Templesinindiainfo

Best Spiritual Website

1008 Names of Sri Venkateshwara in English

Sri Venkateshwara Sahasranama in English:

॥ śrī vēṅkaṭēśvara sahasranāmāvaliḥ ॥
ōṁ śrī vēṅkaṭēśāya namaḥ
ōṁ virūpākṣāya namaḥ
ōṁ viśvēśāya namaḥ
ōṁ viśvabhāvanāya namaḥ
ōṁ viśvasr̥jē namaḥ
ōṁ viśvasaṁhartrē namaḥ
ōṁ viśvaprāṇāya namaḥ
ōṁ virāḍvapuṣē namaḥ
ōṁ śēṣādrinilayāya namaḥ
ōṁ aśēṣabhaktaduḥkhapraṇāśanāya namaḥ || 10 ||

ōṁ śēṣastutyāya namaḥ
ōṁ śēṣaśāyinē namaḥ
ōṁ viśēṣajñāya namaḥ
ōṁ vibhavē namaḥ
ōṁ svabhuvē namaḥ
ōṁ viṣṇavē namaḥ
ōṁ jiṣṇavē namaḥ
ōṁ vardhiṣṇavē namaḥ
ōṁ utsahiṣṇavē namaḥ
ōṁ sahiṣṇukāya namaḥ || 20 ||

ōṁ bhrājiṣṇavē namaḥ
ōṁ grasiṣṇavē namaḥ
ōṁ vartiṣṇavē namaḥ
ōṁ bhariṣṇukāya namaḥ
ōṁ kālayantrē namaḥ
ōṁ kālagōptrē namaḥ
ōṁ kālāya namaḥ
ōṁ kālāntakāya namaḥ
ōṁ akhilāya namaḥ
ōṁ kālagamyāya namaḥ || 30 ||

ōṁ kālakaṇṭhavandyāya namaḥ
ōṁ kālakalēśvarāya namaḥ
ōṁ śambhavē namaḥ
ōṁ svayambhuvē namaḥ
ōṁ ambhōjanābhāya namaḥ
ōṁ stambhitavāridhayē namaḥ
ōṁ ambhōdhinandinījānayē namaḥ
ōṁ śōṇāmbhōjapadaprabhāya namaḥ
ōṁ kambugrīvāya namaḥ
ōṁ śambarārirūpāya namaḥ || 40 ||

ōṁ śambarajēkṣaṇāya namaḥ
ōṁ bimbādharāya namaḥ
ōṁ bimbarūpiṇē namaḥ
ōṁ pratibimbakriyātigāya namaḥ
ōṁ guṇavatē namaḥ
ōṁ guṇagamyāya namaḥ
ōṁ guṇātītāya namaḥ
ōṁ guṇapriyāya namaḥ
ōṁ durguṇadhvaṁsakr̥tē namaḥ
ōṁ sarvasuguṇāya namaḥ || 50 ||

ōṁ guṇabhāsakāya namaḥ
ōṁ parēśāya namaḥ
ōṁ paramātmanē namaḥ
ōṁ parasmaijyōtiṣē namaḥ
ōṁ parāyaigatayē namaḥ
ōṁ parasmaipadāya namaḥ
ōṁ viyadvāsanē namaḥ
ōṁ pāramparyaśubhapradāya namaḥ
ōṁ brahmāṇḍagarbhāya namaḥ
ōṁ brahmaṇyāya namaḥ || 60 ||

ōṁ brahmasr̥jē namaḥ
ōṁ brahmabōdhitāya namaḥ
ōṁ brahmastutyāya namaḥ
ōṁ brahmavādinē namaḥ
ōṁ brahmacaryaparāyaṇāya namaḥ
ōṁ satyavratārthasantuṣṭāya namaḥ
ōṁ satyarūpiṇē namaḥ
ōṁ jhaṣāṅgavatē namaḥ
ōṁ sōmakaprāṇahāriṇē namaḥ
ōṁ ānītāmnāyāya namaḥ || 70 ||

ōṁ abdhisañcarāya namaḥ
ōṁ dēvāsuravarastutyāya namaḥ
ōṁ patanmandaradhārakāya namaḥ
ōṁ dhanvantarayē namaḥ
ōṁ kacchapāṅgāya namaḥ
ōṁ payōnidhivimanthakāya namaḥ
ōṁ amarāmr̥tasandhātrē namaḥ
ōṁ dhr̥tasammōhinīvapuṣē namaḥ
ōṁ haramōhakamāyāvinē namaḥ
ōṁ rakṣassandōhabhañjanāya namaḥ || 80 ||

ōṁ hiraṇyākṣavidāriṇē namaḥ
ōṁ yajñāya namaḥ
ōṁ yajñavibhāvanāya namaḥ
ōṁ yajñīyōrvīsamuddhartrē namaḥ
ōṁ līlākrōḍāya namaḥ
ōṁ pratāpavatē namaḥ
ōṁ daṇḍakāsuravidhvaṁsinē namaḥ
ōṁ vakradamṣṭrāya namaḥ
ōṁ kṣamādharāya namaḥ
ōṁ gandharvaśāpaharaṇāya namaḥ || 90 ||

ōṁ puṇyagandhāya namaḥ
ōṁ vicakṣaṇāya namaḥ
ōṁ karālavaktrāya namaḥ
ōṁ sōmārkanētrāya namaḥ
ōṁ ṣaḍguṇavaibhavāya namaḥ
ōṁ śvētaghōṇinē namaḥ
ōṁ ghūrṇitabhruvē namaḥ
ōṁ ghurghuradhvanivibhramāya namaḥ
ōṁ drāghīyasē namaḥ
ōṁ nīlakēśinē namaḥ || 100 ||

ōṁ jāgradambujalōcanāya namaḥ
ōṁ ghr̥ṇāvatē namaḥ
ōṁ ghr̥ṇisammōhāya namaḥ
ōṁ mahākālāgnidīdhitayē namaḥ
ōṁ jvālākarālavadanāya namaḥ
ōṁ mahōlkākulavīkṣaṇāya namaḥ
ōṁ saṭānirbhiṇṇamēghaughāya namaḥ
ōṁ damṣṭrārugvyāptadiktaṭāya namaḥ
ōṁ ucchvāsākr̥ṣṭabhūtēśāya namaḥ
ōṁ niśśvāsatyaktaviśvasr̥jē namaḥ || 110 ||

ōṁ antarbhramajjagadgarbhāya namaḥ
ōṁ anantāya namaḥ
ōṁ brahmakapālahr̥tē namaḥ
ōṁ ugrāya namaḥ
ōṁ vīrāya namaḥ
ōṁ mahāviṣṇavē namaḥ
ōṁ jvalanāya namaḥ
ōṁ sarvatōmukhāya namaḥ
ōṁ nr̥siṁhāya namaḥ
ōṁ bhīṣaṇāya namaḥ || 120 ||

