Templesinindiainfo

Best Spiritual Website

108 Names of Sri Saubhagya Lakshmi Lyrics in Hindi

Sri Saubhagya Lakshmi Ashtottara Shatanamavali in Hindi:

॥ श्री सौभाग्यलक्ष्मी अष्टोत्तरशतनामावली ॥
ओं शुद्ध लक्ष्मै नमः ।
ओं बुद्धि लक्ष्मै नमः ।
ओं वर लक्ष्मै नमः ।
ओं सौभाग्य लक्ष्मै नमः ।
ओं वशो लक्ष्मै नमः ।
ओं काव्य लक्ष्मै नमः ।
ओं गान लक्ष्मै नमः ।
ओं शृङ्गार लक्ष्मै नमः ।
ओं धन लक्ष्मै नमः । ९ ।

ओं धान्य लक्ष्मै नमः ।
ओं धरा लक्ष्मै नमः ।
ओं अष्टैश्वर्य लक्ष्मै नमः ।
ओं गृह लक्ष्मै नमः ।
ओं ग्राम लक्ष्मै नमः ।
ओं राज्य लक्ष्मै नमः ।
ओं साम्राज्य लक्ष्मै नमः ।
ओं शान्ति लक्ष्मै नमः ।
ओं दान्ति लक्ष्मै नमः । १८ ।

ओं क्षान्ति लक्ष्मै नमः ।
ओं आत्मानन्द लक्ष्मै नमः ।
ओं सत्य लक्ष्मै नमः ।
ओं दया लक्ष्मै नमः ।
ओं सौख्य लक्ष्मै नमः ।
ओं पातिव्रत्य लक्ष्मै नमः ।
ओं गज लक्ष्मै नमः ।
ओं राज लक्ष्मै नमः ।
ओं तेजो लक्ष्मै नमः । २७ ।

ओं सर्वोत्कर्ष लक्ष्मै नमः ।
ओं सत्त्व लक्ष्मै नमः ।
ओं तत्त्व लक्ष्मै नमः ।
ओं बोध लक्ष्मै नमः ।
ओं विज्ञान लक्ष्मै नमः ।
ओं स्थैर्य लक्ष्मै नमः ।
ओं वीर्य लक्ष्मै नमः ।
ओं धैर्य लक्ष्मै नमः ।
ओं औदार्य लक्ष्मै नमः । ३६

ओं सिद्धि लक्ष्मै नमः ।
ओं ऋद्धि लक्ष्मै नमः ।
ओं विद्या लक्ष्मै नमः ।
ओं कल्याण लक्ष्मै नमः ।
ओं कीर्ति लक्ष्मै नमः ।
ओं मूर्ति लक्ष्मै नमः ।
ओं वर्छो लक्ष्मै नमः ।
ओं अनन्त लक्ष्मै नमः ।
ओं जप लक्ष्मै नमः । ४५ ।

ओं तपो लक्ष्मै नमः ।
ओं व्रत लक्ष्मै नमः ।
ओं वैराग्य लक्ष्मै नमः ।
ओं मन्त्र लक्ष्मै नमः ।
ओं तन्त्र लक्ष्मै नमः ।
ओं यन्त्र लक्ष्मै नमः ।
ओं गुरुकृपा लक्ष्मै नमः ।
ओं सभा लक्ष्मै नमः ।
ओं प्रभा लक्ष्मै नमः । ५४ ।

ओं कला लक्ष्मै नमः ।
ओं लावण्य लक्ष्मै नमः ।
ओं वेद लक्ष्मै नमः ।
ओं नाद लक्ष्मै नमः ।
ओं शास्त्र लक्ष्मै नमः ।
ओं वेदान्त लक्ष्मै नमः ।
ओं क्षेत्र लक्ष्मै नमः ।
ओं तीर्थ लक्ष्मै नमः ।
ओं वेदि लक्ष्मै नमः । ६३ ।

ओं सन्तान लक्ष्मै नमः ।
ओं योग लक्ष्मै नमः ।
ओं भोग लक्ष्मै नमः ।
ओं यज्ञ लक्ष्मै नमः ।
ओं क्षीरार्णव लक्ष्मै नमः ।
ओं पुण्य लक्ष्मै नमः ।
ओं अन्न लक्ष्मै नमः ।
ओं मनो लक्ष्मै नमः ।
ओं प्रज्ञा लक्ष्मै नमः । ७२ ।

ओं विष्णुवक्षोभूष लक्ष्मै नमः ।
ओं धर्म लक्ष्मै नमः ।
ओं अर्थ लक्ष्मै नमः ।
ओं काम लक्ष्मै नमः ।
ओं निर्वाण लक्ष्मै नमः ।
ओं पुण्य लक्ष्मै नमः ।
ओं क्षेम लक्ष्मै नमः ।
ओं श्रद्धा लक्ष्मै नमः ।
ओं चैतन्य लक्ष्मै नमः । ८१ ।

ओं भू लक्ष्मै नमः ।
ओं भुवर्लक्ष्मै नमः ।
ओं सुवर्लक्ष्मै नमः ।
ओं त्रैलोक्य लक्ष्मै नमः ।
ओं महा लक्ष्मै नमः ।
ओं जन लक्ष्मै नमः ।
ओं तपो लक्ष्मै नमः ।
ओं सत्यलोक लक्ष्मै नमः ।
ओं भाव लक्ष्मै नमः । ९० ।

ओं वृद्धि लक्ष्मै नमः ।
ओं भव्य लक्ष्मै नमः ।
ओं वैकुण्ठ लक्ष्मै नमः ।
ओं नित्य लक्ष्मै नमः ।
ओं सत्य लक्ष्मै नमः ।
ओं वम्श लक्ष्मै नमः ।
ओं कैलास लक्ष्मै नमः ।
ओं प्रकृति लक्ष्मै नमः ।
ओं श्री लक्ष्मै नमः ।
ओं स्वस्ति लक्ष्मै नमः । १०० ।

ओं गोलोक लक्ष्मै नमः ।
ओं शक्ति लक्ष्मै नमः ।
ओं भक्ति लक्ष्मै नमः ।
ओं मुक्ति लक्ष्मै नमः ।
ओं त्रिमूर्ति लक्ष्मै नमः ।
ओं चक्रराज लक्ष्मै नमः ।
ओं आदि लक्ष्मै नमः ।
ओं ब्रह्मानन्द लक्ष्मै नमः । १०८ ।
ओं श्री महा लक्ष्मै नमः ।

Also Read:

Sri Saubhagya Lakshmi Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Saubhagya Lakshmi Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top