Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Swami Samarth Maharaja in Hindi

Shri Svamisamartha Maharaja Sahasranamavali in Hindi:

श्रीस्वामीसमर्थमहाराजसहस्रनामावलिः ।
ॐ श्रीस्वामिने नमः । समर्थाय । धरणीनन्दनाय । भूवैकुण्ठवासिने ।
भक्तकार्यकल्पद्रुम श्रीस्वामिने । परमात्मने । अनन्ताय । त्रिगुणात्मकाय ।
निर्गुणाय । सर्वज्ञाय । दयानिधये । कमलनेत्राय । अव्यक्ताय । गुणवन्ताय ।
स्वयम्प्रकाशाय । निराकाराय । कृतकर्मणे । अकाराय । जनेश्वराय ।
सनातनाय नमः ॥ २० ॥

ॐ महावेगाय नमः । नराय । एकपदे । विश्वात्मने । अकालाय । गहनाय ।
सहस्रदृशे । चराचरप्रतिपालाय । भुवनेश्वराय । प्रत्यगात्मने ।
ईशाय । तपोनिधये । कल्याणरूपाय । देहत्रयविनिर्गते । अक्कलकोटवासिने ।
निजाय । भगवन्ताय । सत्त्वकृते । जगते ।
शब्दब्रह्मप्रकाशवते नमः ॥ ४० ॥

ॐ अन्तरात्मने नमः । विश्वनायकाय । ब्रह्मणे । अकुलाय ।
गोचराय । सहिष्णवे । महर्षये । धनेश्वराय । प्रकृतिपराय ।
अकृताय । दयासागराय । कृतज्ञाय । संशयार्णवखण्डनाय ।
चन्द्रसूर्याग्निलोचनाय । नित्ययुक्ताय । अखण्डाय । त्रिशूलधराय ।
उग्राय । नयाय । जन्मजन्मादये नमः ॥ ६० ॥

ॐ सङ्गरहिताय नमः । यतिवराय । आश्रमपूजिताय । महान्तकाय ।
गुणकराय । अश्विने । दोषत्रयविभेदिने । सुलक्षणाय । विश्वपतये ।
आश्रमस्थाय । गुप्ताय । कर्मविवर्जिताय । भुवनेशाय । अगोचराय ।
पुण्यवर्धनाय । तत्त्वाय । निग्रहाय । जयन्ताय । संसारश्रमनाशनाय ।
ब्रह्मरूपाय नमः ॥ ८० ॥

ॐ भावविनिर्गताय नमः । न्यग्रोधाय । प्रकाशात्मने । चतुर्भावाय ।
विश्वनाथाय । शमाय । अक्षरातीताय । गदाग्रजाय । दर्पणाय ।
सङ्गविवर्जिताय । मन्त्राय । कृतलक्षणाय । आगमाय (अगमाय) ।
धर्मिणे । संशयार्णवशोषकाय । तीक्ष्णतापहराय । निशाकराय ।
जयाय । अग्रण्ये । लयातीताय नमः ॥ १०० ॥

ॐ संसारतमनाशनाय नमः । गुणौषधाय । करुणाकराय । देहशून्याय ।
अगुरवे । पुराणाय । महाकर्त्रे । सूक्ष्मात्मने । चैत्रमासाय । भूमिजाय ।
नरर्षभाय । विश्वपालकाय । कृतनाशाय । अग्रपूज्याय । गुरवे ।
सुखदाय । तत्त्वविदे । आश्रमिणे । प्रमादिने ।
जन्ममृत्युजरातीताय नमः ॥ १२० ॥

ॐ नित्यमुक्ताय नमः । युगावहाय । ब्रह्मयोगिने । अगाधबुद्धये । दर्पदाय ।
कलाय (कालाय) । सूक्ष्माय । वषट्काराय । शतानन्दाय । आद्यनिर्गमाय ।
गगनाधाराय । कृतयज्ञाय । महायशसे । भावनिर्मुक्ताय । सुरेशाय ।
पुष्पवते । चारुलिङ्गाय । नहुषाय । जङ्गमाय । धराधराय नमः ॥ १४० ॥