ōṁ bhadrāya namaḥ
ōṁ mr̥tyumr̥tyavē namaḥ
ōṁ sanātanāya namaḥ
ōṁ sabhāstambhōdbhavāya namaḥ
ōṁ bhīmāya namaḥ
ōṁ śirōmālinē namaḥ
ōṁ mahēśvarāya namaḥ
ōṁ dvādaśādityacūḍālāya namaḥ
ōṁ kalpadhūmasaṭācchavayē namaḥ
ōṁ hiraṇyakōrasthalabhinnakhāya namaḥ || 130 ||

ōṁ siṁhamukhāya namaḥ
ōṁ anaghāya namaḥ
ōṁ prahlādavaradāya namaḥ
ōṁ dhīmatē namaḥ
ōṁ bhaktasaṅghapratiṣṭhitāya namaḥ
ōṁ brahmarudrādisaṁsēvyāya namaḥ
ōṁ siddhasādhyaprapūjitāya namaḥ
ōṁ lakṣmīnr̥siṁhāya namaḥ
ōṁ dēvēśāya namaḥ
ōṁ jvālājihvāntramālikāya namaḥ || 140 ||

ōṁ khaḍginē namaḥ
ōṁ khēṭinē namaḥ
ōṁ mahēṣvāsinē namaḥ
ōṁ kapālinē namaḥ
ōṁ musalinē namaḥ
ōṁ halinē namaḥ
ōṁ pāśinē namaḥ
ōṁ śūlinē namaḥ
ōṁ mahābāhavē namaḥ
ōṁ jvaraghnāya namaḥ || 150 ||

ōṁ rōgaluṇṭhakāya namaḥ
ōṁ mauñjīyujē namaḥ
ōṁ chātrakāya namaḥ
ōṁ daṇḍinē namaḥ
ōṁ kr̥ṣṇājinadharāya namaḥ
ōṁ vaṭavē namaḥ
ōṁ adhītavēdāya namaḥ
ōṁ vēdāntōddhārakāya namaḥ
ōṁ brahmanaiṣṭhikāya namaḥ
ōṁ ahīnaśayanaprītāya namaḥ || 160 ||

ōṁ āditēyāya namaḥ
ōṁ anaghāya namaḥ
ōṁ harayē namaḥ
ōṁ saṁvitpriyāya namaḥ
ōṁ sāmavēdyāya namaḥ
ōṁ balivēśmapratiṣṭhitāya namaḥ
ōṁ balikṣālitapādābjāya namaḥ
ōṁ vindhyāvalivimānitāya namaḥ
ōṁ tripādabhūmisvīkartrē namaḥ
ōṁ viśvarūpapradarśakāya namaḥ || 170 ||

ōṁ dhr̥tatrivikramāya namaḥ
ōṁ svāṅghrīnakhabhinnāṇḍakarparāya namaḥ
ōṁ pajjātavāhinīdhārāpavitritajagattrayāya namaḥ
ōṁ vidhisammānitāya namaḥ
ōṁ puṇyāya namaḥ
ōṁ daityayōddhrē namaḥ
ōṁ jayōrjitāya namaḥ
ōṁ surarājyapradāya namaḥ
ōṁ śukramadahr̥tē namaḥ
ōṁ sugatīśvarāya namaḥ || 180 ||

ōṁ jāmadagnyāya namaḥ
ōṁ kuṭhāriṇē namaḥ
ōṁ kārtavīryavidāraṇāya namaḥ
ōṁ rēṇukāyāśśirōhāriṇē namaḥ
ōṁ duṣṭakṣatriyamardanāya namaḥ
ōṁ varcasvinē namaḥ
ōṁ dānaśīlāya namaḥ
ōṁ dhanuṣmatē namaḥ
ōṁ brahmavittamāya namaḥ
ōṁ atyudagrāya namaḥ || 190 ||

ōṁ samagrāya namaḥ
ōṁ nyagrōdhāya namaḥ
ōṁ duṣṭanigrahāya namaḥ
ōṁ ravivaṁśasamudbhūtāya namaḥ
ōṁ rāghavāya namaḥ
ōṁ bharatāgrajāya namaḥ
ōṁ kausalyātanayāya namaḥ
ōṁ rāmāya namaḥ
ōṁ viśvāmitrapriyaṅkarāya namaḥ
ōṁ tāṭakārayē namaḥ || 200 ||

ōṁ subāhughnāya namaḥ
ōṁ balātibalamantravatē namaḥ
ōṁ ahalyāśāpavicchēdinē namaḥ
ōṁ praviṣṭajanakālayāya namaḥ
ōṁ svayaṁvarasabhāsaṁsthāya namaḥ
ōṁ īśacāpaprabhañjanāya namaḥ
ōṁ jānakīpariṇētrē namaḥ
ōṁ janakādhīśasaṁstutāya namaḥ
ōṁ jamadagnitanūjātayōddhrē namaḥ
ōṁ ayōdhyādhipāgraṇyē namaḥ || 210 ||

ōṁ pitr̥vākyapratīpālāya namaḥ
ōṁ tyaktarājyāya namaḥ
ōṁ salakṣmaṇāya namaḥ
ōṁ sasītāya namaḥ
ōṁ citrakūṭasthāya namaḥ
ōṁ bharatāhitarājyakāya namaḥ
ōṁ kākadarpaprahartē namaḥ
ōṁ daṇḍakāraṇyavāsakāya namaḥ
ōṁ pañcavaṭyāṁ vihāriṇē namaḥ
ōṁ svadharmaparipōṣakāya namaḥ || 220 ||

ōṁ virādhaghnē namaḥ
ōṁ agastyamukhyamuni sammānitāya namaḥ
ōṁ puṁsē namaḥ
ōṁ indracāpadharāya namaḥ
ōṁ khaḍgadharāya namaḥ
ōṁ akṣayasāyakāya namaḥ
ōṁ kharāntakāya namaḥ
ōṁ dhūṣaṇārayē namaḥ
ōṁ triśiraskaripavē namaḥ
ōṁ vr̥ṣāya namaḥ || 230 ||

ōṁ śūrpaṇakhānāsācchēttrē namaḥ
ōṁ valkaladhārakāya namaḥ
ōṁ jaṭāvatē namaḥ
ōṁ parṇaśālāsthāya namaḥ
ōṁ mārīcabalamardakāya namaḥ
ōṁ pakṣirāṭkr̥tasaṁvādāya namaḥ
ōṁ ravitējasē namaḥ
ōṁ mahābalāya namaḥ
ōṁ śabaryānītaphalabhujē namaḥ
ōṁ hanūmatparitōṣitāya namaḥ || 240 ||

