesam ca bhavedadhikarata ।
anye tu pathayedvipraih labherandavestakamanam ॥ 21 ॥

yo viprassantahrdayah namasahasramuttamam ।
japati sraddhaya yuktah sarvankamanavapnuyat ॥ 22 ॥

sukravare saumavare bhaumavare gurordine ।
darse parvani pancamyam navamyam kulasundari ॥ 23 ॥

krsnangaracaturdasyam sankrantavayane visau ।
vrse suklanavamyam ca sravanyam mulabhe subhe ॥ 24 ॥

asadhe ca tulayam ca naksatre purvaphalgune ।
jyesthe ca phalgune masi uttare phalgune subhe ॥ 25 ॥

naksatre ca subham devim gaurinamabhirambikam ।
arcayetsatatam prita sundari bhavati priye ॥ 26 ॥

pratipanmukharakantadinaratrisu cambikam ।
arcayetkusumairbilvaih haridraih kukumaih subhaih ॥ 27 ॥

haridracurnasamprktairaksatairtulasidalaih ।
kesaraih ketakaiscaiva mandaraiscampakairapi ॥ 28 ॥

prathamam gandhatailenabhisicya tatah param ।
payasa madhuna daghna ghrtena likucena ca ॥ 29 ॥

narikelamrapanasakadalinam phalatrayam ।
sarkaramadhusamprktam pancjamrtamathambikam ॥ 30 ॥

abhisicya tatah pascatsagandhiscandanaih subhaih ।
annaisca kunkumaiscaiva phalanam ca rasaistatha ॥ 31 ॥

gangambubhistatah kuryatvasitaih salilaissubhaih ।
samyagunmarjya vastraisca pitambaramukhaih sivaih ॥ 32 ॥

acchadya kancukaiscaivalankrtyabharanaissumaih ।
suddhannaih payasannaisca rasakhandannaisca bhaksyakaih ॥ 33 ॥

gudanneh payasapupairmasapupaisca lehyakaih ।
khadyaisca vividhairannaih citrannaisca visesatah ॥ 34 ॥

laddukairmodakaiscapi karambhaisca saravakaih ।
phalaisca vividhaiscapi kuryannaivedyamadarat ॥ 35 ॥

sodasairupacaraisca pujayecchivasundarim ।
suvasinih kanyakasca vastrannaisca prapujayet ॥ 36 ॥

ebhirnamabhirevaitam murte yantre ghate’pi va ।
avahyabhyarcyayeddevim japedva sannidhau stutim ॥ 37 ॥

yam yam kamayate sighram tam tam prapnotyasamsayah ।
vidyarthi labhate vidyam putrarthi putramapnuyat ॥ 38 ॥

kanyarthi labhate kanyam apsarassadrsim sive ।
dhanarthi labhate sighram dhanam bhuri mahesvari ॥ 39 ॥

srividyopastisilanamatmaraksarthamadarat ।
satrunirghatanarthanca svadasanugrahaya ca ॥ 40 ॥

japtavyam satatam bhadre srutivadvagyatassucih ।
sarvamantradhikaratvat srividyopasakasya tu ॥ 41 ॥

gurum svayam japyam vina sundaryevasya desika ।
tesameva vidhih prokto nanyesam menakatmante ॥ 42 ॥

upadesadeva ca guroh japtavyam sivabhasitam ।
sricakrapurasamajastripuratustikaranam ॥ 43 ॥

tattvamasyadivakyarthaparabrahmapadapradam ।
sivajnanapradam devi sighrasiddhikaram param ॥ 44 ॥

srautasmartadikarmadau bhaktyedam yo japetpriye ।
avighnena ca tatkarma saphalyam caiti niscayah ॥ 45 ॥

yuddhe prayane durddharse svapne vate jale bhaye ।
japtavyam satatam bhadre tattacchantyai mahesvari ॥ 46 ॥

tattanmatrkaya pustam tritarena samanvitam ।
stotrametajjapeddevimarcayecca visesatah ॥ 47 ॥

sada tasya hrdambhoje sundari vasati dhuvam ।
animadimahasiddhih labhate natra samsayah ॥ 48 ॥

asvamedhadibhiryajnaih yatphalam tat sudurlabham ।
animadimamahasiddhih labhate natra samsayah ॥ 49 ॥

ebhirnamabhirevam yah kalim durganca candikam ।
arcayetsatatam bhaktya ye sarvankamamllabhennarah ॥ 50 ॥

sundarimurtibhedasca kali durga ca candika ॥ 51 ॥

ekaiva saktih paramesvarasya
bhinna caturdha viniyogakale ।
bhoge bhavani purusesu visnuh
kopesu kali samaresu durga ॥ 52 ॥

eka saktisca sambhorvinimayanavidhau sa caturdha vibhinna
krodhe kali vijataca samarasamaye sa ca candi ca durga ।
bhoge srstau niyoge ca sakalajagatam sa bhavani ca jata
sarvesam raksananugrahakaranavidhau tasya visnurbhavetsa ॥ 52 ॥

samprayacchati tasyestamaciradeva sundari ।
stotraratnamidam bhadre sada niskamanayutah ॥ 53 ॥

yo japenmamakam dhama brahmavisnvadidurlabham ।
satyajnanamanantakhyam brahmam kaivalyasanjnakam ॥ 54 ॥

bhavabdhitarakam so’pi prapnoti madanugrahat ।
citsabhayam nrtyamananatarajasya saksini ॥ 55 ॥

tasyaiva mahisi namra sivakama ca sundari ।
sa parabrahmamahisi sadananda subhaprada ॥ 56 ॥

sivakamasundarinamnam sahasram proktamambike ।
etasya sadrsam stotram nasti nasti jagattraye ॥ 57 ॥

satyam satyam punassatyam tvam sape’ham vadami te ।
nastikaya krtaghnaya vipradvesaparaya ca ॥ 58 ॥

na deyam vedaviprarsibhaktiyuktaya sambhavi ।
deyam tripuravidyesityatharvasruti coditam ॥ 59 ॥

vistrtena kimanyacca srotukamasi sundari ।
iti nigaditavantam rajate parvate’smin
navamaniganapithe samsthitam devamisam ।
muhurapi krtanamra bhaktinamra bhavani
karayugasarasijenalilingatigadham ॥ 60 ॥

iti sribhrngiritisamhitayam saktyutkarsaprakarane sivagaurisamvade
srisivakamasundarisahasranamastotrottarapithika sampurna ॥

॥ sivamastu ॥

Also Read 1000 Names of Sri Shivakamasundari:

1000 Names of Sri Shivakama Sundari | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shivakama Sundari | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top