ॐ हारकाङ्गदभूषणाय (हीरकाङ्गदभूषणाय) नमः । अचलोपमाय ।
गिरीशाय । तेजिष्ठाय । करुणानिधये । अचिन्त्याय । देवसिंहाय ।
नित्यप्रियाय । सत्यस्थाय । महातपसे । आरोहणाय । परन्तपाय । एकाय ।
गगनाकृतये । अर्चिताय । विश्वव्यापकाय । कृपाघनाय । त्वद्रे (अद्रये) ।
सुहृदे । ज्योतिर्मयाय नमः ॥ १६० ॥

ॐ भिक्षुरूपाय नमः । नभसे । अबलाय । चिदानन्दाय ।
भक्तकामकल्पद्रुमाय । शरणागतरक्षिताय (शरणागतरक्षणाय) ।
दमनाय । सुन्दराय । करुणाघनाय । विषयरहिताय । अच्युताय ।
ब्रह्मर्षये । पूर्णात्मने । निरालम्बाय । गिरिरुहाय (गिरिगुहाय) ।
महामन्त्राय । तेजसे । न्यग्रोधरूपाय । कृपासागराय ।
जगद्पुरुषेय नमः ॥ १८० ॥

ॐ अमलाय नमः । प्रभवे । देवासुरेश्वराय । गदात्रिशूलधराय ।
सुराध्यक्षाय । यतिवराय । R धनुर्वेदाय । भेदान्तकाय ।
अजगरमोक्षदायकाय (अजगरमोक्षदाय) । महारेतसे । स्तुत्याय ।
चिद्विलासाय । ज्ञानरूपाय । कथिताय । अजिताय । विभवे । नियमाश्रिताय ।
ज्योतिषे । सुरेश्वराय । लोकपालाय नमः ॥ २०० ॥

ॐ गुणभावनाय नमः । अजराय । तपोमयाय । पृथ्वीपतये । सुतपसे ।
दयाघनाय । नभःस्थलाय । कृताकृताय । बहिस्त्यागिने । अतर्क्याय ।
निहन्त्रे (निहेत्रे) । विकारशून्याय । सर्वमन्त्रसिद्धये । भगवते ।
शान्ताय । आरोग्यसुखदाय । प्रशान्ताय । मान्याय । उपेन्द्राय ।
चिद्गतये नमः ॥ २२० ॥

ॐ अतिसंहर्त्रे (अरिसंहर्त्रे) नमः । जगदार्जवपालनाय । करुणासागराय ।
सर्वनिष्ठाय । गम्भीरलोचनाय । न्यग्रोधाय । R अन्नदाय ।
देवासुरवरप्रसादाय । सर्वतोमुखाय । गतये । आनन्दिने । पुरुषाय ।
महानादाय । अतीन्द्रियाय । धान्याय । सर्वभोगविदुत्तमाय । ज्योतिरादित्याय ।
विश्वाय । कृतागमाय । भूतविदे नमः ॥ २४० ॥

ॐ खगर्भाय नमः । कपालिने । निरायुधाय । त्रिपदाय । अतिधूम्राय ।
चिद्घनाय । यतीन्द्राय । सुखवर्धनाय । परब्रह्मणे । दमाय । अतुल्याय ।
शाश्वताय । गुणातीताय । सुकृताय । वटसान्निध्याय । नक्षत्रिणे ।
ज्ञानस्वरूपाय । बहिर्योगिने । अतिदीप्ताय । महाकायाय नमः ॥ २६० ॥

ॐ सुधावर्षाय नमः । जगत्प्रभवे । कृशाय । ऊर्ध्वरेतसे ।
तेजोपहारिणे । पूर्णाय । अर्थाय । भवारये । गदाधराय । नियमाय ।
देवर्षये । शुचिर्भूताय । अर्थकराय । चेतनाविगताय । कर्माध्यक्षाय ।
सर्वयोगपराणाय । महायोगिने । आनन्दरूपाय । नर्तकाय । ज्येष्ठाय नमः ॥ २८० ॥

ॐ अन्तर्हितात्मने नमः । धन्विने । हिरण्यनाभाय । अद्वितीयाय । वीतरागिणे ।
प्रसन्नवदनाय । सफलश्रमाय । तीर्थकराय (तीर्थङ्कराय) ।
गम्भीरगतिशोभनाय । कृतात्मने । दर्पघ्ने । अद्भुताय ।
जडोनमत्तपिशाचवते । निःपातिने । बहिर्निष्ठाय । भूतसन्तापनाशनाय ।
सर्वयोगवते । विश्वधारकाय । लोकपावनाय । चित्तात्मने नमः ॥ ३०० ॥