ōṁ sugrīvābhayadāya namaḥ
ōṁ daityakāyakṣēpaṇabhāsurāya namaḥ
ōṁ saptasālasamucchēttrē namaḥ
ōṁ vālihr̥tē namaḥ
ōṁ kapisaṁvr̥tāya namaḥ
ōṁ vāyusūnukr̥tāsēvāya namaḥ
ōṁ tyaktapampāya namaḥ
ōṁ kuśāsanāya namaḥ
ōṁ udanvattīragāya namaḥ
ōṁ śūrāya namaḥ || 250 ||

ōṁ vibhīṣaṇavarapradāya namaḥ
ōṁ sētukr̥tē namaḥ
ōṁ daityaghnē namaḥ
ōṁ prāptalaṅkāya namaḥ
ōṁ alaṅkāravatē namaḥ
ōṁ atikāyaśiraśchēttrē namaḥ
ōṁ kumbhakarṇavibhēdanāya namaḥ
ōṁ daśakaṇṭhaśirōdhvaṁsinē namaḥ
ōṁ jāmbavatpramukhāvr̥tāya namaḥ
ōṁ jānakīśāya namaḥ || 260 ||

ōṁ surādhyakṣāya namaḥ
ōṁ sākētēśāya namaḥ
ōṁ purātanāya namaḥ
ōṁ puṇyaślōkāya namaḥ
ōṁ vēdavēdyāya namaḥ
ōṁ svāmitīrthanivāsakāya namaḥ
ōṁ lakṣmīsaraḥkēlilōlāya namaḥ
ōṁ lakṣmīśāya namaḥ
ōṁ lōkarakṣakāya namaḥ
ōṁ dēvakīgarbhasambhūtāya namaḥ || 270 ||

ōṁ yaśōdēkṣaṇalālitāya namaḥ
ōṁ vasudēvakr̥tastōtrāya namaḥ
ōṁ nandagōpamanōharāya namaḥ
ōṁ caturbhujāya namaḥ
ōṁ kōmalāṅgāya namaḥ
ōṁ gadāvatē namaḥ
ōṁ nīlakuntalāya namaḥ
ōṁ pūtanāprāṇasaṁhartrē namaḥ
ōṁ tr̥ṇāvartavināśanāya namaḥ
ōṁ gargārōpitanāmāṅkāya namaḥ || 280 ||

ōṁ vāsudēvāya namaḥ
ōṁ adhōkṣajāya namaḥ
ōṁ gōpikāstanyapāyinē namaḥ
ōṁ balabhadrānujāya namaḥ
ōṁ acyutāya namaḥ
ōṁ vaiyāghranakhabhūṣāya namaḥ
ōṁ vatsajitē namaḥ
ōṁ vatsavardhanāya namaḥ
ōṁ kṣīrasārāśanaratāya namaḥ
ōṁ dadhibhāṇḍapramardhanāya namaḥ || 290 ||

ōṁ navanītāpahartrē namaḥ
ōṁ nīlanīradabhāsurāya namaḥ
ōṁ ābhīradr̥ṣṭadaurjanyāya namaḥ
ōṁ nīlapadmanibhānanāya namaḥ
ōṁ mātr̥darśitaviśvāsyāya namaḥ
ōṁ ulūkhalanibandhanāya namaḥ
ōṁ nalakūbaraśāpāntāya namaḥ
ōṁ gōdhūlicchuritāṅgakāya namaḥ
ōṁ gōsaṅgharakṣakāya namaḥ
ōṁ śrīśāya namaḥ || 300 ||

ōṁ br̥ndāraṇyanivāsakāya namaḥ
ōṁ vatsāntakāya namaḥ
ōṁ bakadvēṣiṇē namaḥ
ōṁ daityāmbudamahānilāya namaḥ
ōṁ mahājagaracaṇḍāgnayē namaḥ
ōṁ śakaṭaprāṇakaṇṭakāya namaḥ
ōṁ indrasēvyāya namaḥ
ōṁ puṇyagātrāya namaḥ
ōṁ kharajitē namaḥ
ōṁ caṇḍadīdhitayē namaḥ || 310 ||

ōṁ tālapakvaphalāśinē namaḥ
ōṁ kālīyaphaṇidarpaghnē namaḥ
ōṁ nāgapatnīstutiprītāya namaḥ
ōṁ pralambāsurakhaṇḍanāya namaḥ
ōṁ dāvāgnibalasaṁhāriṇē namaḥ
ōṁ phalāhāriṇē namaḥ
ōṁ gadāgrajāya namaḥ
ōṁ gōpāṅganācēlacōrāya namaḥ
ōṁ pāthōlīlāviśāradāya namaḥ
ōṁ vaṁśagānapravīṇāya namaḥ || 320 ||

ōṁ gōpīhastāmbujārcitāya namaḥ
ōṁ munipatnyāhr̥tāhārāya namaḥ
ōṁ muniśrēṣṭhāya namaḥ
ōṁ munipriyāya namaḥ
ōṁ gōvardhanādrisandhartrē namaḥ
ōṁ saṅkrandanatamōpahāya namaḥ
ōṁ sadudyānavilāsinē namaḥ
ōṁ rāsakrīḍāparāyaṇāya namaḥ
ōṁ varuṇābhyarcitāya namaḥ
ōṁ gōpīprārthitāya namaḥ || 330 ||

ōṁ puruṣōttamāya namaḥ
ōṁ akrūrastutisamprītāya namaḥ
ōṁ kubjāyauvanadāyakāya namaḥ
ōṁ muṣṭikōraḥprahāriṇē namaḥ
ōṁ cāṇūrōdaradāraṇāya namaḥ
ōṁ mallayuddhāgragaṇyāya namaḥ
ōṁ pitr̥bandhanamōcakāya namaḥ
ōṁ mattamātaṅgapañcāsyāya namaḥ
ōṁ kaṁsagrīvānikr̥ntanāya namaḥ
ōṁ ugrasēnapratiṣṭhātrē namaḥ || 340 ||

ōṁ ratnasiṁhāsanasthitāya namaḥ
ōṁ kālanēmikhaladvēṣiṇē namaḥ
ōṁ mucukundavarapradāya namaḥ
ōṁ sālvasēvitadurdharṣarājasmayanivāraṇāya namaḥ
ōṁ rukmigarvāpahāriṇē namaḥ
ōṁ rukmiṇīnayanōtsavāya namaḥ
ōṁ pradyumnajanakāya namaḥ
ōṁ kāminē namaḥ
ōṁ pradyumnāya namaḥ
ōṁ dvārakādhipāya namaḥ || 350 ||

ōṁ maṇyāhartrē namaḥ
ōṁ mahāmāyāya namaḥ
ōṁ jāmbavatkr̥tasaṅgarāya namaḥ
ōṁ jāmbūnadāmbaradharāya namaḥ
ōṁ gamyāya namaḥ
ōṁ jāmbavatīvibhavē namaḥ
ōṁ kālindīprathitārāmakēlayē namaḥ
ōṁ guñjāvataṁsakāya namaḥ
ōṁ mandārasumanōbhāsvatē namaḥ
ōṁ śacīśābhīṣṭadāyakāya namaḥ || 360 ||

