Templesinindiainfo

Best Spiritual Website

108 Names of Lord Shiva Lyrics in Hindi

Lord Siva Ashtottara Shatanamavali in Hindi:

॥ श्री शिव अष्टोत्तर शतनामावली ॥
ओं शिवाय नमः ।
ओं महेश्वराय नमः ।
ओं शम्भवे नमः ।
ओं पिनाकिने नमः ।
ओं शशिशेखराय नमः ।
ओं वामदेवाय नमः ।
ओं विरूपाक्षाय नमः ।
ओं कपर्दिने नमः ।
ओं नीललोहिताय नमः । ९ ।

ओं शङ्कराय नमः ।
ओं शूलपाणिने नमः ।
ओं खट्वाङ्गिने नमः ।
ओं विष्णुवल्लभाय नमः ।
ओं शिपिविष्टाय नमः ।
ओं अम्बिकानाथाय नमः ।
ओं श्रीकण्ठाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भवाय नमः । १८ ।

ओं शर्वाय नमः ।
ओं त्रिलोकेशाय नमः ।
ओं शितिकण्ठाय नमः ।
ओं शिवाप्रियाय नमः ।
ओं उग्राय नमः ।
ओं कपालिने नमः ।
ओं कामारये नमः ।
ओं अन्धकासुरसूदनाय नमः ।
ओं गङ्गाधराय नमः । २७ ।

ओं ललाटाक्षाय नमः ।
ओं कालकालाय नमः ।
ओं कृपानिधये नमः ।
ओं भीमाय नमः ।
ओं परशुहस्ताय नमः ।
ओं मृगपाणये नमः ।
ओं जटाधराय नमः ।
ओं कैलासवासिने नमः ।
ओं कवचिने नमः । ३६ ।

ओं कठोराय नमः ।
ओं त्रिपुरान्तकाय नमः ।
ओं वृषाङ्काय नमः ।
ओं वृषभारूढाय नमः ।
ओं भस्मोद्धूलितविग्रहाय नमः ।
ओं सामप्रियाय नमः ।
ओं स्वरमयाय नमः ।
ओं त्रयीमूर्तये नमः ।
ओं अनीश्वराय नमः । ४५ ।

ओं सर्वज्ञाय नमः ।
ओं परमात्मने नमः ।
ओं सोमसूर्याग्निलोचनाय नमः ।
ओं हविषे नमः ।
ओं यज्ञमयाय नमः ।
ओं सोमाय नमः ।
ओं पञ्चवक्त्राय नमः ।
ओं सदाशिवाय नमः ।
ओं विश्वेश्वराय नमः । ५४ ।

ओं वीरभद्राय नमः ।
ओं गणनाथाय नमः ।
ओं प्रजापतये नमः ।
ओं हिरण्यरेतसे नमः ।
ओं दुर्धर्षाय नमः ।
ओं गिरीशाय नमः ।
ओं गिरिशाय नमः ।
ओं अनघाय नमः ।
ओं भुजङ्गभूषणाय नमः । ६३ ।

ओं भर्गाय नमः ।
ओं गिरिधन्वने नमः ।
ओं गिरिप्रियाय नमः ।
ओं कृत्तिवाससे नमः ।
ओं पुरारातये नमः ।
ओं भगवते नमः ।
ओं प्रमथाधिपाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं सूक्ष्मतनवे नमः । ७२ ।

ओं जगद्व्यापिने नमः ।
ओं जगद्गुरुवे नमः ।
ओं व्योमकेशाय नमः ।
ओं महासेनजनकाय नमः ।
ओं चारुविक्रमाय नमः ।
ओं रुद्राय नमः ।
ओं भूतपतये नमः ।
ओं स्थाणवे नमः ।
ओं अहिर्बुध्न्याय नमः । ८१ ।

ओं दिगम्बराय नमः ।
ओं अष्टमूर्तये नमः ।
ओं अनेकात्मने नमः ।
ओं सात्विकाय नमः ।
ओं शुद्धविग्रहाय नमः ।
ओं शाश्वताय नमः ।
ओं खण्डपरशवे नमः ।
ओं अजाय नमः ।
ओं पाशविमोचकाय नमः । ९० ।

ओं मृडाय नमः ।
ओं पशुपतये नमः ।
ओं देवाय नमः ।
ओं महादेवाय नमः ।
ओं अव्ययाय नमः ।
ओं हरये नमः ।
ओं पूषदन्तभिदे नमः ।
ओं अव्यग्राय नमः ।
ओं दक्षाध्वरहराय नमः । ९९ ।

ओं हराय नमः ।
ओं भगनेत्रभिदे नमः ।
ओं अव्यक्ताय नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं अपवर्गप्रदाय नमः ।
ओं अनन्ताय नमः ।
ओं तारकाय नमः ।
ओं परमेश्वराय नमः । १०८ ।

Also Read:

Lord Shiva Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Lord Shiva Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top