ॐ शान्तिदाय नमः । अदृश्याय । महाबीजाय । नेत्राय । तेजस्कराय ।
कमण्डलुकराय । अदीनाय । देवाधिदेवाय । सुदर्शनाय । नित्यशुद्धाय ।
युगाधिपाय । आनन्दमूर्तये । परमेशाय । अन्तःसाक्षिणे । गतिसत्तमाय ।
अदम्भाय । कृतान्तवते । जीवसञ्जीवनाय । सर्वकामफलप्रदाय ।
नक्ताय नमः ॥ ३२० ॥

ॐ मुक्तिदायकाय नमः । अनिन्दिताय । भोग्याय । सदृशाय । विशुद्धाय ।
ईशानाय । चिदुत्तमाय । अनन्तविद्याविवर्धनाय । कमलाक्षाय ।
धरोत्तमाय । पुरातनाय । स्थिराय । राजयोगिने । गुणगम्भीराय ।
निष्ठाशान्तिपरायणाय । त्रिकालज्ञाय । नाशरहिताय । श्रीपतये ।
अनादिरूपाय । जगत्पतये नमः ॥ ३४० ॥

ॐ दारुणाय नमः । सर्वकामनिवर्तकाय । गणाय । बहुरूपाय ।
अन्तर्निष्ठाय । विश्वचालकाय । कृपानिधये । तृष्णासङ्गनिवारणाय ।
अनघाय । भावाय । सिद्धिदाय । महात्मने । परिणामरहिताय । अनुकूलाय ।
गुरुत्तमाय । सर्वमयाय । देवासुरगणाध्यक्षाय । गम्भीरस्वराय ।
आनन्दकन्दाय । जीवाय नमः ॥ ३६० ॥

ॐ कपर्दिने नमः । अन्तरत्यागिने (अन्तत्यागिने) । त्रिकालाध्यक्षाय ।
अनिनिषाय । न्यग्रोधरूपाय । R चतुर्दंष्ट्राय । सिद्धाय । महाबलाय ।
योगिवराय । कृतान्तकृते । परमेश्वराय । दामोदराय । अनादिने ।
वरदाय । स्वभावगलिताय । धर्मस्थापकाय । भवसन्तापनाशनाय ।
निर्वाणाय । जगमोहनाय । अनुच्चारिणे नमः ॥ ३८० ॥

ॐ ब्रह्मवेत्रे नमः । तुरीयातीताय । सिद्धानां परमागतये । गणबान्धवाय ।
ज्ञानदाय । नानाभावविवर्जिताय । शुद्धचैतन्याय । कर्ममोचनाय ।
अनन्तविक्रमाय । विश्वक्षेमकर्त्रे । पुंसाय । सदाशुचये ।
देवासुरगणाश्रयाय । चलनान्तकाय । अध्यात्मानुगताय । महीनाथाय ।
त्रिशूलपाणिने । निर्वासाय । गुणात्मने । जितसंसारवासनाय नमः ॥ ४०० ॥

ॐ क्षोभनिवृत्तिकराय नमः । क्रोधघ्ने । परात्पराय ।
भोगमोक्षफलप्रदाय । अनन्तज्योतिषे । ग्रहपतये । न्यायाय ।
लोहिताक्षाय । सिद्धात्मने । दान्ताय । आनन्दमयाय । महदादये ।
अनन्तरूपधारकाय । कर्त्रे । तुरीयाय । सर्वभावविहीनाय । पूतात्मने ।
विघ्नान्तकाय । निर्विकाराय । जरारहिताय नमः ॥ ४२० ॥

ॐ अनादिसिद्धाय नमः । चतुर्गतये । धराय । शुभप्रदाय ।
सिद्धिसाधनाय । गुणबुद्धये । अनादिनिधनाय । देवासुरनमस्कृते ।
कैवल्यसुखदायकाय । बहिःशून्याय । भूतनाथाय । सताङ्गतये ।
हिरण्यगर्भाय । यक्षपतये । अनामयाय । विमलासनाय । प्रणवाय ।
स्थाणवे । जितप्राणाय । आधारनिलयाय नमः ॥ ४४० ॥

