Templesinindiainfo

Best Spiritual Website

Manidweepa Varnanam (Devi Bhagavatam) Part 2 Lyrics in English

Manidweepa Varnanam (Devi Bhagavatam) Part 2 in English:

॥ maṇidvīpavarṇanam (dēvībhāgavatam) – 2 ॥

(śrīdēvībhāgavataṁ dvādaśaskandhaṁ ēkādaśō:’dhyāyaḥ)

vyāsa uvāca |
puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ |
padmarāgamayaḥ sālō madhyē bhūścaivatādr̥śī || 1 ||

daśayōjanavāndairghyē gōpuradvārasamyutaḥ |
tanmaṇistambhasamyuktā maṇḍapāḥ śataśō nr̥pa || 2 ||

madhyē bhuvisamāsīnāścatuḥṣaṣṭimitāḥ kalāḥ |
nānāyudhadharāvīrā ratnabhūṣaṇabhūṣitāḥ || 3 ||

pratyēkalōkastāsāṁ tu tattallōkasyanāyakāḥ |
samantātpadmarāgasya parivāryasthitāḥ sadā || 4 ||

svasvalōkajanairjuṣṭāḥ svasvavāhanahētibhiḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu tvaṁ janamējaya || 5 ||

piṅgalākṣī viśālākṣī samr̥ddhi vr̥ddhirēva ca |
śraddhā svāhā svadhābhikhyā māyā sañjñā vasundharā || 6 ||

trilōkadhātrī sāvitrī gāyatrī tridaśēśvarī |
surūpā bahurūpā ca skandamātā:’cyutapriyā || 7 ||

vimalā cāmalā tadvadaruṇī punarāruṇī |
prakr̥tirvikr̥tiḥ sr̥ṣṭiḥ sthitiḥ saṁhr̥tirēva ca || 8 ||

sandhyāmātā satī haṁsī mardikā vajrikā parā |
dēvamātā bhagavatī dēvakī kamalāsanā || 9 ||

trimukhī saptamukhyanyā surāsuravimardinī |
lambōṣṭī cōrdhvakēśī ca bahuśīrṣā vr̥kōdarī || 10 ||

ratharēkhāhvayā paścācchaśirēkhā tathā parā |
gaganavēgā pavanavēgā caiva tataḥ param || 11 ||

agrē bhuvanapālā syāttatpaścānmadanāturā |
anaṅgānaṅgamathanā tathaivānaṅgamēkhalā || 12 ||

anaṅgakusumā paścādviśvarūpā surādikā |
kṣayaṅkarī bhavēcchakti rakṣōbhyā ca tataḥ param || 13 ||

satyavādinyatha prōktā bahurūpā śucivratā |
udārākhyā ca vāgīśī catuṣṣaṣṭimitāḥ smr̥tāḥ || 14 ||

jvalajjihvānanāḥ sarvāvamantyō vahnimulbaṇam |
jalaṁ pibāmaḥ sakalaṁ saṁharāmōvibhāvasum || 15 ||

pavanaṁ stambhayāmōdya bhakṣayāmō:’khilaṁ jagat |
iti vācaṁ saṅgiratē krōdha saṁraktalōcanāḥ || 16 ||

cāpabāṇadharāḥ sarvāyuddhāyaivōtsukāḥ sadā |
daṁṣṭrā kaṭakaṭārāvairbadhirīkr̥ta diṅmukhāḥ || 17 ||

piṅgōrdhvakēśyaḥ samprōktāścāpabāṇakarāḥ sadā |
śatākṣauhiṇikā sēnāpyēkaikasyāḥ prakīrtitā || 18 ||

