Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 8 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 8 Stotram in English:

raktabijavadho nama astamodhyaya ||

dhyanam
arunam karuna tarangitaksim dhrtapasankusa puspabanacapam |
animadhibhiravrtam mayukhai rahamityeva vibhavaye bhavanim ||

rsiruvaca ||1||

cande ca nihate daitye munde ca vinipatite |
bahulesu ca sainyesu ksayitesvasuresvarah || 2 ||

tatah kopaparadhinacetah sumbhah pratapavan |
udyogam sarva sainyanam daityanamadidesa ha ||3||

adya sarva balairdaityah sadasitirudayudhah |
kambunam caturasitirniryantu svabalairvrtah ||4||

kotiviryani pancasadasuranam kulani vai |
satam kulani dhaumranam nirgacchantu mamannaya ||5||

kalaka daurhrda maurvah kalikeyastathasurah |
yuddhaya sajja niryantu annaya tvarita mama ||6||

ityannapyasurapatih sumbho bhairavasasanah |
nirjagama mahasainyasahastrairbhahubhirvrtah ||7||

ayantam candika drstva tatsainyamatibhisanam |
jyasvanaih purayamasa dharanigaganantaram ||8||

tatahsimho mahanadamativa krtavannrpa |
ghantasvanena tannadanambika copabrmhayat ||9||

dhanurjyasimhaghantanam nadapuritadinmukha |
ninadairbhisanaih kali jigye vistaritanana ||10||

tam ninadamupasrutya daitya sainyaiscaturdisam |
devi simhastatha kali sarosaih parivaritah ||11||

etasminnantare bhupa vinasaya suradvisam |
bhavayamarasimhanamativiryabalanvitah ||12||

brahmesaguhavisnunam tathendrasya ca saktayah |
sarirebhyoviniskramya tadrupaiscandikam yayuh ||13||

yasya devasya yadrupam yatha bhusanavahanam |
tadvadeva hi taccaktirasuranyoddhumayamau ||14||

hamsayuktavimanagre saksasutraka mandaluh |
ayata brahmanah saktibrahmani tyabhidhiyate ||15||

mahesvari vrsarudha trisulavaradharini |
mahahivalaya praptacandrarekhavibhusana ||16||

kaumari saktihasta ca mayuravaravahana |
yoddhumabhyayayau daityanambika guharupini ||17||

tathaiva vaisnavi saktirgarudopari samsthita |
sankhacakragadhasankhar khadgahastabhyupayayau ||18||

yannavarahamatulam rupam ya bhibhrato hareh |
saktih sapyayayau tatra varahim bibhrati tanum ||19||

narasimhi nrsimhasya bibhrati sadrsam vapuh |
prapta tatra sataksepaksiptanaksatra samhatih ||20||

vajra hasta tathaivaindri gajarajo paristhita |
prapta sahasra nayana yatha sakrastathaiva sa ||21||

tatah parivrttastabhirisano deva saktibhih |
hanyantamasurah sighram mama prityaha candikam ||22||

tato devi sarirattu viniskrantatibhisana |
candika saktiratyugra sivasataninadini ||23||

sa caha dhumrajatilam isanamaparajita |
dutatvam gaccha bhagavan parsvam sumbhanisumbhayoh ||24||

bruhi sumbham nisumbham ca danavavatigarvitau |
ye canye danavastatra yuddhaya samupasthitah ||25||

trailokyamindro labhatam devah santu havirbhujah |
yuyam prayata patalam yadi jivitumicchatha ||26||

balavalepadatha cedbhavanto yuddhakanksinah |
tada gacchata trpyantu macchivah pisitena vah ||27||

yato niyukto dautyena taya devya sivah svayam |
sivadutiti loke‌உsmimstatah sa khyati magata ||28||

te‌உpi srutva vaco devyah sarvakhyatam mahasurah |
amarsapurita jagmuryatra katyayani sthita ||29||

tatah prathamamevagre sarasaktyrstivrstibhih |
vavarsuruddhatamarsah stam devimamararayah ||30||

sa ca tan prahitan banan nchulasaktiparasvadhan |
ciccheda lilayadhmatadhanurmuktairmahesubhih ||31||

