Templesinindiainfo

Best Spiritual Website

Mandhatrishaileshvari Stotra Lyrics in Hindi | मान्धातृशैलेश्वरीस्तोत्र

मान्धातृशैलेश्वरीस्तोत्र Lyrics in Hindi:

श्री गणेशाय नमः ॥

वन्दे नीलकलेवरां त्रिनयनांदंष्ट्राकरालाननां,
घण्टा मर्मशरावमुण्ड भुजगैः खट्वाङ्गशूलासिभिः ।
आरूढाष्टभुजां किरीटरशनाघोषादिभिर्भूषणै –
राशीर्षाङ्घ्रिविटङ्कितां भगवतीम् मान्धातृशैलेश्वरीम् ॥ १॥

मञ्जीरैर्मुखरीकृताङ्घ्रियुगलां सन्ध्याभ्रशोणांबरां
चञ्चद्घोरकृपाणपाणिकमला मुज्जृम्भितभ्रूलतां ।
सारंभप्रसरत्स्फुलिङ्ग नयनामुच्चाट्टहासस्वनैर्
निर्धूताखिलसद्भयामनुभजे मान्धातृशैलेश्वरीम् ॥ २॥

वन्दे वक्षसिवृक्णदानवशिरो मालामयं कञ्चुकं,
कर्णे कुञ्जरकुण्डलं कटितटे भोगीन्द्रकाञ्चीगुणम् ।
हस्तेदारिकरक्तपङ्किलमुखं धृत्वा खलानां भयं,
शिष्टानामभयं च या दिशति तां मान्धातृशैलेश्वरीम् ॥ ३॥

स्मेरापाङ्गविलोकविभ्रमरसैः शूलादिभिश्चायुधैः –
साधूनां च दुरात्मनां च हृदयग्रन्थिंसकौतूहलम् ।
कृन्तन्तीम् भुवनत्रयैकजननीं वात्सल्यवारान्निधिं
वन्देऽस्मत् कुलदेवतां शरणदां मान्धातृशैलेश्वरीम् ॥ ४॥

शुद्धान्तःकरणस्य शम्भुचरणां भोजेप्रपन्नात्मनो,
निष्कामस्य तपोधनस्य, जगतां श्रेयोविधानार्थिनः ।
मान्धातुर्हितकारिणीं गिरिसुता पुत्रीं कृपावर्षिणीं
वन्दे भक्तपरायणां भगवतीम् मान्धातृशैलेश्वरीम् ॥ ५॥

कैलासादवतीर्यभार्गववरक्षोणीगते पावन –
क्षेत्रेसन्निहितांसदा हरिहरब्रह्म्यादिभिः पूजितां ।
भक्तानुग्रहकातरां, स्थिरचरप्राणिव्रजस्याम्बिकां
मान्धातुर्वशवर्तिनीमनुभजे मान्धातृशैलेश्वरीम् ॥ ६॥

संख्यातीतभटैर्वृतेनरिपुणा सामूतिरिक्षोणिपे
नाक्रान्तस्यनिजाङ्घ्रिमात्रशरणस्यात्यल्पसेनाभृतः
प्राणंवल्लुवभूमिपस्यतिलशस्तेषांशिरच्छेदनै –
रक्षन्तीमनुकम्पयानुकलये मान्धातृशैलेश्वरीम् ॥ ७॥

तुर्यस्थानविहारिणीमशरणानुद्धर्तुमाकांक्षिणी –
मार्षोर्व्यामवतारिणीं भृगुवरक्षेत्रेस्थिरावासिनीम् ।
भक्तानामभयङ्करीमविरलोत्सर्पत् कृपानिर्झरीं
वाताधीश सहोदरीं परिभजे मान्धातृशैलेश्वरीम् ॥ ८॥

Mandhatrishaileshvari Stotra Lyrics in Hindi | मान्धातृशैलेश्वरीस्तोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top