ōṁ satrājinmānasōllāsinē namaḥ
ōṁ satyājānayē namaḥ
ōṁ śubhāvahāya namaḥ
ōṁ śatadhanvaharāya namaḥ
ōṁ siddhāya namaḥ
ōṁ pāṇḍavapriyakōtsavāya namaḥ
ōṁ bhadrapriyāya namaḥ
ōṁ subhadrāyāḥ bhrātrē namaḥ
ōṁ nāgnajitīvibhavē namaḥ
ōṁ kirīṭakuṇḍaladharāya namaḥ || 370 ||

ōṁ kalpapallavalālitāya namaḥ
ōṁ bhaiṣmīpraṇayabhāṣāvatē namaḥ
ōṁ mitravindādhipāya namaḥ
ōṁ abhayāya namaḥ
ōṁ svamūrtikēlisamprītāya namaḥ
ōṁ lakṣmaṇōdāramānasāya namaḥ
ōṁ prāgjyōtiṣādhipadhvaṁsinē namaḥ
ōṁ tatsainyāntakarāya namaḥ
ōṁ amr̥tāya namaḥ
ōṁ bhūmistutāya namaḥ || 380 ||

ōṁ bhūribhōgāya namaḥ
ōṁ bhūṣaṇāmbarasamyutāya namaḥ
ōṁ bahurāmākr̥tāhlādāya namaḥ
ōṁ gandhamālyānulēpanāya namaḥ
ōṁ nāradādr̥ṣṭacaritāya namaḥ
ōṁ dēvēśāya namaḥ
ōṁ viśvarājē namaḥ
ōṁ guravē namaḥ
ōṁ bāṇabāhuvidārāya namaḥ
ōṁ tāpajvaravināśanāya namaḥ || 390 ||

ōṁ upōddharṣayitrē namaḥ
ōṁ avyaktāya namaḥ
ōṁ śivavāktuṣṭamānasāya namaḥ
ōṁ mahēśajvarasaṁstutyāya namaḥ
ōṁ śītajvarabhayāntakāya namaḥ
ōṁ nr̥garājōddhārakāya namaḥ
ōṁ pauṇḍrakādivadhōdyatāya namaḥ
ōṁ vividhāricchalōdvigna brāhmaṇēṣu dayāparāya namaḥ
ōṁ jarāsandhabaladvēṣiṇē namaḥ
ōṁ kēśidaityabhayaṅkarāya namaḥ || 400 ||

ōṁ cakriṇē namaḥ
ōṁ caidyāntakāya namaḥ
ōṁ sabhyāya namaḥ
ōṁ rājabandhavimōcakāya namaḥ
ōṁ rājasūyahavirbhōktrē namaḥ
ōṁ snigdhāṅgāya namaḥ
ōṁ śubhalakṣaṇāya namaḥ
ōṁ dhānābhakṣaṇasamprītāya namaḥ
ōṁ kucēlābhīṣṭadāyakāya namaḥ
ōṁ sattvādiguṇagambhīrāya namaḥ || 410 ||

ōṁ draupadīmānarakṣakāya namaḥ
ōṁ bhīṣmadhyēyāya namaḥ
ōṁ bhaktavaśyāya namaḥ
ōṁ bhīmapūjyāya namaḥ
ōṁ dayānidhayē namaḥ
ōṁ dantavaktraśiraśchēttrē namaḥ
ōṁ kr̥ṣṇāya namaḥ
ōṁ kr̥ṣṇāsakhāya namaḥ
ōṁ svarājē namaḥ
ōṁ vaijayantīpramōdinē namaḥ || 420 ||

ōṁ barhibarhavibhūṣaṇāya namaḥ
ōṁ pārthakauravasandhānakāriṇē namaḥ
ōṁ duśśāsanāntakāya namaḥ
ōṁ buddhāya namaḥ
ōṁ viśuddhāya namaḥ
ōṁ sarvajñāya namaḥ
ōṁ kratuhiṁsāvinindakāya namaḥ
ōṁ tripurastrīmānabhaṅgāya namaḥ
ōṁ sarvaśāstraviśāradāya namaḥ
ōṁ nirvikārāya namaḥ || 430 ||

ōṁ nirmamāya namaḥ
ōṁ nirābhāsāya namaḥ
ōṁ nirāmayāya namaḥ
ōṁ jaganmōhakadharmiṇē namaḥ
ōṁ digvastrāya namaḥ
ōṁ dikpatīśvarāyāya namaḥ
ōṁ kalkinē namaḥ
ōṁ mlēcchaprahartrē namaḥ
ōṁ duṣṭanigrahakārakāya namaḥ
ōṁ dharmapratiṣṭhākāriṇē namaḥ || 440 ||

ōṁ cāturvarṇyavibhāgakr̥tē namaḥ
ōṁ yugāntakāya namaḥ
ōṁ yugākrāntāya namaḥ
ōṁ yugakr̥tē namaḥ
ōṁ yugabhāsakāya namaḥ
ōṁ kāmārayē namaḥ
ōṁ kāmakāriṇē namaḥ
ōṁ niṣkāmāya namaḥ
ōṁ kāmitārthadāya namaḥ
ōṁ saviturvarēṇyāya bhargasē namaḥ || 450 ||

ōṁ śārṅgiṇē namaḥ
ōṁ vaikuṇṭhamandirāya namaḥ
ōṁ hayagrīvāya namaḥ
ōṁ kaiṭabhārayē namaḥ
ōṁ grāhaghnāya namaḥ
ōṁ gajarakṣakāya namaḥ
ōṁ sarvasaṁśayavicchēttrē namaḥ
ōṁ sarvabhaktasamutsukāya namaḥ
ōṁ kapardinē namaḥ
ōṁ kāmahāriṇē namaḥ || 460 ||

ōṁ kalāyai namaḥ
ōṁ kāṣṭhāyai namaḥ
ōṁ smr̥tayē namaḥ
ōṁ dhr̥tayē namaḥ
ōṁ anādayē namaḥ
ōṁ apramēyaujasē namaḥ
ōṁ pradhānāya namaḥ
ōṁ sannirūpakāya namaḥ
ōṁ nirlēpāya namaḥ
ōṁ nisspr̥hāya namaḥ || 470 ||

ōṁ asaṅgāya namaḥ
ōṁ nirbhayāya namaḥ
ōṁ nītipāragāya namaḥ
ōṁ niṣprēṣyāya namaḥ
ōṁ niṣkriyāya namaḥ
ōṁ śāntāya namaḥ
ōṁ niṣprapañcāya namaḥ
ōṁ nidhayē namaḥ
ōṁ nayāya namaḥ
ōṁ karmiṇē namaḥ || 480 ||