ēkaika śaktēḥ sāmarthyaṁ lakṣabrahmāṇḍanāśanē |
śatākṣauhiṇikāsēnā tādr̥śī nr̥pa sattama || 19 ||

kiṁ na kuryājjagatyasminnaśakyaṁ vaktumēva tat |
sarvāpi yuddhasāmagrī tasminsālē sthitā munē || 20 ||

rathānāṁ gaṇanā nāsti hayānāṁ kariṇāṁ tathā ||

śastrāṇāṁ gaṇanā tadvadgaṇānāṁ gaṇanā tathā || 21 ||

padmarāgamayādagrē gōmēdamaṇinirmitaḥ |
daśayōjanadairghyēṇa prākārō vartatē mahān || 22 ||

bhāsvajjapāprasūnābhō madhyabhūstasya tādr̥śī |
gōmēdakalpitānyēva tadvāsi sadanāni ca || 23 ||

pakṣiṇaḥ stambhavaryāśca vr̥kṣāvāpyaḥ sarāṁsi ca |
gōmēdakalpitā ēva kuṅkumāruṇavigrahāḥ || 24 ||

tanmadhyasthā mahādēvyō dvātriṁśacchaktayaḥ smr̥tāḥ |
nānā śastrapraharaṇā gōmēdamaṇibhūṣitāḥ || 25 ||

pratyēka lōka vāsinyaḥ parivārya samantataḥ |
gōmēdasālē sannaddhā piśācavadanā nr̥pa || 26 ||

svarlōkavāsibhirnityaṁ pūjitāścakrabāhavaḥ |
krōdharaktēkṣaṇā bhindhi paca cchindhi dahēti ca || 27 ||

vadanti satataṁ vācaṁ yuddhōtsukahr̥dantarāḥ |
ēkaikasyā mahāśaktērdaśākṣauhiṇikā matā || 28 ||

sēnā tatrāpyēkaśaktirlakṣabrahmāṇḍanāśinī |
tādr̥śīnāṁ mahāsēnā varṇanīyā kathaṁ nr̥pa || 29 ||

rathānāṁ naiva gaṇānā vāhanānāṁ tathaiva ca |
sarvayuddhasamārambhastatra dēvyā virājatē || 30 ||

tāsāṁ nāmāni vakṣyāmi pāpanāśakarāṇi ca |
vidyā hrī puṣṭa yaḥ prajñā sinīvālī kuhūstathā || 31 ||

rudrāvīryā prabhānandā pōṣiṇī r̥ddhidā śubhā |
kālarātrirmahārātrirbhadrakālī kapardinī || 32 ||

vikr̥tirdaṇḍimuṇḍinyau sēndukhaṇḍā śikhaṇḍinī |
niśumbhaśumbhamathinī mahiṣāsuramardinī || 33 ||

indrāṇī caiva rudrāṇī śaṅkarārdhaśarīriṇī |
nārī nārāyaṇī caiva triśūlinyapi pālinī || 34 ||

ambikāhlādinī paścādityēvaṁ śaktayaḥ smr̥tāḥ |
yadyētāḥ kupitā dēvyastadā brahmāṇḍanāśanam || 35 ||

parājayō na caitāsāṁ kadācitkvacidasti hi |
gōmēdakamayādagrē sadvajramaṇinirmitaḥ || 36 ||

daśayōjana tuṅgō:’sau gōpuradvārasamyutaḥ |
kapāṭaśr̥ṅkhalābaddhō navavr̥kṣa samujjvalaḥ || 37 ||

sālastanmadhyabhūmyādi sarvaṁ hīramayaṁ smr̥tam |
gr̥hāṇivīthayō rathyā mahāmārgāṁ gaṇāni ca || 38 ||

vr̥kṣālavāla taravaḥ sāraṅgā api tādr̥śāḥ |
dīrghikāśrēṇayōvāpyastaḍāgāḥ kūpa samyutāḥ || 39 ||

tatra śrībhuvanēśvaryā vasanti paricārikāḥ |
ēkaikā lakṣadāsībhiḥ sēvitā madagarvitāḥ || 40 ||

tālavr̥ntadharāḥ kāściccaṣakāḍhya karāmbujāḥ |
kāścittāmbūlapātrāṇi dhārayantyō:’tigarvitāḥ || 41 ||

kāścittacchatradhāriṇyaścāmarāṇāṁ vidhārikāḥ |
nānā vastradharāḥ kāścitkāścitpuṣpa karāmbujāḥ || 42 ||

nānādarśakarāḥ kāścitkāścitkuṅkumalēpanam |
dhārayantyaḥ kajjalaṁ ca sindūra caṣakaṁ parāḥ || 43 ||

kāściccitraka nirmātryaḥ pāda saṁvāhanē ratāḥ |
kāścittu bhūṣākāriṇyō nānā bhūṣādharāḥ parāḥ || 44 ||

puṣpabhūṣaṇa nirmātryaḥ puṣpaśr̥ṅgārakārikāḥ |
nānā vilāsacaturā bahvya ēvaṁ vidhāḥ parāḥ || 45 ||

nibaddha paridhānīyā yuvatyaḥ sakalā api |
dēvī kr̥pā lēśavaśāttucchīkr̥ta jagattrayāḥ || 46 ||

