Templesinindiainfo

Best Spiritual Website

Mooka Panchasati-Mandasmitha Satakam (2) Lyrics in English

Mooka Panchasati-Mandasmitha Satakam (2) in English:

॥ mūkapañcaśati – 2 – pādāravindaśatakam ॥

mahimnaḥ panthānaṁ madanaparipanthipraṇayini
prabhurnirṇētuṁ tē bhavati yatamānō:’pi katamaḥ |
tathāpi śrīkāñcīvihr̥tirasikē kō:’pi manasō
vipākastvatpādastutividhiṣu jalpākayati mām || 1 ||

galagrāhī paurandarapuravanīpallavarucāṁ
dhr̥taprāthamyānāmaruṇamahasāmādimaguruḥ |
samindhē bandhūkastabakasahayudhvā diśi diśi
prasarpankāmākṣyāścaraṇakiraṇānāmaruṇimā || 2 ||

marālīnāṁ yānābhyasanakalanāmūlaguravē
daridrāṇāṁ trāṇavyatikarasurōdyānataravē |
tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭavē
janō:’yaṁ kāmākṣyāścaraṇanalināya spr̥hayatē || 3 ||

vahantī saindūrīṁ saraṇimavanamrāmarapurī-
purandhrīsīmantē kavikamalabālārkasuṣamā |
trayīsīmantinyāḥ stanataṭanicōlāruṇapaṭī
vibhāntī kāmākṣyāḥ padanalinakāntirvijayatē || 4 ||

praṇamrībhūtasya praṇayakalahatrastamanasaḥ
smarārātēścūḍāviyati gr̥hamēdhī himakaraḥ |
yayōḥ sāndhyāṁ kāntiṁ vahati suṣamābhiścaraṇayōḥ
tayōrmē kāmākṣyā hr̥dayamapatandraṁ viharatām || 5 ||

yayōḥ pīṭhāyantē vibudhamukuṭīnāṁ paṭalikā
yayōḥ saudhāyantē svayamudayabhājō bhaṇitayaḥ |
yayōḥ dāsāyantē sarasijabhavādyāścaraṇayōḥ
tayōrmē kāmākṣyā dinamanu varīvartu hr̥dayam || 6 ||

nayantī saṅkōcaṁ sarasijarucaṁ dikparisarē
sr̥jantī lauhityaṁ nakhakiraṇacandrārdhakhacitā |
kavīndrāṇāṁ hr̥tkairavavikasanōdyōgajananī
sphurantī kāmākṣyāḥ caraṇarucisandhyā vijayatē || 7 ||

virāvairmāñjīraiḥ kimapi kathayantīva madhuraṁ
purastādānamrē puravijayini smēravadanē |
vayasyēva prauḍhā śithilayati yā prēmakalaha-
prarōhaṁ kāmākṣyāḥ caraṇayugalī sā vijayatē || 8 ||

suparvastrīlōlālakaparicitaṁ ṣaṭpadakulaiḥ
sphurallākṣārāgaṁ taruṇataraṇijyōtiraruṇaiḥ |
bhr̥taṁ kāntyambhōbhiḥ visr̥maramarandaiḥ sarasijaiḥ
vidhattē kāmākṣyāḥ caraṇayugalaṁ bandhupadavīm || 9 ||

rajaḥsaṁsargē:’pi sthitamarajasāmēva hr̥dayē
paraṁ raktatvēna sthitamapi viraktaikaśaraṇam |
alabhyaṁ mandānāṁ dadhadapi sadā mandagatitāṁ
vidhattē kāmākṣyāḥ caraṇayugamāścaryalaharīm || 10 ||

jaṭālā mañjīrasphuradaruṇaratnāṁśunikaraiḥ
niṣidantī madhyē nakharucijharīgāṅgapayasām |
jagattrāṇaṁ kartuṁ mama janani kāmākṣi niyataṁ
tapaścaryāṁ dhattē tava caraṇapāthōjayugalī || 11 ||

tulākōṭidvandvakkaṇitabhaṇitābhītivacasōḥ
vinamraṁ kāmākṣī visr̥maramahaḥpāṭalitayōḥ |
kṣaṇaṁ vinyāsēna kṣapitatamasōrmē lalitayōḥ
punīyānmūrdhānaṁ puraharapurandhrī caraṇayōḥ || 12 ||

