Templesinindiainfo

Best Spiritual Website

108 Names Of Vishwakarma Lyrics in Hindi

Lord Vishvakarma / Biswakarma Puja is an important festival and celebrated in Bengal, Orissa and other parts of eastern India. Vishwakarma Day also known as Vishwakarma Jayanti or Vishwakarma Puja or Biswakarma Puja or Biswa Karma. It is dedicated to Biswakarma, the divine architect of the universe in Hinduism. Vishwakarma Puja falls on the last day of the month of Bengali Bhadra, also known as Bhadra Sankranti or Kanya Sankranti. Below are the 108 names of Biswakarma in Hindi.

Sri Vishvakarma Ashtottara Shatanamavali in Hindi:

॥ विश्वकर्माष्टोत्तरशतनामावलिः ॥

ॐ विश्वकर्मणे नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वस्म्यै नमः ।
ॐ विश्वधाराय नमः ।
ॐ विश्वधर्माय नमः ।
ॐ विरजे नमः ।
ॐ विश्वेश्वराय नमः ।
ॐ विष्णवे नमः ।
ॐ विश्वधराय नमः ।
ॐ विश्वकराय नमः । १०
ॐ वास्तोष्पतये नमः ।
ॐ विश्वम्भराय नमः ।
ॐ वर्मिणे नमः ।
ॐ वरदाय नमः ।
ॐ विश्वेशाधिपतये नमः ।
ॐ वितलाय नमः ।
ॐ विशभुजे नमः ।
ॐ विश्वव्यापिने नमः ।
ॐ देवाय नमः ।
ॐ धर्मिणे नमः । २०
ॐ धीराय नमः ।
ॐ धराय नमः ।
ॐ परात्मने नमः ।
ॐ पुरुषाय नमः ।
ॐ धर्मात्मने नमः ।
ॐ श्वेताङ्गाय नमः ।
ॐ श्वेतवस्त्राय नमः ।
ॐ हंसवाहनाय नमः ।
ॐ त्रिगुणात्मने नमः ।
ॐ सत्यात्मने नमः । ३०
ॐ गुणवल्लभाय नमः ।
ॐ भूकल्पाय नमः ।
ॐ भूलोकाय नमः ।
ॐ भुवर्लोकाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विश्वव्यापकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अन्ताय नमः ।
ॐ आह्मने नमः ।
ॐ अतलाय नमः । ४०
ॐ अद्यात्मने नमः ।
ॐ अनन्तमुखाय नमः ।
ॐ अनन्तभुजाय नमः ।
ॐ अनन्तचक्षुषे नमः ।
ॐ अनन्तकल्पाय नमः ।
ॐ अनन्तशक्तिभृते नमः ।
ॐ अतिसूक्ष्माय नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ कम्बिधराय नमः ।
ॐ ज्ञानमुद्राय नमः । ५०
ॐ सूत्रात्मने नमः ।
ॐ सूत्रधराय नमः ।
ॐ महर्लोकाय नमः ।
ॐ जनलोकाय नमः ।
ॐ तपोलोकाय नमः ।
ॐ सत्यलोकाय नमः ।
ॐ सुतलाय नमः ।
ॐ तलातलाय नमः ।
ॐ महातलाय नमः ।
ॐ रसातलाय नमः । ६०
ॐ पातालाय नमः ।
ॐ मनुषपिणे नमः ।
ॐ त्वष्ट्रे नमः ।
ॐ देवज्ञाय नमः ।
ॐ पूर्णप्रभाय नमः ।
ॐ हृदयवासिने नमः ।
ॐ दुष्टदमनाय नमः ।
ॐ देवधराय नमः ।
ॐ स्थिरकराय नमः ।
ॐ वासपात्रे नमः । ७०
ॐ पूर्णानन्दाय नमः ।
ॐ सानन्दाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ परमेश्वराय नमः ।
ॐ तेजात्मने नमः ।
ॐ परमात्मने नमः ।
ॐ कृतिपतये नमः ।
ॐ बृहद् स्मण्य नमः ।
ॐ ब्रह्माण्डाय नमः ।
ॐ भुवनपतये नमः । ८०
ॐ त्रिभुवनाय नमः ।
ॐ सनातनाय नमः ।
ॐ सर्वादये नमः ।
ॐ कर्षापणाय नमः ।
ॐ हर्षाय नमः ।
ॐ सुखकर्त्रे नमः ।
ॐ दुःखहर्त्रे नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निर्विधाय नमः ।
ॐ निस्स्माय नमः । ९०
ॐ निराधाराय नमः ।
ॐ निराकाराय नमः ।
ॐ महादुर्लभाय नमः ।
ॐ निर्मोहाय नमः ।
ॐ शान्तिमूर्तये नमः ।
ॐ शान्तिदात्रे नमः ।
ॐ मोक्षदात्रे नमः ।
ॐ स्थविराय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ निर्मोहाय नमः । १००
ॐ धराधराय नमः ।
ॐ स्थितिस्माय नमः । ??
ॐ विश्वरक्षकाय नमः ।
ॐ दुर्लभाय नमः ।
ॐ स्वर्गलोकाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ विश्ववल्लभाय नमः । १०८

इति विश्वकर्माष्टोत्तरशतनामावलिः सम्पूर्णा ।

Also Read:

108 Names Of Vishwakarma Names / Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names Of Vishwakarma Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top