ॐ महातेजसे नमः । कलये । अन्तर्हिताय । त्रिदशाय । नाथनाथाय ।
अनाश्रमारम्भाय । दिविस्पृशे । स्वयंजाताय । घोरतपसे । चिदाकाशाय ।
अनलाय । गोहिताय । निमिषाय (निभिषाय) । तुष्टाय । साक्षिणे ।
पुरुषाध्यक्षाय । भक्तवत्सलाय । अनन्यगमनाय । मुद्रिताय ।
जनकाय नमः ॥ ४६० ॥

ॐ कैवल्यपददात्रे नमः । छिन्नसंशयाय । सकलेशाय । विरामाय ।
प्रमुखाय । अनीतये (अमिताय) । शुभाङ्गाय । नाथानाथोत्तमाय । स्वामिने ।
धन्वन्तरये । गुणभावनाय । R अन्तकाय । बलवते । आरक्तवर्णाय ।
आनन्दघनाय । त्रिविक्रमाय । चिन्मयाय । अनन्तवेषाय । जितसङ्गाय ।
सर्वविज्ञानप्रकाशनाय नमः ॥ ४८० ॥

ॐ खड्गिने नमः । विश्वरेतसे । निर्मलाय । भूतसाक्षिणे । अनुत्तमाय ।
गोविदां पतये । राजवन्दिताय । साध्याय । महत्तत्त्वप्रकाशाय । कुन्दाय ।
देवाय । अनुगमाय । तत्त्वप्रकाशिने । पुरुषोत्तमाय । स्वयम्भवे ।
योगिने । गुह्येशाय । नैककर्मकृते । जगदादिजाय । अनन्तात्मने नमः ॥ ५०० ॥

ॐ लोकनाथाय नमः । कनिष्ठाय । महानुभवभाविताय । सात्त्विकाय ।
चिदम्बराय । परंतपसे । अनिलाय । विगतान्तराय । सत्यानन्दाय ।
ब्रह्मविदे । भोगविवर्जिताय । निष्पापाय । देवेन्द्राय । कपालवते ।
अनन्तरूपाय । शुभाननाय । ध्यानस्थाय । स्वाभाव्याय । जितात्मने ।
पुराणपुरुषाय नमः ॥ ५२० ॥

ॐ आनन्दिताय नमः । त्रिलोकात्मने । अनुपमेयाय । कुम्भाय । विश्वमूर्तये ।
सर्वानन्दपरायणाय । गोसाक्षिणे । नैकात्मने । कमण्डलुधराय ।
विधिख्याय । महते । अनन्तगुणपरिपूर्णाय । चेतनाधाराय । स्थानदाय ।
दिशादर्शकाय । पवित्राय । अंशवे । भिक्षाकराय । अपराजिताय ।
जगत्स्वरूपाय नमः ॥ ५४० ॥

ॐ गुहावासिने नमः । सत्यवादिने । त्यागिने । कुण्डलिने । पुण्यश्लोकाय ।
अपराय । मायाचक्रचालकाय । साधकेश्वराय । गोपतये । नैकारूपधारकाय ।
दुराधर्षाय । आनन्दपूरिताय । शुद्धात्मने । विवेकात्मने । कर्मकालविदे ।
योग्याय । अप्सरोगणसेविताय । चिन्मात्राय । बहिर्भोगिने । सर्वविदे नमः ॥ ५६० ॥

ॐ प्रणवातीताय नमः । जितक्रोधाय । अप्रमत्ताय । धातुरुत्तमाय ।
भूतभावनाय । तापत्रयनिवारणाय । कुवलयेशाय । आदिवृद्धाय ।
विश्वबाहवे । निरिन्द्राय । गुणाधिपाय । साधुवरिष्ठात्मने । देवाधिपतये ।
अप्रमेयाय । मन्त्रबीजाय । सर्वभावविनिर्गताय । हृदयरक्षकाय ।
आकारशुभाय । जगज्जन्याय । प्रीतियोगाय नमः ॥ ५८० ॥

