Templesinindiainfo

Best Spiritual Website

108 Names of Sri Sai Sakara Lyrics in Hindi

Sri Sai Sakara Ashtottara Shatanamavali in Hindi:

॥ श्री सायि सकार अष्टोत्तरशतनामावलिः ॥
ओं श्रीसायि सद्गुरुवे नमः
ओं श्रीसायि साकोरिवासिने नमः
ओं श्रीसायि साधननिष्ठाय नमः
ओं श्रीसायि सन्मार्गदर्शिने नमः
ओं श्रीसायि सकलदेवता स्वरूपाय़ नमः
ओं श्रीसायि सुवर्णाय नमः
ओं श्रीसायि सम्मोहनाय नमः
ओं श्रीसायि समाश्रित निम्बवृक्षाय नमः
ओं श्रीसायि समुद्धार्त्रे नमः
ओं श्रीसायि सत्पुरुषाय नमः ॥ १० ॥

ओं श्रीसायि सत्परायणाय नमः
ओं श्रीसायि संस्थानाधीशाय नमः
ओं श्रीसायि साक्षात् दक्षिणामूर्तये नमः
ओं श्रीसायि साकारोपासना प्रियाय नमः
ओं श्रीसायि स्वात्मारामाय नमः
ओं श्रीसायि स्वात्मानन्दाय नमः
ओं श्रीसायि सनातनाय नमः
ओं श्रीसायि सूक्ष्माय नमः
ओं श्रीसायि सकलदोषहराय नमः
ओं श्रीसायि सुगुणाय नमः ॥ २० ॥

ओं श्रीसायि सुलोचनाय नमः
ओं श्रीसायि सनातन धर्मसंस्थापनाय नमः
ओं श्रीसायि साधुसेविताय नमः
ओं श्रीसायि साधुपुङ्गवाय नमः
ओं श्रीसायि सत्सन्तान वरप्रदाय नमः
ओं श्रीसायि सत्सङ्कल्पाय नमः
ओं श्रीसायि सत्कर्म निरताय नमः
ओं श्रीसायि सुरसेविताय नमः
ओं श्रीसायि सुब्रह्मण्याय नमः
ओं श्रीसायि सूर्यचन्द्राग्निरूपाय नमः ॥ ३० ॥

ओं श्रीसायि स्वयंमहालक्ष्मी रूपदर्शिते नमः
ओं श्रीसायि सहस्रादित्य सङ्काशाय नमः
ओं श्रीसायि साम्बसदाशिवाय नमः
ओं श्रीसायि सदार्द्र चिन्तायनमः
ओं श्रीसायि समाधि समाधानप्रदाय नमः
ओं श्रीसायि सशरीरदर्शिने नमः
ओं श्रीसायि सदाश्रयाय नमः
ओं श्रीसायि सदानन्दरूपाय नमः
ओं श्रीसायि सदात्मने नमः
ओं श्रीसायि सदा रामनामजपासक्ताय नमः ॥ ४० ॥

ओं श्रीसायि सदाशान्ताय नमः
ओं श्रीसायि सदा हनुमद्रूपदर्शनाय नमः
ओं श्रीसायि सदा मानसिक नामस्मरण तत्पराय नमः
ओं श्रीसायि सदा विष्णु सहस्रनाम श्रवणसन्तुष्टाय नमः
ओं श्रीसायि समाराधन तत्पराय़ नमः
ओं श्रीसायि समरस भाव प्रवर्तकाय नमः
ओं श्रीसायि समयाचार तत्पराय नमः
ओं श्रीसायि समदर्शिताय नमः
ओं श्रीसायि सर्वपूज्याय नमः
ओं श्रीसायि सर्वलोक शरण्य़ाय नमः ॥ ५० ॥