ōṁ akarmiṇē namaḥ
ōṁ vikarmiṇē namaḥ
ōṁ karmēpsavē namaḥ
ōṁ karmabhāvanāya namaḥ
ōṁ karmāṅgāya namaḥ
ōṁ karmavinyāsāya namaḥ
ōṁ mahākarmiṇē namaḥ
ōṁ mahāvratinē namaḥ
ōṁ karmabhujē namaḥ
ōṁ karmaphaladāya namaḥ || 490 ||

ōṁ karmēśāya namaḥ
ōṁ karmanigrahāya namaḥ
ōṁ narāya namaḥ
ōṁ nārāyaṇāya namaḥ
ōṁ dāntāya namaḥ
ōṁ kapilāya namaḥ
ōṁ kāmadāya namaḥ
ōṁ śucayē namaḥ
ōṁ taptrē namaḥ
ōṁ japtrē namaḥ || 500 ||

ōṁ akṣamālāvatē namaḥ
ōṁ gantrē namaḥ
ōṁ nētrē namaḥ
ōṁ layāya namaḥ
ōṁ gatayē namaḥ
ōṁ śiṣṭāya namaḥ
ōṁ draṣṭrē namaḥ
ōṁ ripudvēṣṭrē namaḥ
ōṁ rōṣṭrē namaḥ
ōṁ vēṣṭrē namaḥ || 510 ||

ōṁ mahānaṭāya namaḥ
ōṁ rōddhrē namaḥ
ōṁ bōddhrē namaḥ
ōṁ mahāyōddhrē namaḥ
ōṁ śraddhāvatē namaḥ
ōṁ satyadhiyē namaḥ
ōṁ śubhāya namaḥ
ōṁ mantriṇē namaḥ
ōṁ mantrāya namaḥ
ōṁ mantragamyāya namaḥ || 520 ||

ōṁ mantrakr̥tē namaḥ
ōṁ paramantrahr̥tē namaḥ
ōṁ mantrabhr̥tē namaḥ
ōṁ mantraphaladāya namaḥ
ōṁ mantrēśāya namaḥ
ōṁ mantravigrahāya namaḥ
ōṁ mantrāṅgāya namaḥ
ōṁ mantravinyāsāya namaḥ
ōṁ mahāmantrāya namaḥ
ōṁ mahākramāya namaḥ || 530 ||

ōṁ sthiradhiyē namaḥ
ōṁ sthiravijñānāya namaḥ
ōṁ sthiraprajñāya namaḥ
ōṁ sthirāsanāya namaḥ
ōṁ sthirayōgāya namaḥ
ōṁ sthirādhārāya namaḥ
ōṁ sthiramārgāya namaḥ
ōṁ sthirāgamāya namaḥ
ōṁ niśśrēyasāya namaḥ
ōṁ nirīhāya namaḥ || 540 ||

ōṁ agnayē namaḥ
ōṁ niravadyāya namaḥ
ōṁ nirañjanāya namaḥ
ōṁ nirvairāya namaḥ
ōṁ nirahaṅkārāya namaḥ
ōṁ nirdambhāya namaḥ
ōṁ nirasūyakāya namaḥ
ōṁ anantāya namaḥ
ōṁ anantabāhūravē namaḥ
ōṁ anantāṅghrayē namaḥ || 550 ||

ōṁ anantadr̥śē namaḥ
ōṁ anantavaktrāya namaḥ
ōṁ anantāṅgāya namaḥ
ōṁ anantarūpāya namaḥ
ōṁ anantakr̥tē namaḥ
ōṁ ūrdhvarētasē namaḥ
ōṁ ūrdhvaliṅgāya namaḥ
ōṁ ūrdhvamūrdhnē namaḥ
ōṁ ūrdhvaśākhakāya namaḥ
ōṁ ūrdhvāya namaḥ || 560 ||

ōṁ ūrdhvādhvarakṣiṇē namaḥ
ōṁ ūrdhvajvālāya namaḥ
ōṁ nirākulāya namaḥ
ōṁ bījāya namaḥ
ōṁ bījapradāya namaḥ
ōṁ nityāya namaḥ
ōṁ nidānāya namaḥ
ōṁ niṣkr̥tayē namaḥ
ōṁ kr̥tinē namaḥ
ōṁ mahatē namaḥ || 570 ||

ōṁ aṇīyasē namaḥ
ōṁ garimṇē namaḥ
ōṁ suṣamāya namaḥ
ōṁ citramālikāya namaḥ
ōṁ nabhaḥspr̥śē namaḥ
ōṁ nabhasō jyōtiṣē namaḥ
ōṁ nabhasvatē namaḥ
ōṁ nirnabhasē namaḥ
ōṁ nabhasē namaḥ
ōṁ abhavē namaḥ || 580 ||

ōṁ vibhavē namaḥ
ōṁ prabhavē namaḥ
ōṁ śambhavē namaḥ
ōṁ mahīyasē namaḥ
ōṁ bhūrbhuvākr̥tayē namaḥ
ōṁ mahānandāya namaḥ
ōṁ mahāśūrāya namaḥ
ōṁ mahōrāśayē namaḥ
ōṁ mahōtsavāya namaḥ
ōṁ mahākrōdhāya namaḥ || 590 ||

ōṁ mahājvālāya namaḥ
ōṁ mahāśāntāya namaḥ
ōṁ mahāguṇāya namaḥ
ōṁ satyavratāya namaḥ
ōṁ satyaparāya namaḥ
ōṁ satyasandhāya namaḥ
ōṁ satāṅgatayē namaḥ
ōṁ satyēśāya namaḥ
ōṁ satyasaṅkalpāya namaḥ
ōṁ satyacāritralakṣaṇāya namaḥ || 600 ||

ōṁ antaścarāya namaḥ
ōṁ antarātmanē namaḥ
ōṁ paramātmanē namaḥ
ōṁ cidātmakāya namaḥ
ōṁ rōcanāya namaḥ
ōṁ rōcamānāya namaḥ
ōṁ sākṣiṇē namaḥ
ōṁ śaurayē namaḥ
ōṁ janārdanāya namaḥ
ōṁ mukundāya namaḥ || 610 ||

ōṁ nandaniṣpandāya namaḥ
ōṁ svarṇabindavē namaḥ
ōṁ purandarāya namaḥ
ōṁ arindamāya namaḥ
ōṁ sumandāya namaḥ
ōṁ kundamandārahāsavatē namaḥ
ōṁ syandanārūḍhacaṇḍāṅgāya namaḥ
ōṁ ānandinē namaḥ
ōṁ nandanandāya namaḥ
ōṁ anasūyānandanāya namaḥ || 620 ||

ōṁ atrinētrānandāya namaḥ
ōṁ sunandavatē namaḥ
ōṁ śaṅkhavatē namaḥ
ōṁ paṅkajakarāya namaḥ
ōṁ kuṅkumāṅkāya namaḥ
ōṁ jayāṅkuśāya namaḥ
ōṁ ambhōjamakarandāḍhyāya namaḥ
ōṁ niṣpaṅkāya namaḥ
ōṁ agarupaṅkilāya namaḥ
ōṁ indrāya namaḥ || 630 ||

