Templesinindiainfo

Best Spiritual Website

Goda Stuti Lyrics in English | Goda Devi

Goda Stuti in English:

॥ gōdā stutiḥ ॥

śrīviṣṇucittakulanandanakalpavallīṁ
śrīraṅgarājaharicandanayōgadr̥śyām |
sākṣātkṣamāṁ karuṇayā kamalāmivānyāṁ
gōdāmananyaśaraṇaḥ śaraṇaṁ prapadyē || 1 ||

vaidēśikaḥ śrutigirāmapi bhūyasīnāṁ
varṇēṣu māti mahimā na hi mādr̥śāṁ tē |
itthaṁ vidantamapi māṁ sahasaiva gōdē
maunadruhō mukharayanti guṇāstvadīyāḥ || 2 ||

tvatprēyasaḥ śravaṇayōramr̥tāyamānāṁ
tulyāṁ tvadīyamaṇinūpuraśiñjitānām |
gōdē tvamēva janani tvadabhiṣṭavārhāṁ
vācaṁ prasannamadhurāṁ mama saṁvidhēhi || 3 ||

kr̥ṣṇānvayēna dadhatīṁ yamunānubhāvaṁ
tīrthairyathāvadavagāhya sarasvatīṁ tē |
gōdē vikasvaradhiyāṁ bhavatī kaṭākṣāt
vācaḥ sphuranti makarandamucaḥ kavīnām || 4 ||

asmādr̥śāmapakr̥tau ciradīkṣitānām
ahnāya dēvi dayatē yadasau mukundaḥ |
tanniścitaṁ niyamitastava maulidāmnā
tantrīninādamadhuraiśca girāṁ nigumphaiḥ || 5 ||

śōṇādharē:’pi kucayōrapi tuṅgabhadrā
vācāṁ pravāhanivahē:’pi sarasvatī tvam |
aprākr̥tairapi rasairvirajā svabhāvāt
gōdā:’pi dēvi kamiturnanu narmadā:’si || 6 ||

valmīkataḥ śravaṇatō vasudhātmanastē
jātō babhūva sa muniḥ kavisārvabhaumaḥ |
gōdē kimadbhutamidaṁ yadamī svadantē
vaktrāravindamakarandanibhāḥ prabandhāḥ || 7 ||

bhōktuṁ tava priyatamaṁ bhavatīva gōdē
bhaktiṁ nijāṁ praṇayabhāvanayā gr̥ṇantaḥ |
uccāvacairvirahasaṅgamajairudantaiḥ
śr̥ṅgārayanti hr̥dayaṁ guravastvadīyāḥ || 8 ||

mātaḥ samutthitavatīmadhiviṣṇucittaṁ
viśvōpajīvyamamr̥taṁ vacasā duhānām |
tāpacchadaṁ himarucēriva mūrtimanyāṁ
santaḥ payōdhiduhituḥ sahajāṁ vidustvām || 9 ||

tātastu tē madhubhidaḥ stutilēśavaśyāt
karṇāmr̥taiḥ stutiśatairanavāptapūrvam |
tvanmauligandhasubhagāmupahr̥tya mālāṁ
lēbhē mahattarapadānuguṇaṁ prasādam || 10 ||

digdakṣiṇā:’pi paripaktrimapuṇyalabhyāt
sarvōttarā bhavati dēvi tavāvatārāt |
yatraiva raṅgapatinā bahumānapūrvaṁ
nidrālunāpi niyataṁ nihitāḥ kaṭākṣāḥ || 11 ||

prāyēṇa dēvi bhavatīvyapadēśayōgāt
gōdāvarī jagadidaṁ payasā punītē |
yasyāṁ samētya samayēṣu ciraṁ nivāsāt
bhāgīrathīprabhr̥tayō:’pi bhavanti puṇyāḥ || 12 ||

nāgēśayaḥ sutanu pakṣirathaḥ kathaṁ tē
jātaḥ svayaṁvarapatiḥ puruṣaḥ purāṇaḥ |
ēvaṁ vidhāḥ samucitaṁ praṇayaṁ bhavatyāḥ
sandarśayanti parihāsagiraḥ sakhīnām || 13 ||

tvadbhuktamālyasurabhīkr̥tacārumaulēḥ
hitvā bhujāntaragatāmapi vaijayantīm |
patyustavēśvari mithaḥ pratighātalōlāḥ
barhātapatrarucimāracayanti bhr̥ṅgāḥ || 14 ||

