Templesinindiainfo

Best Spiritual Website

108 Names of Sri Lakshmi Lyrics in Hindi

Sri Lakshmi Ashtottara Shatanamavali in Hindi:

॥ श्री लक्ष्मी अष्टोत्तरशतनामावली ॥
ओं प्रकृत्यै नमः ।
ओं विकृत्यै नमः ।
ओं विद्यायै नमः ।
ओं सर्वभूतहितप्रदायै नमः ।
ओं श्रद्धायै नमः ।
ओं विभूत्यै नमः ।
ओं सुरभ्यै नमः ।
ओं परमात्मिकायै नमः ।
ओं वाचे नमः । ९ ।

ओं पद्मालयायै नमः ।
ओं पद्मायै नमः ।
ओं शुचये नमः ।
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं सुधायै नमः ।
ओं धन्यायै नमः ।
ओं हिरण्मय्यै नमः ।
ओं लक्ष्म्यै नमः । १८ ।

ओं नित्यपुष्टायै नमः ।
ओं विभावर्यै नमः ।
ओं अदित्यै नमः ।
ओं दित्यै नमः ।
ओं दीप्तायै नमः ।
ओं वसुधायै नमः ।
ओं वसुधारिण्यै नमः ।
ओं कमलायै नमः ।
ओं कान्तायै नमः । २७ ।

ओं कामाक्ष्यै नमः ।
ओं क्रोधसम्भवायै नमः ।
ओं अनुग्रहप्रदायै नमः ।
ओं बुद्धये नमः ।
ओं अनघायै नमः ।
ओं हरिवल्लभायै नमः ।
ओं अशोकायै नमः ।
ओं अमृतायै नमः ।
ओं दीप्तायै नमः । ३६ ।

ओं लोकशोकविनाशिन्यै नमः ।
ओं धर्मनिलयायै नमः ।
ओं करुणायै नमः ।
ओं लोकमात्रे नमः ।
ओं पद्मप्रियायै नमः ।
ओं पद्महस्तायै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं पद्मसुन्दर्यै नमः ।
ओं पद्मोद्भवायै नमः । ४५ ।

ओं पद्ममुख्यै नमः ।
ओं पद्मनाभप्रियायै नमः ।
ओं रमायै नमः ।
ओं पद्ममालाधरायै नमः ।
ओं देव्यै नमः ।
ओं पद्मिन्यै नमः ।
ओं पद्मगन्धिन्यै नमः ।
ओं पुण्यगन्धायै नमः ।
ओं सुप्रसन्नायै नमः । ५४ ।

ओं प्रसादाभिमुख्यै नमः ।
ओं प्रभायै नमः ।
ओं चन्द्रवदनायै नमः ।
ओं चन्द्रायै नमः ।
ओं चन्द्रसहोदर्यै नमः ।
ओं चतुर्भुजायै नमः ।
ओं चन्द्ररूपायै नमः ।
ओं इन्दिरायै नमः ।
ओं इन्दुशीतलायै नमः । ६३ ।

ओं आह्लादजनन्यै नमः ।
ओं पुष्ट्यै नमः ।
ओं शिवायै नमः ।
ओं शिवकर्यै नमः ।
ओं सत्यै नमः ।
ओं विमलायै नमः ।
ओं विश्वजनन्यै नमः ।
ओं तुष्ट्यै नमः ।
ओं दारिद्र्यनाशिन्यै नमः । ७२ ।

ओं प्रीतिपुष्करिण्यै नमः ।
ओं शान्तायै नमः ।
ओं शुक्लमाल्याम्बरायै नमः ।
ओं श्रियै नमः ।
ओं भास्कर्यै नमः ।
ओं बिल्वनिलयायै नमः ।
ओं वरारोहायै नमः ।
ओं यशस्विन्यै नमः ।
ओं वसुन्धरायै नमः । ८१ ।

ओं उदाराङ्गायै नमः ।
ओं हरिण्यै नमः ।
ओं हेममालिन्यै नमः ।
ओं धनधान्यकर्यै नमः ।
ओं सिद्धये नमः ।
ओं स्त्रैणसौम्यायै नमः ।
ओं शुभप्रदाये नमः ।
ओं नृपवेश्मगतानन्दायै नमः ।
ओं वरलक्ष्म्यै नमः । ९० ।

ओं वसुप्रदायै नमः ।
ओं शुभायै नमः ।
ओं हिरण्यप्राकारायै नमः ।
ओं समुद्रतनयायै नमः ।
ओं जयायै नमः ।
ओं मङ्गला देव्यै नमः ।
ओं विष्णुवक्षस्स्थलस्थितायै नमः ।
ओं विष्णुपत्न्यै नमः ।
ओं प्रसन्नाक्ष्यै नमः । ९९ ।

ओं नारायणसमाश्रितायै नमः ।
ओं दारिद्र्यध्वंसिन्यै नमः ।
ओं देव्यै नमः ।
ओं सर्वोपद्रववारिण्यै नमः ।
ओं नवदुर्गायै नमः ।
ओं महाकाल्यै नमः ।
ओं ब्रह्माविष्णुशिवात्मिकायै नमः ।
ओं त्रिकालज्ञानसम्पन्नायै नमः ।
ओं भुवनेश्वर्यै नमः । १०८ ।

Also Read:

Sri lakshmi Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Lakshmi Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top