ōṁ candrarathāya namaḥ
ōṁ candrāya namaḥ
ōṁ aticandrāya namaḥ
ōṁ candrabhāsakāya namaḥ
ōṁ upēndrāya namaḥ
ōṁ indrarājāya namaḥ
ōṁ vāgīndrāya namaḥ
ōṁ candralōcanāya namaḥ
ōṁ pratīcē namaḥ
ōṁ parācē namaḥ || 640 ||

ōṁ parasmai dhāmnē namaḥ
ōṁ paramārthāya namaḥ
ōṁ parātparāya namaḥ
ōṁ apāravācē namaḥ
ōṁ pāragāminē namaḥ
ōṁ pārāvārāya namaḥ
ōṁ parāvarāya namaḥ
ōṁ sahasvatē namaḥ
ōṁ arthadātrē namaḥ
ōṁ sahanāya namaḥ || 650 ||

ōṁ sāhasinē namaḥ
ōṁ jayinē namaḥ
ōṁ tējasvinē namaḥ
ōṁ vāyuviśikhinē namaḥ
ōṁ tapasvinē namaḥ
ōṁ tāpasōttamāya namaḥ
ōṁ aiśvaryōdbhūtikr̥tē namaḥ
ōṁ bhūtayē namaḥ
ōṁ aiśvaryāṅgakalāpavatē namaḥ
ōṁ ambhōdhiśāyinē namaḥ || 660 ||

ōṁ bhagavatē namaḥ
ōṁ sarvajñāya namaḥ
ōṁ sāmapāragāya namaḥ
ōṁ mahāyōginē namaḥ
ōṁ mahādhīrāya namaḥ
ōṁ mahābhōginē namaḥ
ōṁ mahāprabhavē namaḥ
ōṁ mahāvīrāya namaḥ
ōṁ mahātuṣṭayē namaḥ
ōṁ mahāpuṣṭayē namaḥ || 670 ||

ōṁ mahāguṇāya namaḥ
ōṁ mahādēvāya namaḥ
ōṁ mahābāhavē namaḥ
ōṁ mahādharmāya namaḥ
ōṁ mahēśvarāya namaḥ
ōṁ samīpagāya namaḥ
ōṁ dūragāminē namaḥ
ōṁ svargamārganirargalāya namaḥ || 680 ||

ōṁ nagāya namaḥ
ōṁ nagadharāya namaḥ
ōṁ nāgāya namaḥ
ōṁ nāgēśāya namaḥ
ōṁ nāgapālakāya namaḥ
ōṁ hiraṇmayāya namaḥ
ōṁ svarṇarētasē namaḥ
ōṁ hiraṇyārciṣē namaḥ
ōṁ hiraṇyadāya namaḥ
ōṁ guṇagaṇyāya namaḥ
ōṁ śaraṇyāya namaḥ
ōṁ puṇyakīrtayē namaḥ || 690 ||

ōṁ purāṇagāya namaḥ
ōṁ janyabhr̥tē namaḥ
ōṁ janyasannaddhāya namaḥ
ōṁ divyapañcāyudhāya namaḥ
ōṁ viśinē namaḥ
ōṁ daurjanyabhaṅgāya namaḥ
ōṁ parjanyāya namaḥ
ōṁ saujanyanilayāya namaḥ
ōṁ alayāya namaḥ
ōṁ jalandharāntakāya namaḥ || 700 ||

ōṁ bhasmadaityanāśinē namaḥ
ōṁ mahāmanasē namaḥ
ōṁ śrēṣṭhāya namaḥ
ōṁ śraviṣṭhāya namaḥ
ōṁ drāghiṣṭhāya namaḥ
ōṁ gariṣṭhāya namaḥ
ōṁ garuḍadhvajāya namaḥ
ōṁ jyēṣṭhāya namaḥ
ōṁ draḍhiṣṭhāya namaḥ
ōṁ varṣiṣṭhāya namaḥ || 710 ||

ōṁ drāghīyasē namaḥ
ōṁ praṇavāya namaḥ
ōṁ phaṇinē namaḥ
ōṁ sampradāyakarāya namaḥ
ōṁ svāminē namaḥ
ōṁ surēśāya namaḥ
ōṁ mādhavāya namaḥ
ōṁ madhavē namaḥ
ōṁ nirṇimēṣāya namaḥ
ōṁ vidhayē namaḥ || 720 ||

ōṁ vēdhasē namaḥ
ōṁ balavatē namaḥ
ōṁ jīvanāya namaḥ
ōṁ balinē namaḥ
ōṁ smartrē namaḥ
ōṁ śrōtrē namaḥ
ōṁ vikartrē namaḥ
ōṁ dhyātrē namaḥ
ōṁ nētrē namaḥ
ōṁ samāya namaḥ || 730 ||

ōṁ asamāya namaḥ
ōṁ hōtrē namaḥ
ōṁ pōtrē namaḥ
ōṁ mahāvaktrē namaḥ
ōṁ rantrē namaḥ
ōṁ mantrē namaḥ
ōṁ khalāntakāya namaḥ
ōṁ dātrē namaḥ
ōṁ grāhayitrē namaḥ
ōṁ mātrē namaḥ || 740 ||

ōṁ niyantrē namaḥ
ōṁ anantavaibhavāya namaḥ
ōṁ gōptrē namaḥ
ōṁ gōpayitrē namaḥ
ōṁ hantrē namaḥ
ōṁ dharmajāgaritrē namaḥ
ōṁ dhavāya namaḥ
ōṁ kartrē namaḥ
ōṁ kṣētrakarāya namaḥ
ōṁ kṣētrapradāya namaḥ || 750 ||

ōṁ kṣētrajñāya namaḥ
ōṁ ātmavidē namaḥ
ōṁ kṣētriṇē namaḥ
ōṁ kṣētraharāya namaḥ
ōṁ kṣētrapriyāya namaḥ
ōṁ kṣēmakarāya namaḥ
ōṁ marutē namaḥ
ōṁ bhaktipradāya namaḥ
ōṁ muktidāyinē namaḥ
ōṁ śaktidāya namaḥ || 760 ||

ōṁ yuktidāyakāya namaḥ
ōṁ śaktiyujē namaḥ
ōṁ mauktikasragviṇē namaḥ
ōṁ sūktayē namaḥ
ōṁ āmnāyasūktigāya namaḥ
ōṁ dhanañjayāya namaḥ
ōṁ dhanādhyakṣāya namaḥ
ōṁ dhanikāya namaḥ
ōṁ dhanadādhipāya namaḥ
ōṁ mahādhanāya namaḥ || 770 ||