bhavāni druhyētāṁ bhavanibiḍitēbhyō mama muhu-
stamōvyāmōhēbhyastava janani kāmākṣi caraṇau |
yayōrlākṣābindusphuraṇadharaṇāddhūrjaṭijaṭā-
kuṭīrā śōṇāṅkaṁ vahati vapurēṇāṅkakalikā || 13 ||

pavitrīkuryurnaḥ padatalabhuvaḥ pāṭalarucaḥ
parāgāstē pāpapraśamanadhurīṇāḥ paraśivē |
kaṇaṁ labdhuṁ yēṣāṁ nijaśirasi kāmākṣi vivaśā
valantō vyātanvantyahamahamikāṁ mādhavamukhāḥ || 14 ||

balākāmālābhirnakharucimayībhiḥ parivr̥tē
vinamrasvarnārīvikacakacakālāmbudakulē |
sphurantaḥ kāmākṣkṣi sphuṭadalitabandhūkasuhr̥da-
staṭillēkhāyantē tava caraṇapāthōjakiraṇāḥ || 15 ||

sarāgaḥ sadvēṣaḥ prasr̥marasarōjē pratidinaṁ
nisargādākrāmanvibudhajanamūrdhānamadhikam |
kathaṅkāraṁ mātaḥ kathaya padapadmastava satāṁ
natānāṁ kāmākṣi prakaṭayati kaivalyasaraṇim || 16 ||

japālakṣmīśōṇō janitaparamajñānanalinī-
vikāsavyāsaṅgō viphalitajagajjāḍyagarimā |
manaḥpūrvādriṁ mē tilakayatu kāmākṣi tarasā
tamaskāṇḍadrōhī tava caraṇapāthōjaramaṇaḥ || 17 ||

namaskurmaḥ prēṅkhanmaṇikaṭakanīlōtpalamahaḥ-
payōdhau riṅkhadbhirnakhakiraṇaphēnairdhavalitē |
sphuṭaṁ kurvāṇāya prabalacaladaurvānalaśikhā-
vitarkaṁ kāmākṣyāḥ satatamaruṇimnē caraṇayōḥ || 18 ||

śivē pāśāyētāmalaghuni tamaḥkūpakuharē
dinādhīśāyētāṁ mama hr̥dayapāthōjavipinē |
nabhōmāsāyētāṁ sarasakavitārītisariti
tvadīyau kāmākṣi prasr̥takiraṇau dēvi caraṇau || 19 ||

niṣaktaṁ śrutyantē nayanamiva sadvr̥ttaruciraiḥ
samairjuṣṭaṁ śuddhairadharamiva ramyairdvijagaṇaiḥ |
śivē vakṣōjanmadvitayamiva muktāśritamumē
tvadīyaṁ kāmākṣi praṇataśaraṇaṁ naumi caraṇam || 20 ||

namasyāsaṁsajjannamuciparipanthipraṇayinī-
nisargaprēṅkhōlatkuralakulakālāhiśabalē |
nakhacchāyādugdhōdadhipayasi tē vaidrumarucāṁ
pracāraṁ kāmākṣi pracurayati pādābjasuṣamā || 21 ||

kadā dūrīkartuṁ kaṭuduritakākōlajanitaṁ
mahāntaṁ santāpaṁ madanaparipanthipriyatamē |
kṣaṇāttē kāmākṣi tribhuvanaparītāpaharaṇē
paṭīyāṁsaṁ lapsyē padakamalasēvāmr̥tarasam || 22 ||

yayōḥ sāndhyaṁ rōciḥ satatamaruṇimnē spr̥hayatē
yayōścāndrī kāntiḥ paripatati dr̥ṣṭvā nakharucim |
yayōḥ pākōdrēkaṁ pipaṭhiṣati bhaktyā kisalayaṁ
mradimnaḥ kāmākṣyā manasi caraṇau tau tanumahē || 23 ||

