Templesinindiainfo

Best Spiritual Website

Kalyana Vrishti Stava (Panchadasi Stotram) Lyrics in English

Kalyana Vrishti Stava (Panchadasi Stotram) in English:

॥ kalyāṇavr̥ṣṭi stavaḥ ॥
kalyāṇavr̥ṣṭibhirivāmr̥tapūritābhi-
-rlakṣmīsvayaṁvaraṇamaṅgaladīpikābhiḥ |
sēvābhiramba tava pādasarōjamūlē
nākāri kiṁ manasi bhāgyavatāṁ janānām || 1 ||

ētāvadēva janani spr̥haṇīyamāstē
tvadvandanēṣu salilasthagitē ca nētrē |
sānnidhyamudyadaruṇāyutasōdarasya
tvadvigrahasya parayā sudhayāplutasya || 2 ||

īśatvanāmakaluṣāḥ kati vā na santi
brahmādayaḥ pratibhavaṁ pralayābhibhūtāḥ |
ēkaḥ sa ēva janani sthirasiddhirāstē
yaḥ pādayōstava sakr̥tpraṇatiṁ karōti || 3 ||

labdhvā sakr̥ttripurasundari tāvakīnaṁ
kāruṇyakandalitakāntibharaṁ kaṭākṣam |
kandarpakōṭisubhagāstvayi bhaktibhājaḥ
saṁmōhayanti taruṇīrbhuvanatrayē:’pi || 4 ||

hrīṅkāramēva tava nāma gr̥ṇanti vēdā
mātastrikōṇanilayē tripurē trinētrē |
tvatsaṁsmr̥tau yamabhaṭābhibhavaṁ vihāya
dīvyanti** nandanavanē saha lōkapālaiḥ || 5 ||

hantuḥ purāmadhigalaṁ paripīyamānaḥ
krūraḥ kathaṁ na bhavitā garalasya vēgaḥ |
nāśvāsanāya yadi mātaridaṁ tavārthaṁ
dēhasya śaśvadamr̥tāplutaśītalasya || 6 ||

sarvajñatāṁ sadasi vākpaṭutāṁ prasūtē
dēvi tvadaṅghrisarasīruhayōḥ praṇāmaḥ |
kiṁ ca sphuranmakuṭamujjvalamātapatraṁ
dvē cāmarē ca mahatīṁ vasudhāṁ dadāti || 7 ||

kalpadrumairabhimatapratipādanēṣu
kāruṇyavāridhibhiramba bhavātkaṭākṣaiḥ |
ālōkaya tripurasundari māmanāthaṁ
tvayyēva bhaktibharitaṁ tvayi baddhatr̥ṣṇam || 8 ||

hantētarēṣvapi manāṁsi nidhāya cānyē
bhaktiṁ vahanti kila pāmaradaivatēṣu |
tvāmēva dēvi manasā samanusmarāmi
tvāmēva naumi śaraṇaṁ janani tvamēva || 9 ||

lakṣyēṣu satsvapi kaṭākṣanirīkṣaṇānā-
-mālōkaya tripurasundari māṁ kadācit |
nūnaṁ mayā tu sadr̥śaḥ karuṇaikapātraṁ
jātō janiṣyati janō na ca jāyatē vā || 10 ||

hrīṁ hrīmiti pratidinaṁ japatāṁ tavākhyāṁ
kiṁ nāma durlabhamiha tripurādhivāsē |
mālākirīṭamadavāraṇamānanīyā
tānsēvatē vasumatī svayamēva lakṣmīḥ || 11 ||

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānaniratāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu nā:’nyam || 12 ||

kalpōpasaṁhr̥tiṣu kalpitatāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayatē tava mūrtirēkā || 13 ||

lagnaṁ sadā bhavatu mātaridaṁ tavārthaṁ
tējaḥ paraṁ bahulakuṅkumapaṅkaśōṇam |
bhāsvatkirīṭamamr̥tāṁśukalāvataṁsaṁ
madhyē trikōṇanilayaṁ paramāmr̥tārdram || 14 ||

hrīṅkāramēva tava nāma tadēva rūpaṁ
tvannāma durlabhamiha tripurē gr̥ṇanti |
tvattējasā pariṇataṁ viyadādibhūtaṁ
saukhyaṁ tanōti sarasīruhasambhavādēḥ || 15 ||

hrīṅkāratrayasampuṭēna mahatā mantrēṇa sandīpitaṁ
stōtram yaḥ prativāsaraṁ tava purō mātarjapēnmantravit |
tasya kṣōṇibhujō bhavanti vaśagā lakṣmīścirasthāyinī
vāṇī nirmalasūktibhārabhāritā jāgarti dīrghaṁ vayaḥ || 16 ||

Also Read:

Kalyana Vrishti Stava (Panchadasi Stotram) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Kalyana Vrishti Stava (Panchadasi Stotram) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top