ōṁ mahāmāninē namaḥ
ōṁ duryōdhanavimānitāya namaḥ
ōṁ ratnākarāya namaḥ
ōṁ ratna rōciṣē namaḥ
ōṁ ratnagarbhāśrayāya namaḥ
ōṁ śucayē namaḥ
ōṁ ratnasānunidhayē namaḥ
ōṁ mauliratnabhāsē namaḥ
ōṁ ratnakaṅkaṇāya namaḥ
ōṁ antarlakṣyāya namaḥ || 780 ||

ōṁ antarabhyāsinē namaḥ
ōṁ antardhyēyāya namaḥ
ōṁ jitāsanāya namaḥ
ōṁ antaraṅgāya namaḥ
ōṁ dayāvatē namaḥ
ōṁ antarmāyāya namaḥ
ōṁ mahārṇavāya namaḥ
ōṁ sarasāya namaḥ
ōṁ siddharasikāya namaḥ
ōṁ siddhayē namaḥ || 790 ||

ōṁ sādhyāya namaḥ
ōṁ sadāgatayē namaḥ
ōṁ āyuḥpradāya namaḥ
ōṁ mahāyuṣmatē namaḥ
ōṁ arciṣmatē namaḥ
ōṁ ōṣadhīpatayē namaḥ
ōṁ aṣṭaśriyai namaḥ
ōṁ aṣṭabhāgāya namaḥ
ōṁ aṣṭakakubvyāptayaśasē namaḥ
ōṁ vratinē namaḥ || 800 ||

ōṁ aṣṭāpadāya namaḥ
ōṁ suvarṇābhāya namaḥ
ōṁ aṣṭamūrtayē namaḥ
ōṁ trimūrtimatē namaḥ
ōṁ asvapnāya namaḥ
ōṁ svapnagāya namaḥ
ōṁ svapnāya namaḥ
ōṁ susvapnaphaladāyakāya namaḥ
ōṁ dussvapnadhvaṁsakāya namaḥ
ōṁ dhvastadurnimittāya namaḥ || 810 ||

ōṁ śivaṅkarāya namaḥ
ōṁ suvarṇavarṇāya namaḥ
ōṁ sambhāvyāya namaḥ
ōṁ varṇitāya namaḥ
ōṁ varṇasammukhāya namaḥ
ōṁ suvarṇamukharītīraśiva dhyātapadāmbujāya namaḥ
ōṁ dākṣāyaṇīvacastuṣṭāya namaḥ
ōṁ durvāsōdr̥ṣṭigōcarāya namaḥ
ōṁ ambarīṣavrataprītāya namaḥ
ōṁ mahākr̥ttivibhañjanāya namaḥ || 820 ||

ōṁ mahābhicārakadhvaṁsinē namaḥ
ōṁ kālasarpabhayāntakāya namaḥ
ōṁ sudarśanāya namaḥ
ōṁ kālamēghaśyāmāya namaḥ
ōṁ śrīmantrabhāvitāya namaḥ
ōṁ hēmāmbujasarasnāyinē namaḥ
ōṁ śrīmanōbhāvitākr̥tayē namaḥ
ōṁ śrīpradattāmbujasragviṇē namaḥ
ōṁ śrīkēlayē namaḥ
ōṁ śrīnidhayē namaḥ || 830 ||

ōṁ bhavāya namaḥ
ōṁ śrīpradāya namaḥ
ōṁ vāmanāya namaḥ
ōṁ lakṣmīnāyakāya namaḥ
ōṁ caturbhujāya namaḥ
ōṁ santr̥ptāya namaḥ
ōṁ tarpitāya namaḥ
ōṁ tīrthasnātr̥saukhyapradarśakāya namaḥ
ōṁ agastyastutisaṁhr̥ṣṭāya namaḥ
ōṁ darśitāvyaktabhāvanāya namaḥ || 840 ||

ōṁ kapilārciṣē namaḥ
ōṁ kapilavatē namaḥ
ōṁ susnātāghāvipāṭanāya namaḥ
ōṁ vr̥ṣākapayē namaḥ
ōṁ kapisvāmimanōntasthitavigrahāya namaḥ
ōṁ vahnipriyāya namaḥ
ōṁ arthasambhavāya namaḥ
ōṁ janalōkavidhāyakāya namaḥ
ōṁ vahniprabhāya namaḥ
ōṁ vahnitējasē namaḥ || 850 ||

ōṁ śubhābhīṣṭapradāya namaḥ
ōṁ yaminē namaḥ
ōṁ vāruṇakṣētranilayāya namaḥ
ōṁ varuṇāya namaḥ
ōṁ vāraṇārcitāya namaḥ
ōṁ vāyusthānakr̥tāvāsāya namaḥ
ōṁ vāyugāya namaḥ
ōṁ vāyusambhr̥tāya namaḥ
ōṁ yamāntakāya namaḥ
ōṁ abhijananāya namaḥ || 860 ||

ōṁ yamalōkanivāraṇāya namaḥ
ōṁ yamināmagragaṇyāya namaḥ
ōṁ samyaminē namaḥ
ōṁ yamabhāvitāya namaḥ
ōṁ indrōdyānasamīpasthāya namaḥ
ōṁ indradr̥gviṣayāya namaḥ
ōṁ prabhavē namaḥ
ōṁ yakṣarāṭsarasīvāsāya namaḥ
ōṁ akṣayyanidhikōśakr̥tē namaḥ
ōṁ svāmitīrthakr̥tāvāsāya namaḥ || 870 ||

ōṁ svāmidhyēyāya namaḥ
ōṁ adhōkṣajāya namaḥ
ōṁ varāhādyaṣṭatīrthābhisēvitāṅghrisarōruhāya namaḥ
ōṁ pāṇḍutīrthābhiṣiktāṅgāya namaḥ
ōṁ yudhiṣṭhiravarapradāya namaḥ
ōṁ bhīmāntaḥkaraṇārūḍhāya namaḥ
ōṁ śvētavāhanasakhyavatē namaḥ
ōṁ nakulābhayadāya namaḥ
ōṁ mādrīsahadēvābhivanditāya namaḥ
ōṁ kr̥ṣṇāśapathasandhātrē namaḥ || 880 ||

ōṁ kuntīstutiratāya namaḥ
ōṁ daminē namaḥ
ōṁ nāradādimunistutyāya namaḥ
ōṁ nityakarmaparāyaṇāya namaḥ
ōṁ darśitāvyaktarūpāya namaḥ
ōṁ vīṇānādapramōditāya namaḥ
ōṁ ṣaṭkōṭitīrthacaryāvatē namaḥ
ōṁ dēvatīrthakr̥tāśramāya namaḥ
ōṁ bilvāmalajalasnāyinē namaḥ
ōṁ sarasvatyambusēvitāya namaḥ || 890 ||