jagannēdaṁ nēdaṁ paramiti parityajya yatibhiḥ
kuśāgrīyasvāntaiḥ kuśaladhiṣaṇaiḥ śāstrasaraṇau |
gavēṣyaṁ kāmākṣi dhruvamakr̥takānāṁ girisutē
girāmaidamparyaṁ tava caraṇapadmaṁ vijayatē || 24 ||

kr̥tasnānaṁ śāstrāmr̥tasarasi kāmākṣi nitarāṁ
dadhānaṁ vaiśadyaṁ kalitarasamānandasudhayā |
alaṅkāraṁ bhūmērmunijanamanaścinmayamahā-
payōdhērantassthaṁ tava caraṇaratnaṁ mr̥gayatē || 25 ||

manōgēhē mōhōdbhavatimirapūrṇē mama muhuḥ
daridrāṇīkurvandinakarasahasrāṇi kiraṇaiḥ |
vidhattāṁ kāmākṣi prasr̥maratamōvañcanacaṇaḥ
kṣaṇārdhaṁ sānnidhyaṁ caraṇamaṇidīpō janani tē || 26 ||

kavīnāṁ cētōvannakhararucisamparki vibudha-
sravantīsrōtōvatpaṭumukharitaṁ haṁsakaravaiḥ |
dinārambhaśrīvanniyatamaruṇacchāyasubhagaṁ
madantaḥ kāmākṣyāḥ sphuratu padapaṅkēruhayugam || 27 ||

sadā kiṁ samparkātprakr̥tikaṭhinairnākimukuṭaiḥ
taṭairnīhārādrēradhikamaṇunā yōgimanasā |
vibhintē sammōhaṁ śiśirayati bhaktānapi dr̥śām
adr̥śyaṁ kāmākṣi prakaṭayati tē pādayugalam || 28 ||

pavitrābhyāmamba prakr̥timr̥dulābhyāṁ tava śivē
padābhyāṁ kāmākṣi prasabhamabhibhūtaiḥ sacakitaiḥ |
pravālairambhōjairapi ca vanavāsavratadaśāḥ
sadaivārabhyantē paricaritanānādvijagaṇaiḥ || 29 ||

cirāddr̥śyā haṁsaiḥ kathamapi sadā haṁsasulabhaṁ
nirasyantī jāḍyaṁ niyatajaḍamadhyaikaśaraṇam |
adōṣavyāsaṅgā satatamapi dōṣāptimalinaṁ
payōjaṁ kāmākṣyāḥ parihasati pādābjayugalī || 30 ||

surāṇāmānandaprabalanatayā maṇḍanatayā
nakhēndujyōtsnābhirvisr̥maratamaḥkhaṇḍanatayā |
payōjaśrīdvēṣavrataratatayā tvaccaraṇayōḥ
vilāsaḥ kāmākṣi prakaṭayati naiśākaradaśām || 31 ||

sitimnā kāntīnāṁ nakharajanuṣāṁ pādanalina-
cchavīnāṁ śōṇimnā tava janani kāmākṣi namanē |
labhantē mandāragrathitanavabandhūkakusuma-
srajāṁ sāmīcīnyaṁ surapurapurandhrīkacabharāḥ || 32 ||

sphuranmadhyē śuddhē nakhakiraṇadugdhābdhipayasāṁ
vahannabjaṁ cakraṁ daramapi ca lēkhātmakatayā |
śritō mātsyaṁ rūpaṁ śriyamapi dadhānō nirupamāṁ
tridhāmā kāmākṣyāḥ padanalinanāmā vijayatē || 33 ||

nakhaśrīsannaddhastabakanicitaḥ svaiśca kiraṇaiḥ
piśaṅgaiḥ kāmākṣi prakaṭitalasatpallavaruciḥ |
satāṁ gamyaḥ śaṅkē sakalaphaladātā surataruḥ
tvadīyaḥ pādō:’yaṁ tuhinagirirājanyatanayē || 34 ||

vaṣaṭkurvanmāñjīrajakalakalaiḥ karmalaharī-
havīmṣi prōddaṇḍaṁ jvalati paramajñānadahanē |
mahīyānkāmākṣi sphuṭamahasi jōhōti sudhiyāṁ
manōvēdyāṁ mātastava caraṇayajvā girisutē || 35 ||

