Templesinindiainfo

Best Spiritual Website

Sri Devi Khadgamala Stotram Lyrics in English

Devi Khadgamala Stotram in English:

॥ śrī dēvī khaḍgamālā stōtraṁ ॥
prārthanā |
hrīṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāṁ triṇētrōjjvalām |
vandē pustakapāśamaṅkuśadharāṁ sragbhūṣitāmujjvalāṁ
tvāṁ gaurīṁ tripurāṁ parātparakalāṁ śrīcakrasañcāriṇīm ||

asya śrīśuddhaśaktimālāmahāmantrasya, upasthēndriyādhiṣṭhāyī varuṇāditya r̥ṣiḥ, daivī gāyatrī chandaḥ, sāttvika kakārabhaṭ-ṭārakapīṭhasthita kāmēśvarāṅkanilayā mahākāmēśvarī śrī lalitā bhaṭ-ṭārikā dēvatā, aiṁ bījaṁ klīṁ śaktiḥ sauḥ kīlakaṁ mama
khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |
mūlamantrēṇa ṣaḍaṅganyāsaṁ kuryāt ||

dhyānam |
āraktābhāṁ trinētrāmaruṇimavasanāṁ ratnatāṭaṅkaramyāṁ |
hastāmbhōjaissapāśāṅkuśamadana dhanussāyakairvisphurantīm |
āpīnōttuṅgavakṣōruhakalaśaluṭhattārahārōjjvalāṅgīṁ |
dhyāyēdambhōruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||

lamityādi pañca pūjāṁ kuryāt, yathāśakti mūlamantraṁ japēt |

laṁ – pr̥thivītattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai gandhaṁ
parikalpayāmi – namaḥ
haṁ – ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai puṣpaṁ
parikalpayāmi – namaḥ
yaṁ – vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai dhūpaṁ
parikalpayāmi – namaḥ
raṁ – tējastattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai dīpaṁ
parikalpayāmi – namaḥ
vaṁ – amr̥tatattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai
amr̥tanaivēdyaṁ parikalpayāmi – namaḥ
saṁ – sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭ-ṭārikāyai
tāmbūlādisarvōpacārān parikalpayāmi – namaḥ

(śrīdēvī sambōdhanaṁ-1)
ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ ōṁ namastripurasundari |

(nyāsāṅgadēvatāḥ-6)
hr̥dayadēvi, śirōdēvi, śikhādēvi, kavacadēvi, nētradēvi, astradēvi,

(tithinityādēvatāḥ-16)
kāmēśvari, bhagamālini, nityaklinnē, bhēruṇḍē, vahnivāsini, mahāvajrēśvari, śivadūti, tvaritē, kulasundari, nityē, nīlapatākē, vijayē, sarvamaṅgalē, jvālāmālini, citrē, mahānityē,

(divyaughaguravaḥ-7)
paramēśvaraparamēśvari, mitrēśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi, caryānāthamayi, lōpāmudrāmayi, agastyamayi,

(siddhaughaguravaḥ-4)
kālatāpanamayi, dharmācāryamayi, muktakēśīśvaramayi, dīpakalānāthamayi,

(mānavaughaguravaḥ-8)
viṣṇudēvamayi, prabhākaradēvamayi, tējōdēvamayi, manōjadēvamayi, kalyāṇadēvamayi, vāsudēvamayi, ratnadēvamayi, śrīrāmānandamayi,

(śrīcakra prathamāvaraṇadēvatāḥ-30)
aṇimāsiddhē, laghimāsiddhē, [garimāsiddhē], mahimāsiddhē, īśitvasiddhē, vaśitvasiddhē, prākāmyasiddhē, bhuktisiddhē, icchāsiddhē, prāptisiddhē, sarvakāmasiddhē, brāhmi, māhēśvari, kaumāri, vaiṣṇavi, vārāhi, māhēndri, cāmuṇḍē, mahālakṣmi, sarvasaṅkṣōbhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkari, sarvōnmādini, sarvamahāṅkuśē, sarvakhēcari, sarvabījē, sarvayōnē, sarvatrikhaṇḍē, trailōkyamōhanacakrasvāmini, prakaṭayōgini,

(śrīcakra dvitīyāvaraṇadēvatāḥ-18)
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṅkārākarṣiṇi, śabdākarṣiṇi, sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi, cittākarṣiṇi, dhairyākarṣiṇi, smr̥tyākarṣiṇi, nāmākarṣiṇi, bījākarṣiṇi, ātmākarṣiṇi, amr̥tākarṣiṇi, śarīrākarṣiṇi, sarvāśāparipūrakacakrasvāmini, guptayōgini,