ॐ कामदर्पणाय नमः । त्रिपादपुरुषाय । कालकर्त्रे ।
साङ्ख्यशास्त्रप्रवर्तकाय । चित्तचैतन्यचित्तात्मने । अभिरामाय ।
गोपालाय । दुर्लभाय । सहस्रशीर्षे । महद्रूपाय । नैकर्मायने ।
भावात्मने । ज्ञानात्मने । निवेदनाय । पराय । ब्रह्मभावाय । अबोध्याय ।
व्यक्ताय । कुमुदाय । लोकबन्धवे नमः ॥ ६०० ॥

ॐ आगमापायशून्याय नमः । शून्यात्मने । सुरारिघ्ने । जीवनकृते ।
गुणाधिकवृद्धाय । अबद्धकर्मशून्याय । तापसोत्तमवन्दिताय ।
स्वबोधदर्पणाय । क्षेत्राधाराय । धाम्ने । विद्वत्तमाय । नैकसानुचराय ।
चलाय । अभङ्गाय । गन्धर्वाय । देवतात्मने । कामप्रदाय ।
मनबुद्धिविहीनात्मने । सच्चिदानन्दाय । योगाध्यक्षाय नमः ॥ ६२० ॥

ॐ भवमोचनाय नमः । अभिवाद्याय । ज्वलनाय । निगमाय । त्रैगुणाय ।
नैकरूपाय । पापनाशनाय । गुणभृते । अभेदाय । क्रमाय । दण्डधारिणे ।
स्वानुभवसुखाश्रयाय । महावन्द्याय । अन्तःपूर्णाय । जितमानसाय ।
अमरवल्लभाय । विदेहात्मने । सहस्रमूर्ध्ने । सुहृदाय । निधये नमः ॥ ६४० ॥

ॐ चतुर्मूर्तये नमः । तारकाय । परेशाय । अभिगम्याय । बहुविद्याय ।
सुधाकराय । भुवनान्तकाय । अम्बुजाय । गन्धर्वकृते । कालाय ।
सहस्रजिते । देवदेवाय । पद्मनेत्राय । विश्वरूपाय । नैकविद्याविवर्धनाय ।
धात्रे । रूपज्ञाय । अभद्रप्रभवे । मन्त्रवीर्याय ।
सर्वयोगविनिसृताय नमः ॥ ६६० ॥

ॐ जगन्नाथाय नमः । नित्याय । प्रमेयाय । आयुधिने । कामदेवाय ।
दुरं विक्रमाय । निःसङ्गाय । चतुर्वेदविदे । त्रिमूर्तये । अप्रतिमाय ।
गुणान्तकाय । सहस्राक्षाय । भूतसङ्गविहीनात्मने । नैकबोधमयाय ।
मायायुक्ताय । अमरार्चिताय । प्राज्ञाय । जितकामाय । सर्वव्यापकाय ।
योगविदां नेत्रे नमः ॥ ६८० ॥

ॐ कालकृते नमः । बाह्यान्तरविमुक्ताय । अमृतवपुषे । वटवृक्षाय ।
तत्त्वविनिश्चयाय । निराभासाय । गम्भीरात्मने । शून्यभावनाय । अमोघाय ।
परमानन्दाय । कालकण्टकनाशनाय । देवभृतगुरवे । सर्वकामदाय ।
जगदाराध्याय । नैकमायामयाय । चिद्वपुषे । विश्वकर्मणे । अभिरूपाय ।
लोकाध्यक्षाय । भूतात्मने नमः ॥ ७०० ॥

ॐ सत्यपराक्रमाय नमः । महेन्द्राय । धीपतये । सर्वदेवदेवाय ।
त्रिपादूर्ध्वाय । निष्प्रपञ्चाय । कामवते । गुह्याय । अमुखाय । प्राणेशाय ।
सत्यात्मकाय । कारणाय । दुःस्वप्ननाशनाय । आनन्दाय । हृषीकेशाय ।
अमरनाथाय । जितमन्यवे । सर्वसाक्षिणे । मायागर्भाय ।
नेत्रे (दीप्त्रे) नमः ॥ ७२० ॥