mahāmantraṁ kiñcinmaṇikaṭakanādairmr̥du japan
kṣipandikṣu svacchaṁ nakharucimayaṁ bhāsmanarajaḥ |
natānāṁ kāmākṣi prakr̥tipaṭuruccāṭya mamatā-
piśācīṁ pādō:’yaṁ prakaṭayati tē māntrikadaśām || 36 ||

udītē bōdhēndau tamasi nitarāṁ jagmuṣi daśāṁ
daridrāṁ kāmākṣi prakaṭamanurāgaṁ vidadhatī |
sitēnācchādyāṅgaṁ nakharucipaṭēnāṅghriyugalī-
purandhrī tē mātaḥ svayamabhisaratyēva hr̥dayam || 37 ||

dinārambhaḥ sampannalinavipinānāmabhinavō
vikāsō vāsantaḥ sukavipikalōkasya niyataḥ |
pradōṣaḥ kāmākṣi prakaṭaparamajñānaśaśina-
ścakāsti tvatpādasmaraṇamahimā śailatanayē || 38 ||

dhr̥tacchāyaṁ nityaṁ sarasiruhamaitrīparicitaṁ
nidhānaṁ dīptīnāṁ nikhilajagatāṁ bōdhajanakam |
mumukṣūṇāṁ mārgaprathanapaṭu kāmākṣi padavīṁ
padaṁ tē pātaṅgīṁ parikalayatē parvatasutē || 39 ||

śanaistīrtvā mōhāmbudhimatha samārōḍhumanasaḥ
kramātkaivalyākhyāṁ sukr̥tisulabhāṁ saudhavalabhīm |
labhantē niḥśrēṇīmiva jhaṭiti kāmākṣi caraṇaṁ
puraścaryābhistē puramathanasīmantini janāḥ || 40 ||

pracaṇḍārtikṣōbhapramathanakr̥tē prātibhasari-
tpravāhaprōddaṇḍīkaraṇajaladāya praṇamatām |
pradīpāya prauḍhē bhavatamasi kāmākṣi caraṇa-
prasādaunmukhyāya spr̥hayati janō:’yaṁ janani tē || 41 ||

marudbhiḥ saṁsēvyā satatamapi cāñcalyarahitā
sadāruṇyaṁ yāntī pariṇatidaridrāṇasuṣamā |
guṇōtkarṣānmāñjīrakakalakalaistarjanapaṭuḥ
pravālaṁ kāmākṣyāḥ parihasati pādābjayugalī || 42 ||

jagadrakṣādakṣā jalajaruciśikṣāpaṭutarā
surairnamyā ramyā satatamabhigamyā budhajanaiḥ |
dvayī līlālōlā śrutiṣu surapālādimukuṭī-
taṭīsīmādhāmā tava janani kāmākṣi padayōḥ || 43 ||

girāṁ dūrau cōrau jaḍimatimirāṇāṁ kr̥tajaga-
tparitrāṇau śōṇau munihr̥dayalīlaikanipuṇau |
nakhaiḥ smērau sārau nigamavacasāṁ khaṇḍitabhava-
grahōnmādau pādau tava janani kāmākṣi kalayē || 44 ||

aviśrāntaṁ paṅkaṁ yadapi kalayanyāvakamayaṁ
nirasyankāmākṣi praṇamanajuṣāṁ paṅkamakhilam |
tulākōṭidvandaṁ dadhadapi ca gacchannatulatāṁ
girāṁ mārgaṁ pādō girivarasutē laṅghayati tē || 45 ||

pravālaṁ savrīlaṁ vipinavivarē vēpayati yā
sphurallīlaṁ bālātapamadhikabālaṁ vadati yā |
ruciṁ sāndhyāṁ vandhyāṁ viracayati yā vardhayatu sā
śivaṁ mē kāmākṣyāḥ padanalinapāṭalyalaharī || 46 ||

kiranjyōtsnārītiṁ nakhamukharucā haṁsamanasāṁ
vitanvānaḥ prītiṁ vikacataruṇāmbhōruharuciḥ |
prakāśaḥ śrīpādastava janani kāmākṣi tanutē
śaratkālaprauḍhiṁ śaśiśakalacūḍapriyatamē || 47 ||