tasyagratastatha kali sulapatavidaritan |
khatvangapothitamscarinkurvanti vyacarattada ||32||

kamandalujalaksepahataviryan hataujasah |
brahmani cakarocchatrunyena yena sma dhavati ||33||

mahesvari trisulena tatha cakrena vaisnavi |
daityanjaghana kaumari tatha satyati kopana ||34||

aindri kulisapatena sataso daityadanavah |
peturvidaritah prthvyam rudhiraughapravarsinah ||35||

tundapraharavidhvasta damstra graksata vaksasah |
varahamurtya nyapatamscakrena ca vidaritah ||36||

nakhairvidaritamscanyan bhaksayanti mahasuran |
narasimhi cacarajau nada purnadigambara ||37||

candattahasairasurah sivadutyabhidusitah |
petuh prthivyam patitamstamscakhadatha sa tada ||38||

iti matr ganam kruddham marda yantam mahasuran |
drstvabhyupayairvividhairnesurdevarisainikah ||39||

palayanaparandrstva daityanmatrganarditan |
yoddhumabhyayayau kruddho raktabijo mahasurah ||40||

raktabinduryada bhumau patatyasya sariratah |
samutpatati medinyam tatpramano mahasurah ||41||

yuyudhe sa gadapanirindrasaktya mahasurah |
tatascaindri svavajrena raktabijamatadayat ||42||

kulisenahatasyasu bahu susrava sonitam |
samuttasthustato yodhastadrapastatparakramah ||43||

yavantah patitastasya sariradraktabindavah |
tavantah purusa jatah stadviryabalavikramah ||44||

te capi yuyudhustatra purusa rakta sambhavah |
samam matrbhiratyugrasastrapatatibhisanam ||45||

punasca vajra patena ksata masya siro yada |
vavaha raktam purusastato jatah sahasrasah ||46||

vaisnavi samare cainam cakrenabhijaghana ha |
gadaya tadayamasa aindri tamasuresvaram ||47||

vaisnavi cakrabhinnasya rudhirasrava sambhavaih |
sahasraso jagadvyaptam tatpramanairmahasuraih ||48||

saktya jaghana kaumari varahi ca tathasina |
mahesvari trisulena raktabijam mahasuram ||49||

sa capi gadaya daityah sarva evahanat prthak |
matr̥̄h kopasamavisto raktabijo mahasurah ||50||

tasyahatasya bahudha saktisuladi bhirbhuvih |
papata yo vai raktaughastenasancataso‌உsurah ||51||

taiscasurasrksambhutairasuraih sakalam jagat |
vyaptamasittato deva bhayamajagmuruttamam ||52||

tan visanna n suran drstva candika prahasatvaram |
uvaca kalim camunde vistirnam vadanam kuru ||53||

macchastrapatasambhutan raktabindun mahasuran |
raktabindoh praticcha tvam vaktrenanena vegina ||54||

bhaksayanti cara rano tadutpannanmahasuran |
evamesa ksayam daityah ksena rakto gamisyati ||55||

bhaksya mana stvaya cogra na cotpatsyanti capare |
ityuktva tam tato devi sulenabhijaghana tam ||56||

mukhena kali jagrhe raktabijasya sonitam |
tato‌உsavajaghanatha gadaya tatra candikam ||57||

na casya vedanam cakre gadapato‌உlpikamapi |
tasyahatasya dehattu bahu susrava sonitam ||58||

yatastatastadvaktrena camunda sampraticchati |
mukhe samudgata ye‌உsya raktapatanmahasurah ||59||

tamscakhadatha camunda papau tasya ca sonitam ||60||

devi sulena vajrena banairasibhir rstibhih |
jaghana raktabijam tam camunda pita sonitam ||61||

sa papata mahiprsthe sastrasanghasamahatah |
niraktasca mahipala raktabijo mahasurah ||62||

tataste harsa matulam avapustridasa nrpa |
tesam matrgano jato nanartasrmngamadoddhatah ||63||

|| svasti sri markandeya purane savarnike manvantare devi mahatmye raktabijavadhonama astamodhyaya samaptam ||

ahuti
om jayanti sangayai sasaktikayai saparivarayai savahanayai raktaksyai astamatr sahitayai mahahutim samarpayami namah svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 8 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 8 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top