ētā dūtyaḥ smr̥tā dēvyaḥ śr̥ṅgāramadagarvitāḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama || 47 ||

anaṅgarūpā prathamāpyanaṅgamadanā parā |
tr̥tīyātu tataḥ prōktā sundarī madanāturā || 48 ||

tatō bhuvanavēgāsyāttathā bhuvanapālikā |
syātsarvaśiśirānaṅgavēdanānaṅgamēkhalā || 49 ||

vidyuddāmasamānāṅgyaḥ kvaṇatkāñcīguṇānvitāḥ |
raṇanmañjīracaraṇā bahirantaritastataḥ || 50 ||

dhāvamānāstu śōbhantē sarvā vidyullatōpamāḥ |
kuśalāḥ sarvakāryēṣu vētrahastāḥ samantataḥ || 51 ||

aṣṭadikṣutathaitāsāṁ prākārādbahirēva ca |
sadanāni virājantē nānā vāhanahētibhiḥ || 52 ||

vajrasālādagrabhāgē sālō vaidūryanirmitaḥ |
daśayōjanatuṅgō:’sau gōpuradvārabhūṣitaḥ || 53 ||

vaidūryabhūmiḥ sarvāpigr̥hāṇi vividhāni ca |
vīthyō rathyā mahāmārgāḥ sarvē vēdūryanirmitāḥ || 54 ||

vāpī kūpa taḍāgāśca sravantīnāṁ taṭāni ca |
vālukā caiva sarvā:’pi vaidūryamaṇinirmitā || 55 ||

tatrāṣṭadikṣuparitō brāhmyādīnāṁ ca maṇḍalam |
nijairgaṇaiḥ parivr̥taṁ bhrājatē nr̥pasattama || 56 ||

pratibrahmāṇḍamātr̥ṇāṁ tāḥ samaṣṭaya īritāḥ |
brāhmī māhēśvarī caiva kaumārī vaiṣṇavī tathā || 57 ||

vārāhī ca tathēndrāṇī cāmuṇḍāḥ saptamātaraḥ |
aṣṭamī tu mahālakṣmīrnāmnā prōktāstu mātaraḥ || 58 ||

brahmarudrādidēvānāṁ samākārā stutāḥ smr̥tāḥ |
jagatkalyāṇakāriṇyaḥ svasvasēnāsamāvr̥tāḥ || 59 ||

tatsālasya caturdvārṣu vāhanāni mahēśituḥ |
sajjāni nr̥patē santi sālaṅkārāṇi nityaśaḥ || 60 ||

dantinaḥ kōṭiśō vāhāḥ kōṭiśaḥ śibikāstathā |
haṁsāḥ siṁhāśca garuḍā mayūrā vr̥ṣabhāstathā || 61 ||

tairyuktāḥ syandanāstadvatkōṭiśō nr̥panandana |
pārṣṇigrāhasamāyuktā dhvajairākāśacumbinaḥ || 62 ||

kōṭiśastu vimānāni nānā cihnānvitāni ca |
nānā vāditrayuktāni mahādhvajayutāni ca || 63 ||

vaidūryamaṇi sālasyāpyagrē sālaḥ paraḥ smr̥taḥ |
daśayōjana tuṅgō:’sāvindranīlāśmanirmitaḥ || 64 ||

tanmadhya bhūstathā vīthyō mahāmārgā gr̥hāṇi ca |
vāpī kūpa taḍāgāśca sarvē tanmaṇinirmitāḥ || 65 ||

tatra padma tu samprōktaṁ bahuyōjana vistr̥tam |
ṣōḍaśāraṁ dīpyamānaṁ sudarśanamivāparam || 66 ||

tatra ṣōḍaśaśaktīnāṁ sthānāni vividhāni ca |
sarvōpaskarayuktāni samr̥ddhāni vasanti hi || 67 ||

tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama |
karālī vikarālī ca tathōmā ca sarasvatī || 68 ||