ōṁ tumburūdakasaṁsparśajanacittatamōpahāya namaḥ
ōṁ matsyavāmanakūrmāditīrtharājāya namaḥ
ōṁ purāṇabhr̥tē namaḥ
ōṁ cakradhyēyapadāmbhōjāya namaḥ
ōṁ śaṅkhapūjitapādukāya namaḥ
ōṁ rāmatīrthavihāriṇē namaḥ
ōṁ balabhadrapratiṣṭhitāya namaḥ
ōṁ jāmadagnyasarastīrthajalasēcanatarpitāya namaḥ
ōṁ pāpāpahārikīlālasusnātāghavināśanāya namaḥ
ōṁ nabhōgaṅgābhiṣiktāya namaḥ || 900 ||

ōṁ nāgatīrthābhiṣēkavatē namaḥ
ōṁ kumāradhārātīrthasthāya namaḥ
ōṁ vaṭuvēṣāya namaḥ
ōṁ sumēkhalāya namaḥ
ōṁ vr̥ddhasyasukumāratva pradāya namaḥ
ōṁ saundaryavatē namaḥ
ōṁ sukhinē namaḥ
ōṁ priyaṁvadāya namaḥ
ōṁ mahākukṣayē namaḥ
ōṁ ikṣvākukulanandanāya namaḥ || 910 ||

ōṁ nīlagōkṣīradhārābhuvē namaḥ
ōṁ varāhācalanāyakāya namaḥ
ōṁ bharadvājapratiṣṭhāvatē namaḥ
ōṁ br̥haspativibhāvitāya namaḥ
ōṁ añjanākr̥tapūjāvatē namaḥ
ōṁ āñjanēyakarārcitāya namaḥ
ōṁ añjanādrinivāsāya namaḥ
ōṁ muñjakēśāya namaḥ
ōṁ purandarāya namaḥ
ōṁ kinnaradvandvasambandhibandhamōkṣapradāyakāya namaḥ || 920 ||

ōṁ vaikhānasamakhārambhāya namaḥ
ōṁ vr̥ṣajñēyāya namaḥ
ōṁ vr̥ṣācalāya namaḥ
ōṁ vr̥ṣakāyaprabhēttrē namaḥ
ōṁ krīḍanācārasambhramāya namaḥ
ōṁ sauvarcalēyavinyastarājyāya namaḥ
ōṁ nārāyaṇapriyāya namaḥ
ōṁ durmēdhōbhañjakāya namaḥ
ōṁ prājñāya namaḥ
ōṁ brahmōtsavamahōtsukāya namaḥ || 930 ||

ōṁ bhadrāsuraśiraśchētrē namaḥ
ōṁ bhadrakṣētriṇē namaḥ
ōṁ subhadravatē namaḥ
ōṁ mr̥gayākṣīṇasannāhāya namaḥ
ōṁ śaṅkharājanyatuṣṭidāya namaḥ
ōṁ sthāṇusthāya namaḥ
ōṁ vainatēyāṅgabhāvitāya namaḥ
ōṁ aśarīravatē namaḥ
ōṁ bhōgīndrabhōgasaṁsthānāya namaḥ
ōṁ brahmādigaṇasēvitāya namaḥ || 940 ||

ōṁ sahasrārkacchaṭābhāsvadvimānāntaḥsthitāya namaḥ
ōṁ guṇinē namaḥ
ōṁ viṣvaksēnakr̥tastōtrāya namaḥ
ōṁ sanandanaparīvr̥tāya namaḥ
ōṁ jāhnavyādinadīsēvyāya namaḥ
ōṁ surēśādyabhivanditāya namaḥ
ōṁ surāṅganānr̥tyaparāya namaḥ
ōṁ gandharvōdgāyanapriyāya namaḥ
ōṁ rākēndusaṅkāśanakhāya namaḥ
ōṁ kōmalāṅghrisarōruhāya namaḥ || 950 ||

ōṁ kacchapaprapadāya namaḥ
ōṁ kundagulphakāya namaḥ
ōṁ svacchakūrparāya namaḥ
ōṁ mēdurasvarṇavastrāḍhyakaṭidēśasthamēkhalāya namaḥ
ōṁ prōllasacchurikābhāsvatkaṭidēśāya namaḥ
ōṁ śubhaṅkarāya namaḥ
ōṁ anantapadmajasthānanābhayē namaḥ
ōṁ mauktikamālikāya namaḥ
ōṁ mandāracāmpēyamālinē namaḥ
ōṁ ratnābharaṇasambhr̥tāya namaḥ || 960 ||

ōṁ lambayajñōpavītinē namaḥ
ōṁ candraśrīkhaṇḍalēpavatē namaḥ
ōṁ varadāya namaḥ
ōṁ abhayadāya namaḥ
ōṁ cakriṇē namaḥ
ōṁ śaṅkhinē namaḥ
ōṁ kaustubhadīptimatē namaḥ
ōṁ śrīvatsāṅkitavakṣaskāya namaḥ
ōṁ lakṣmīsaṁśritahr̥ttaṭāya namaḥ
ōṁ nīlōtpalanibhākārāya namaḥ || 970 ||

ōṁ śōṇāmbhōjasamānanāya namaḥ
ōṁ kōṭimanmathalāvaṇyāya namaḥ
ōṁ candrikāsmitapūritāya namaḥ
ōṁ sudhāsvacchōrdhvapuṇḍrāya namaḥ
ōṁ kastūrītilakāñcitāya namaḥ
ōṁ puṇḍarīkēkṣaṇāya namaḥ
ōṁ svacchāya namaḥ
ōṁ mauliśōbhāvirājitāya namaḥ
ōṁ padmasthāya namaḥ
ōṁ padmanābhāya namaḥ || 980 ||

ōṁ sōmamaṇḍalagāya namaḥ
ōṁ budhāya namaḥ
ōṁ vahnimaṇḍalagāya namaḥ
ōṁ sūryāya namaḥ
ōṁ sūryamaṇḍalasaṁsthitāya namaḥ
ōṁ śrīpatayē namaḥ
ōṁ bhūmijānayē namaḥ
ōṁ vimalādyabhisaṁvr̥tāya namaḥ
ōṁ jagatkuṭumbajanitrē namaḥ
ōṁ rakṣakāya namaḥ || 990 ||

ōṁ kāmitapradāya namaḥ
ōṁ avasthātrayayantrē namaḥ
ōṁ viśvatējassvarūpavatē namaḥ
ōṁ jñaptayē namaḥ
ōṁ jñēyāya namaḥ
ōṁ jñānagamyāya namaḥ
ōṁ jñānātītāya namaḥ
ōṁ surātigāya namaḥ
ōṁ brahmāṇḍāntarbahirvyāptāya namaḥ
ōṁ vēṅkaṭādrigadādharāya namaḥ || 1000 ||

iti śrī vēṅkaṭēśvara sahasranāmāvaliḥ |

Also Read:

Sri Venkateshwara Sahasranamavali in Hindi | English | Kannada | Telugu | Tamil

1008 Names of Sri Venkateshwara in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top