āmōdavatyapi sadā hr̥dayaṅgamā:’pi
rāgānvitā:’pi lalitā:’pi guṇōttarā:’pi |
maulisrajā tava mukundakirīṭabhājā
gōdē bhavatyadharitā khalu vaijayantī || 15 ||

tvanmaulidāmani vibhōḥ śirasā gr̥hītē
svacchandakalpitasapītirasapramōdāḥ |
mañjusvanā madhulihō vidadhuḥ svayaṁ tē
svāyaṁvaraṁ kamapi maṅgalatūryaghōṣam || 16 ||

viśvāsamānarajasā kamalēna nābhau
vakṣaḥsthalē ca kamalāstanacandanēna |
āmōditō:’pi nigamairvibhuraṅghriyugmē
dhattē natēna śirasā tava maulimālām || 17 ||

cūḍāpadēna parigr̥hya tavōttarīyaṁ
mālāmapi tvadalakairadhivāsya dattām |
prāyēṇa raṅgapatirēṣa bibharti gōdē
saubhāgyasampadabhiṣēkamahādhikāram || 18 ||

tuṅgairakr̥trimagiraḥ svayamuttamāṅgaiḥ
yaṁ sarvagandha iti sādaramudvahanti |
āmōdamanyamadhigacchati mālikābhiḥ
sō:’pi tvadīyakuṭilālakavāsitābhiḥ || 19 ||

dhanyē samastajagatāṁ pituruttamāṅgē
tvanmaulimālyabharasambharaṇēna bhūyaḥ |
indīvarasrajamivādadhati tvadīyā-
nyākēkarāṇi bahumānavilōkitāni || 20 ||

raṅgēśvarasya tava ca praṇayānubandhāt
anyōnyamālyaparivr̥ttimabhiṣṭuvantaḥ |
vācālayanti vasudhē rasikāstrilōkīṁ
nyūnādhikatvasamatāviṣayairvivādaiḥ || 21 ||

dūrvādalapratimayā tava dēhakāntyā
gōrōcanārucirayā ca tathēndirāyāḥ |
āsīdanujjhitaśikhāvalakaṇṭhaśōbhaṁ
māṅgalyadaṁ praṇamatāṁ madhuvairigātram || 22 ||

arcyaṁ samarcya niyamairnigamaprasūnaiḥ
nāthaṁ tvayā kamalayā ca samēyivāṁsam |
mātaściraṁ niraviśannijamādhirājyaṁ
mānyā manuprabhr̥tayō:’pi mahīkṣitastē || 23 ||

ārdrāparādhini janē:’pyabhirakṣaṇārthaṁ
raṅgēśvarasya ramayā vinivēdyamānē |
pārśvē paratra bhavatī yadi tatra nāsīt
prāyēṇa dēvi vadanaṁ parivartitaṁ syāt || 24 ||

gōdē guṇairapanayan praṇatāparādhān
bhrūkṣēpa ēva tava bhōgarasānukūlaḥ |
karmānubandhi phaladānaratasya bhartuḥ
svātantryadurvyasanamarmabhidā nidānam || 25 ||

raṅgē taṭidguṇavatō ramayaiva gōdē
kr̥ṣṇāmbudasya ghaṭitāṁ kr̥payā suvr̥ṣṭyā |
daurgatyadurviṣavināśasudhānadīṁ tvāṁ
santaḥ prapadya śamayantyacirēṇa tāpān || 26 ||

jātāparādhamapi māmanukampya gōdē
gōptrī yadi tvamasi yuktamidaṁ bhavatyāḥ |
vātsalyanirbharatayā jananī kumāraṁ
stanyēna vardhayati daṣṭapayōdharā:’pi || 27 ||

śatamakhamaṇinīlā cāru kalhārahastā
stanabharanamitāṅgī sāndravātsalyasindhuḥ |
alakavinihitābhiḥ sragbharākr̥ṣṭanāthā
vilasatu hr̥di gōdā viṣṇucittātmajā naḥ || 28 ||

iti vikasitabhaktērutthatāṁ vēṅkaṭēśāt
bahuguṇaramaṇīyāṁ vakti gōdāstutiṁ yaḥ |
sa bhavati bahumānyaḥ śrīmatō raṅgabhartuḥ
caraṇakamalasēvāṁ śāśvatīmabhyupaiṣyan || 29 ||

iti śrīvēdāntadēśikaviracitā gōdāstutiḥ |

Also Read:

Goda Stuti Lyrics in English | Hindi |Kannada | Telugu | Tamil

Goda Stuti Lyrics in English | Goda Devi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top