(śrīcakra tr̥tīyāvaraṇadēvatāḥ-10)
anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē, anaṅgamadanāturē, anaṅgarēkhē, anaṅgavēgini, anaṅgāṅkuśē, anaṅgamālini, sarvasaṅkṣōbhaṇacakrasvāmini, guptatarayōgini,

(śrīcakra caturthāvaraṇadēvatāḥ-16)
sarvasaṅkṣōbhiṇi, sarvavidrāviṇi, sarvākarṣiṇi, sarvahlādini, sarvasammōhini, sarvastambhini, sarvajr̥mbhiṇi, sarvavaśaṅkari, sarvarañjani, sarvōnmādini, sarvārthasādhikē, sarvasampattipūraṇi, sarvamantramayi, sarvadvandvakṣayaṅkari, sarvasaubhāgyadāyakacakrasvāmini, sampradāyayōgini,

(śrīcakra pañcamāvaraṇadēvatāḥ-12)
sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkari, sarvamaṅgalakāriṇi, sarvakāmapradē, sarvaduḥkhavimōcani, sarvamr̥tyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulōttīrṇayōgini,

(śrīcakra ṣaṣṭhāvaraṇadēvatāḥ-12)
sarvajñē, sarvaśaktē, sarvaiśvaryapradāyini, sarvajñānamayi, sarvavyādhivināśini, sarvādhārasvarūpē, sarvapāpaharē, sarvānandamayi, sarvarakṣāsvarūpiṇi, sarvēpsitaphalapradē, sarvarakṣākaracakrasvāmini, nigarbhayōgini,

(śrīcakra saptamāvaraṇadēvatāḥ-10)
vaśini, kāmēśvari, mōdini, vimalē, aruṇē, jayini, sarvēśvari, kaulini, sarvarōgaharacakrasvāmini, rahasyayōgini,

(śrīcakra aṣṭamāvaraṇadēvatāḥ-9)
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmēśvari, mahāvajrēśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayōgini,

(śrīcakra navamāvaraṇadēvatāḥ-3)
śrīśrīmahābhaṭ-ṭārikē, sarvānandamayacakrasvāmini, parāpararahasyayōgini,

(navacakrēśvarī nāmāni-9)
tripurē, tripurēśi, tripurasundari, tripuravāsini, tripurāśrīḥ, tripuramālini, tripurāsiddhē, tripurāmba, mahātripurasundari,

(śrīdēvī viśēṣaṇāni, namaskāranavākṣarī ca-9)
mahāmahēśvari, mahāmahārājñi, mahāmahāśaktē, mahāmahāguptē, mahāmahājñaptē, mahāmahānandē, mahāmahāskandhē, mahāmahāśayē, mahāmahā śrīcakranagarasāmrājñi namastē namastē namastē namaḥ |

phalaśrutiḥ |
ēṣā vidyā mahāsiddhidāyinī smr̥timātrataḥ |
agnivātamahākṣōbhē rājārāṣṭrasya viplavē ||

luṇṭhanē taskarabhayē saṅgrāmē salilaplavē |
samudrayānavikṣōbhē bhūtaprētādikē bhayē ||

apasmārajvaravyādhi-mr̥tyukṣāmādijē bhayē |
śākinī pūtanāyakṣarakṣaḥkūśmāṇḍajē bhayē ||

mitrabhēdē grahabhayē vyasanēṣvābhicārikē |
anyēṣvapi ca dōṣēṣu mālāmantraṁ smarēnnaraḥ ||

sarvōpadravanirmukta-ssākṣācchivamayōbhavēt |
āpatkālē nityapūjāṁ vistārātkartumārabhēt ||

ēkavāraṁ japadhyānam sarvapūjāphalaṁ labhēt |
navāvaraṇadēvīnāṁ lalitāyā mahaujasaḥ ||

ēkatragaṇanārūpō vēdavēdāṅgagōcaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyā mahēśānyā mālā vidyāmahīyasī |
naravaśyaṁ narēndrāṇāṁ vaśyaṁ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṁ rañjanaṁ pāpabhañjanam |
tattadāvaraṇasthāyi dēvatābr̥ndamantrakam ||

mālāmantraṁ paraṁ guhyaṁ paraṁ-dhāma prakīrtitam |
śaktimālā pañcadhā syācchivamālā ca tādr̥śī ||

tasmādgōpyatarādgōpyaṁ rahasyaṁ bhuktimuktidam ||

iti śrīvāmakēśvaratantrē umāmahēśvarasaṁvādē śrī dēvīkhaḍgamālāstōtraratnam |

Also Read:

Sri Devi Khadgamala Stotram Lyrics in English | Telugu | Hindi | Bengali | Malayalam | Kannada | Tamil

Sri Devi Khadgamala Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top