ओं श्रीसायि सर्वलोक महेश्वराय नमः
ओं श्रीसायि सर्वान्तर्यामिने नमः
ओं श्रीसायि सर्वशक्तिमूर्तये नमः
ओं श्रीसायि सकल आत्मरूपाय नमः
ओं श्रीसायि सर्वरूपिणे नमः
ओं श्रीसायि सर्वाधाराय नमः
ओं श्रीसायि सर्ववेदाय नमः
ओं श्रीसायि सर्वसिद्धिकराय नमः
ओं श्रीसायि सर्वकर्मविवर्जिताय नमः
ओं श्रीसायि सर्व काम्यार्थदात्रे नमः ॥ ६० ॥

ओं श्रीसायि सर्वमङ्गलकराय नमः
ओं श्रीसायि सर्वमन्त्रफलप्रदाय़ नमः
ओं श्रीसायि सर्वलोकशरण्य़ाय नमः
ओं श्रीसायि सर्वरक्षास्वरूपाय नमः
ओं श्रीसायि सर्व अज्ञानहराय़ नमः
ओं श्रीसायि सकल जीवस्वरूपाय नमः
ओं श्रीसायि सर्वभूतात्मने नमः
ओं श्रीसायि सर्वग्रहदोषहराय नमः
ओं श्रीसायि सर्ववस्तु स्वरूपाय नमः
ओं श्रीसायि सर्वविद्या विशारदाय नमः ॥ ७० ॥

ओं श्रीसायि सर्वमातृ स्वरूपाय नमः
ओं श्रीसायि सकल योगिस्वरूपाय नमः
ओं श्रीसायि सर्वसाक्षीभूताय नमः
ओं श्रीसायि सर्वश्रेयस्कराय नमः
ओं श्रीसायि सर्व ऋण विमुक्ताय नमः
ओं श्रीसायि सर्वतो भद्रवासिने नमः
ओं श्रीसायि सर्वदा मृत्युञ्जयाय नमः
ओं श्रीसायि सकल धर्मप्रबोधकाय नमः
ओं श्रीसायि सकलाश्रयाय़ नमः
ओं श्रीसायि सकलदेवता स्वरूपाय नमः ॥ ८० ॥

ओं श्रीसायि सकल पापहराय नमः
ओं श्रीसायि सकल साधु स्वरूपाय नमः
ओं श्रीसायि सकल मानव हृदयान्तर्वासिने नमः
ओं श्रीसायि सकल व्याधि निवारणाय नमः
ओं श्रीसायि सर्वदा विभूधि प्रदात्रे नमः
ओं श्रीसायि सहस्र शीर्ष मूर्तये नमः
ओं श्रीसायि सहस्र बाहवे नमः
ओं श्रीसायि समस्त जगदाधाराय नमः
ओं श्रीसायि समस्त कल्याण कर्त्रे नमः
ओं श्रीसायि सन्मार्ग स्थापन व्रताय नमः ॥ ९० ॥

ओं श्रीसायि सन्यास योग युक्तात्मने नमः
ओं श्रीसायि समस्त भक्त सुखदाय नमः
ओं श्रीसायि संसार सर्वदुःख क्षयकराय नमः
ओं श्रीसायि संसार भयनाशनाय नमः
ओं श्रीसायि सप्त व्यसन दूराय नमः
ओं श्रीसायि सत्य पराक्रमाय नमः
ओं श्रीसायि सत्यवाचे नमः
ओं श्रीसायि सत्यप्रदाय नमः
ओं श्रीसायि सत्सङ्कल्पाय नमः
ओं श्रीसायि सत्यधर्म परायणाय नमः ॥ १०० ॥

ओं श्रीसायि सत्यनारायणाय नमः
ओं श्रीसायि सत्य तत्त्व प्रबोधकाय नमः
ओं श्रीसायि सत्य दृष्टे नमः
ओं श्रीसायि सत्यानन्द स्वरूपिणे नमः
ओं श्रीसायि सत्यान्वेषण तत्पराय नमः
ओं श्रीसायि सत्यव्रताय नमः
ओं श्रीसायि स्वामि अय्यप्प रूपदर्शिते नमः
ओं श्रीसायि सर्वाभरणालङ्कृताय नमः ॥ १०८ ॥

Also Read:

Sri sai-sakara Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Sai Sakara Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top