nakhāṅkūrasmēradyutivimalagaṅgāmbhasi sukhaṁ
kr̥tasnānaṁ jñānāmr̥tamamalamāsvādya niyatam |
udañcanmañjīrasphuraṇamaṇidīpē mama manō
manōjñē kāmākṣyāścaraṇamaṇiharmyē viharatām || 48 ||

bhavāmbhōdhau naukāṁ jaḍimavipinē pāvakaśikhā-
mamartyēndrādīnāmadhimakuṭamuttaṁsakalikām |
jagattāpē jyōtsnāmakr̥takavacaḥpañjarapuṭē
śukastrīṁ kāmākṣyā manasi kalayē pādayugalīm || 49 ||

parātmaprākāśyapratiphalanacuñcuḥ praṇamatāṁ
manōjñastvatpādō maṇimukuramudrāṁ kalayatē |
yadīyāṁ kāmākṣi prakr̥timasr̥ṇāḥ śōdhakadaśāṁ
vidhātuṁ cēṣṭhantē balaripuvadhūṭīkacabharāḥ || 50 ||

aviśrāntaṁ tiṣṭhannakr̥takavacaḥkandarapuṭī-
kuṭīrāntaḥ prauḍhaṁ nakharucisaṭālīṁ prakaṭayan |
pracaṇḍaṁ khaṇḍatvaṁ nayatu mama kāmākṣi tarasā
tamōvētaṇḍēndraṁ tava caraṇakaṇṭhīravapatiḥ || 51 ||

purastātkāmākṣi pracurarasamākhaṇḍalapurī-
purandhrīṇāṁ lāsyaṁ tava lalitamālōkya śanakaiḥ |
nakhaśrībhiḥ smērā bahu vitanutē nūpuraravai-
ścamatkr̥tyā śaṅkē caraṇayugalī cāṭuracanāḥ || 52 ||

sarōjaṁ nindantī nakhakiraṇakarpūraśiśirā
niṣiktā mārārērmukuṭaśaśirēkhāhimajalaiḥ |
sphurantī kāmākṣi sphuṭarucimayē pallavacayē
tavādhattē maitrīṁ pathikasudr̥śā pādayugalī || 53 ||

natānāṁ sampattēranavaratamākarṣaṇajapaḥ
prarōhatsaṁsāraprasaragarimastambhanajapaḥ |
tvadīyaḥ kāmākṣi smaraharamanōmōhanajapaḥ
paṭīyānnaḥ pāyātpadanalinamañjīraninadaḥ || 54 ||

vitanvīthā nāthē mama śirasi kāmākṣi kr̥payā
padāmbhōjanyāsaṁ paśuparibr̥ḍhaprāṇadayitē |
pibantō yanmudrāṁ prakaṭamupakampāparisaraṁ
dr̥śā nānandyantē nalinabhavanārāyaṇamukhāḥ || 55 ||

praṇāmōdyadbr̥ndārakamukuṭamandārakalikā-
vilōlallōlambaprakaramayadhūmapracurimā |
pradīptaḥ pādābjadyutivitatipāṭalyalaharī-
kr̥śānuḥ kāmākṣyā mama dahatu saṁsāravipinam || 56 ||

valakṣaśrīrr̥kṣādhipaśiśusadr̥kṣaistava nakhaiḥ
jighr̥kṣurdakṣatvaṁ sarasiruhabhikṣutvakaraṇē |
kṣaṇānmē kāmākṣi kṣapitabhavasaṅkṣōbhagarimā
vacōvaicakṣaṇyaṁ caraṇayugalī pakṣmalayatāt || 57 ||

samantātkāmākṣi kṣatatimirasantānasubhagān
anantābhirbhābhirdinamanu digantānviracayan |
ahantāyā hantā mama jaḍimadantāvalahariḥ
vibhintāṁ santāpaṁ tava caraṇacintāmaṇirasau || 58 ||