śrī durgōṣā tathā lakṣmīḥ śrutiścaiva smr̥tirdhr̥tiḥ |
śraddhā mēdhā matiḥ kāntirāryā ṣōḍaśaśaktayaḥ || 69 ||

nīlajīmūtasaṅkāśāḥ karavāla karāmbujāḥ |
samāḥ khēṭakadhāriṇyō yuddhōpakrānta mānasāḥ || 70 ||

sēnānyaḥ sakalā ētāḥ śrīdēvyā jagadīśituḥ |
pratibrahmāṇḍasaṁsthānāṁ śaktīnāṁ nāyikāḥ smr̥tāḥ || 71 ||

brahmāṇḍakṣōbhakāriṇyō dēvī śaktyupabr̥ṁhitāḥ |
nānā rathasamārūḍhā nānā śaktibhiranvitāḥ || 72 ||

ētatparākramaṁ vaktuṁ sahasrāsyō:’pi na kṣamaḥ |
indranīlamahāsālādagrē tu bahuvistr̥taḥ || 73 ||

muktāprākāra uditō daśayōjana dairghyavān |
madhyabhūḥ pūrvavatprōktā tanmadhyē:’ṣṭadalāmbujam || 74 ||

muktāmaṇigaṇākīrṇaṁ vistr̥taṁ tu sakēsaram |
tatra dēvīsamākārā dēvyāyudhadharāḥ sadā || 75 ||

samprōktā aṣṭamantriṇyō jagadvārtāprabōdhikāḥ |
dēvīsamānabhōgāstā iṅgitajñāstupaṇḍitāḥ || 76 ||

kuśalāḥ sarvakāryēṣu svāmikāryaparāyaṇāḥ |
dēvyabhiprāya bōdhyastāścaturā atisundarāḥ || 77 ||

nānā śaktisamāyuktāḥ pratibrahmāṇḍavartinām |
prāṇināṁ tāḥ samācāraṁ jñānaśaktyāvidanti ca || 78 ||

tāsāṁ nāmāni vakṣyāmi mattaḥ śr̥ṇu nr̥pōttama |
anaṅgakusumā prōktāpyanaṅgakusumāturā || 79 ||

anaṅgamadanā tadvadanaṅgamadanāturā |
bhuvanapālā gaganavēgā caiva tataḥ param || 80 ||

śaśirēkhā ca gaganarēkhā caiva tataḥ param |
pāśāṅkuśavarābhītidharā aruṇavigrahāḥ || 81 ||

viśvasambandhinīṁ vārtāṁ bōdhayanti pratikṣaṇam |
muktāsālādagrabhāgē mahāmārakatō paraḥ || 82 ||

sālōttamaḥ samuddiṣṭō daśayōjana dairghyavān |
nānā saubhāgyasamyuktō nānā bhōgasamanvitaḥ || 83 ||

madhyabhūstādr̥śī prōktā sadanāni tathaiva ca |
ṣaṭkōṇamatravistīrṇaṁ kōṇasthā dēvatāḥ śr̥ṇuḥ || 84 ||

pūrvakōṇē caturvaktrō gāyatrī sahitō vidhiḥ |
kuṇḍikākṣaguṇābhīti daṇḍāyudhadharaḥ paraḥ || 85 ||

tadāyudhadharā dēvī gāyatrī paradēvatā |
vēdāḥ sarvē mūrtimantaḥ śāstrāṇi vividhāni ca || 86 ||

smr̥tayaśca purāṇāni mūrtimanti vasanti hi |
yē brahmavigrahāḥ santi gāyatrīvigrahāśca yē || 87 ||

vyāhr̥tīnāṁ vigrahāśca tē nityaṁ tatra santi hi |
rakṣaḥ kōṇē śaṅkhacakragadāmbuja karāmbujā || 88 ||