ॐ विश्वज्योतिषे नमः । कालात्मने । चैतन्याय । अमराय । श्रीधराय ।
भूतभव्यभवत्प्रभवे । सर्वेश्वराय । तत्त्वात्मज्ञानसन्देशाय ।
परोक्षाय । अन्तर्भोगिने । ब्रह्मविद्याप्रकाशनाय । निवृत्तात्मने ।
गम्भीरघोषाय । अमुख्याय । देवेशाय । समाय । त्यागविग्रहाय ।
कालविध्वंसाय । पावनाय । जगच्चालकाय नमः ॥ ७४० ॥

ॐ अमरमान्याय नमः । विशिष्टाय । सर्वव्यापकाय । R
योगिहृदयविश्रामाय । अमरेशाय । दुर्धराय । नृत्यनर्तनाय ।
महागर्भाय । सत्यधर्मप्रकाशनाय । भोगिने । चारुगात्रे ।
ध्यानयोगपरायणाय । खण्डपरशवे । कामाय । अमिताय । त्रिविष्टपाय ।
निरामयाय । गुणेशाय । सर्वनियन्त्रे । जितेन्द्रियाय नमः ॥ ७६० ॥

ॐ आदिदेवाय नमः । पतये । अमितविक्रमाय । महाघोराय । सहस्रकराय ।
कालपूजिताय । अन्तर्योगिने । बुधाय । ज्ञानदीप्ताय (ज्ञानगर्भाय) ।
वेदविदे । निःशब्दाय । गन्धधारिणे । अमृताय । श्रीमते । प्रसादाय ।
द्वयाक्षरबीजात्मने । सर्वपूजिताय । भेदत्रयहराय । चक्रकराय ।
कालयोगिने नमः ॥ ७८० ॥

ॐ जगत्पालकाय नमः । तीर्थदेवाय । अयोनिसम्भवाय । प्राङ्मुखाय ।
ज्ञानाग्ने । ऊर्ध्वाय । विशालाक्षाय । अपरोक्षज्ञानरूपाय । गुणकराय ।
R कामघ्ने । दुर्गमाय । सत्यसंज्ञकाय (सत्यरूपाय) ।
मायाचक्रप्रवर्तकाय । अमरोत्तमाय । परंज्योतिषे । निश्चलाय ।
जितामित्राय । सर्वलक्षणलक्षिताय । धूर्ताय । लोकस्वामिने नमः ॥ ८०० ॥

ॐ क्षेत्रज्ञाय नमः । अरौद्राय । प्रत्यक्षवपुषे । त्रैलोक्यपालाय ।
अज्ञानतिमिररवये । भूतानां परमगतये । भक्तकामकल्पद्रुमाय
(भक्तकामककल्पतरवे) । रूपात्मने । चीरवाससे । अलिप्ताय । श्रीकराय ।
कामपालाय । महीचारिणे । समात्मने । विराटरूपाय । नित्यबोधाय । बीजाय ।
एकात्मने । जगज्जीवनाय । अरूपाय नमः ॥ ८२० ॥

ॐ परमार्थभूते नमः । सर्वविश्वचालकाय । त्रिविधतापहराय ।
ओजस्तेजोद्युतिधराय । दुर्मर्षणाय । आदिरूपाय । कालकालाय । उन्मादाय ।
गुहाय । अलोकाय । निरञ्जनाय । सर्वलालसाय । भूतसम्भवाय ।
विश्वानेत्राय (विद्यानेत्राय) । अवधूताय । चन्द्रांशवे । आत्मवासिने ।
जीवनात्मकाय । कालक्षाय (कालाक्षिणे) । महाकल्पाय नमः ॥ ८४० ॥

ॐ आधिव्याधिहराय नमः । प्रकाशाय । त्यागवपुषे । विक्रमाय ।
दुर्जनाय । धुर्याय । अविज्ञाय । कालनाशनाय । अविनाशाय । शिवाससे ।
सर्वाय । गम्भीराय । आत्मवते । बोधिने । उन्मत्तवेषप्रछन्नाय
(उन्नतवेषप्रच्छन्नाय) । मुक्तानांपरमांगतये । आदिकराय । हेमकराय ।
भोगयुक्ताय । श्रेष्ठाय नमः ॥ ८६० ॥

