Templesinindiainfo

Best Spiritual Website

Shri Matripadapankaj Ashtakam Lyrics in Hindi | श्रीमातृपदपङ्कजाष्टकम्

श्रीमातृपदपङ्कजाष्टकम् Lyrics in Hindi:

मातस्त्वत्पदपङ्कजं कल्यतां चेतोऽम्बुजे सन्ततं
मानाथाम्बुजसम्भवाद्रितनयाकान्तैः समाराधितम् ।
वाञ्छापूरणनिर्जितामरमहीरुड्गर्वसर्वस्वकम्
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥ १॥

मातस्त्वत्पदपङ्कजं मुनिमनःकासारवासादरं
मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
द्वन्देऽमन्दतपःफलाप्यनमनस्तोत्रार्चनाप्रक्रमम् ॥ २॥

मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारान्निधे
राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
वृन्दं प्राणभृतां स्वनाम वदतामत्यादरात्सत्वरं
षद्भाषासरिदीश्वरं प्रतिदधत्षाण्मातुरार्च्यं भजे ॥ ३॥

कामं फालतले दुरक्षरततिर्दैवी ममास्तां न भी-
र्मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवात्
कालं तद्वदहं चतुर्मुखमुखाम्भोजातसूर्यप्रभे ॥ ४॥

पापानि प्रशमं नयाशु ममतां देहेन्द्रियप्राणगां
कामादीनपि वैरिणो दृढतरान्मोक्षाध्वविघ्नप्रदान् ।
स्निग्धान्पोषय सन्ततं शमदमध्यानादिमान्मोदतो
मातस्त्वत्पदपङ्कजं हृदि सदा कुर्वे गिरां देवते ॥ ५॥

मातस्त्वत्पदपङ्कजस्य मनसा वाचा क्रियातोऽपि वा
ये कुर्वन्ति मुदान्वहं बहुविधैर्दिव्यैः सुमैरर्चनाम् ।
शीघ्रं ते प्रभवन्ति भूमिपतयो निन्दन्ति च स्वश्रिया
जम्भारातिमपि ध्रुवं शतमखीकष्टाप्तनाकश्रियम् ॥ ६॥

मातस्त्वत्पदपकजं शिरसि ये पद्माटवीमध्यत-
श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्यहम् ।
ते मृत्युं प्रविजित्य रोगरहिताः सम्यग्दृढाङ्गाश्चिरं
जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥ ७॥

मातस्त्वत्पदपङ्कजं हृदि मुदा ध्यायन्ति ये मानवाः
सच्चिद्रूपमशेषवेदशिरसां तात्पर्यगम्यं मुहुः ।
अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा
सर्वं विश्वमिदं विनाशि तरसा पश्यन्ति ते पूरुषाः ॥ ८॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीमातृपदपङ्कजाष्टकं सम्पूर्णम् ।

Shri Matripadapankaj Ashtakam Lyrics in Hindi | श्रीमातृपदपङ्कजाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top