sāvitrī vartatē tatra mahāviṣṇuśca tādr̥śaḥ |
yē viṣṇuvigrahāḥ santi matsyakūrmādayōkhilāḥ || 89 ||

sāvitrī vigrahā yē ca tē sarvē tatra santi hi |
vāyukōṇē paraśvakṣamālābhayavarānvitaḥ || 90 ||

mahārudrō vartatē:’tra sarasvatyapi tādr̥śī |
yē yē tu rudrabhēdāḥ syurdakṣiṇāsyādayō nr̥pa || 91 ||

gaurī bhēdāśca yē sarvē tē tatra nivasanti hi |
catuḥṣaṣṭyāgamā yē ca yē cānyēpyāgamāḥ smr̥tāḥ || 92 ||

tē sarvē mūrtimantaśca tatra vai nivasanti hi |
agnikōṇē ratnakuṁbhaṁ tathā maṇikaraṇḍakam || 93 ||

dadhānō nijahastābhyāṁ kubērō dhanadāyakaḥ |
nānā vīthī samāyuktō mahālakṣmīsamanvitaḥ || 94 ||

dēvyā nidhipatistvāstē svaguṇaiḥ parivēṣṭitaḥ |
vāruṇē tu mahākōṇē madanō ratisamyutaḥ || 95 ||

pāśāṅkuśadhanurbāṇadharō nityaṁ virājatē |
śr̥ṅgāramūrtimantastu tatra sannihitāḥ sadā || 96 ||

īśānakōṇē vighnēśō nityaṁ puṣṭisamanvitaḥ |
pāśāṅkuśadharō vīrō vighnahartā virājatē || 97 ||

vibhūtayō gaṇēśasya yāyāḥ santi nr̥pōttama |
tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ || 98 ||

pratibrahmāṇḍasaṁsthānāṁ brahmādīnāṁ samaṣṭayaḥ |
ētē brahmādayaḥ prōktāḥ sēvantē jagadīśvarīm || 99 ||

mahāmārakatasyāgrē śatayōjana dairghyavān |
pravālaśālōstyaparaḥ kuṅkumāruṇavigrahaḥ || 100 ||

madhyabhūstādr̥śī prōktā sadanāni ca pūrvavat |
tanmadhyē pañcabhūtānāṁ svāminyaḥ pañca santi ca || 101 ||

hr̥llēkhā gaganā raktā caturthī tu karālikā |
mahōcchuṣmā pañcamī ca pañcabhūtasamaprabhāḥ || 102 ||

pāśāṅkuśavarābhītidhāriṇyōmitabhūṣaṇāḥ |
dēvī samānavēṣāḍhyā navayauvanagarvitāḥ || 103 ||

pravālaśālādagrē tu navaratna vinirmitaḥ |
bahuyōjanavistīrṇō mahāśālō:’sti bhūmipa || 104 ||

tatra cāmnāyadēvīnāṁ sadanāni bahūnyapi |
navaratnamayānyēva taḍāgāśca sarāṁsi ca || 105 ||

śrīdēvyā yē:’vatārāḥ syustē tatra nivasanti hi |
mahāvidyā mahābhēdāḥ santi tatraiva bhūmipa || 106 ||

nijāvaraṇadēvībhirnijabhūṣaṇavāhanaiḥ |
sarvadēvyō virājantē kōṭisūryasamaprabhāḥ || 107 ||

saptakōṭi mahāmantradēvatāḥ santi tatra hi |
navaratnamayādagrē cintāmaṇigr̥haṁ mahat || 108 ||

tatra tyaṁ vastu mātraṁ tu cintāmaṇi vinirmitam |
sūryōdgārōpalaistadvaccandrōdgārōpalaistathā || 109 ||

vidyutprabhōpalaiḥ staṁbhāḥ kalpitāstu sahasraśaḥ |
yēṣāṁ prabhābhirantasthaṁ vastu kiñcinna dr̥śyatē || 110 ||

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē ēkādaśō:’dhyāyaḥ |

Also Read:

Manidweepa Varnanam (Devi Bhagavatam) Part 2 Lyrics in English | Hindi |Kannada | Telugu | Tamil

Manidweepa Varnanam (Devi Bhagavatam) Part 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top