ॐ परसंवेदनात्मकाय नमः । वेदात्मने । अविक्षिप्ताय । जगद्रूपाय ।
चतुरात्मने । अव्ययाय । दीननाथाय । आत्मयोगिने । योगेन्द्राय । गर्वमर्दिने ।
आद्याय । त्यागज्ञाय । निरासक्ताय । प्रलयात्मकाय । ऊर्ध्वगात्मने ।
दुर्वाससे । सत्त्वात्मने । मनमोहनाय । अशोकाय । जितात्मने नमः ॥ ८८० ॥

ॐ एकाकिने नमः । दुरतिक्रमाय । अविकाराय । विश्वधृषे । उत्तमोत्तमाय ।
प्रसन्नाय । भेदशून्याय । गुणदोषनिवारणाय । आदित्यवसने ।
त्रिलोकधृषे (त्रैलोक्यधृषे) । उत्तमाय । चेतनारूपाय । धृतात्मने ।
सर्वमङ्गलाय । दीर्घाय । अवादिने । श्रीनिवासाय । निरहङ्काराय ।
लोकत्रयाश्रयाय । अव्यक्तपुरुषाय नमः ॥ ९०० ॥

ॐ विश्वाधाराय नमः । विश्वभुजे । ऊर्जिताय । बोधात्मने । आदिनाथाय ।
जगदाभासाय । कामजिते । महाबाहवे । सर्वान्तकाय । प्रत्यग्ब्रह्मसनातनाय ।
त्यागात्मने । अवशाय । गुणसङ्गविहीनाय । भूतभृते । उग्रतेजसे ।
दुःखदावानलशमनाय । प्रमादविगताय (विगतप्रमादाय) । अव्यङ्गाय ।
जीवनाय । आदेशाय नमः ॥ ९२० ॥

ॐ चतुर्भुजाय नमः । कालान्तकाय । मृत्युञ्जयाय । स्वयंज्योतिषे ।
निरारम्भाय । अक्षत्रिणे । विहाराय । ऊर्जितशासनाय । अस्नेहनाय ।
असंमूढाय । योगेशाय । परमार्थदृशे । ऋतवे (क्रतवे) ।
गुह्योत्तमाय । सत्त्वविदे । कालकण्टकाय । दिगम्बराय । उपशान्ताय ।
जगन्नियन्त्रे । असनातने नमः ॥ ९४० ॥

ॐ धृताशिषे नमः । बोधश्रमाश्रयाय । सत्याय । विश्वयोनये ।
उत्सङ्गाय । क्षितीशाय । श्रीवर्धनाय । चन्द्रवक्त्राय ।
ऊर्ध्वगाय । महामुनये । प्रमाणरहिताय । असंशयाय । ताम्रओष्ठाय ।
आत्मानुभवसम्पन्नाय । रूपिणे । सहस्रपदे । दुरारिघ्ने । अहोरात्राय ।
शुभात्मने । ज्वालिने नमः ॥ ९६० ॥

ॐ भूमिनन्दनाय नमः । खगाय । अक्षराय । गम्भीरबलवाहनाय ।
सर्वकर्मफलाश्रयाय । महावीर्याय । पराग्वृते । दीप्तमूर्तये ।
आत्मसम्भवाय । हंससाक्षिणे । औषधाय । व्यापिने । उपदेशकराय ।
ताम्रवर्णाय । अक्षरमुक्ताय । चन्द्रकोटिसुशीलताय (कोटिचन्द्रसुशीलताय) ।
ईश्वराय । घोराय । परं धाम्ने । अज्ञाय नमः ॥ ९८० ॥

ॐ त्रिनेत्राय नमः । स्तवप्रियाय । दुर्गाय । अक्षोभ्याय । शोकदुःखहराय ।
विश्वसाक्षिणे । आत्मरूपाय । ध्रुवाय । छन्दसे । योगयुक्ताय । बोधवते ।
इष्टाय । मुक्तिसद्गतये । ज्ञानविज्ञानिने । अज्ञानखण्डनाय । गुणयुक्ताय ।
तत्त्वात्मने । आत्मने । द्विभुजाय । पद्मवक्त्राय ।
श्रीस्वामीसमर्थाय नमः ॥ १००१ ॥

Also Read 1000 Names of Sree Akkalakota Svamisamartha Maharaja:

1000 Names of Sri Swami Samarth Maharaja in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Swami Samarth Maharaja in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top