dadhānō bhāsvattāmamr̥tanilayō lōhitavapuḥ
vinamrāṇāṁ saumyō gururapi kavitvaṁ ca kalayan |
gatau mandō gaṅgādharamahiṣi kāmākṣi bhajatāṁ
tamaḥkēturmātastava caraṇapadmō vijayatē || 59 ||

nayantīṁ dāsatvaṁ nalinabhavamukhyānasulabha-
pradānāddīnānāmamaratarudaurbhāgyajananīm |
jagajjanmakṣēmakṣayavidhiṣu kāmākṣi padayō-
rdhurīṇāmīṣṭē karastava bhaṇitumāhōpuruṣikām || 60 ||

janō:’yaṁ santaptō janani bhavacaṇḍāṁśukiraṇaiḥ
alabdhvaikaṁ śītaṁ kaṇamapi parajñānapayasaḥ |
tamōmārgē pānthastava jhaṭiti kāmākṣi śiśirāṁ
padāmbhōjacchāyāṁ paramaśivajāyē mr̥gayatē || 61 ||

jayatyamba śrīmannakhakiraṇacīnāṁśukamayaṁ
vitānaṁ bibhrāṇē suramukuṭasaṅghaṭṭamasr̥ṇē |
nijāruṇyakṣaumāstaraṇavati kāmākṣi sulabhā
budhaiḥ saṁvinnārī tava caraṇamāṇikyabhavanē || 62 ||

pratīmaḥ kāmākṣi sphuritataruṇādityakiraṇa-
śriyō mūladravyaṁ tava caraṇamadrīndratanayē |
surēndrāśāmāpūrayati yadasau dhvāntamakhilaṁ
dhunītē digbhāgānapi ca mahasā pāṭalayatē || 63 ||

mahābhāṣyavyākhyāpaṭuśayanamārōpayati vā
smaravyāpārērṣyāpiśunaniṭilaṁ kārayati vā |
dvirēphāṇāmadhyāsayati satataṁ vādhivasatiṁ
praṇamrāṅkāmākṣyāḥ padanalinamāhātmyagarimā || 64 ||

vivēkāmbhassrōtassnapanaparipāṭīśiśiritē
samībhūtē śāstrasmaraṇahalasaṅkarṣaṇavaśāt |
satāṁ cētaḥkṣētrē vapati tava kāmākṣi caraṇō
mahāsaṁvitsasyaprakaravarabījaṁ girisutē || 65 ||

dadhānō mandārastabakaparipāṭīṁ nakharucā
vahandīptāṁ śōṇāṅgulipaṭalacāmpēyakalikām |
aśōkōllāsaṁ naḥ pracurayatu kāmākṣi caraṇō
vikāsī vāsantaḥ samaya iva tē śarvadayitē || 66 ||

nakhāṁśuprācuryaprasr̥maramarālālidhavalaḥ
sphuranmañjīrōdyanmarakatamahaśśaivalayutaḥ |
bhavatyāḥ kāmākṣi sphuṭacaraṇapāṭalyakapaṭō
nadaḥ śōṇābhikhyō nagapatitanūjē vijayatē || 67 ||

dhunānaṁ paṅkaughaṁ paramasulabhaṁ kaṇṭakakulaiḥ
vikāsavyāsaṅgaṁ vidadhadaparādhīnamaniśam |
nakhēndujyōtsnābhirviśadaruci kāmākṣi nitarām
asāmānyaṁ manyē sarasijamidaṁ tē padayugam || 68 ||

karīndrāya druhyatyalasagatilīlāsu vimalaiḥ
payōjairmātsaryaṁ prakaṭayati kāmaṁ kalayatē |
padāmbhōjadvandvaṁ tava tadapi kāmākṣi hr̥dayaṁ
munīnāṁ śāntānāṁ kathamaniśamasmai spr̥hayatē || 69 ||

nirastā śōṇimnā caraṇakiraṇānāṁ tava śivē
samindhānā sandhyāruciracalarājanyatanayē |
asāmarthyādēnaṁ paribhavitumētatsamarucāṁ
sarōjānāṁ jānē mukulayati śōbhāṁ pratidinam || 70 ||

upādikṣaddākṣyaṁ tava caraṇanāmā gururasau
marālānāṁ śaṅkē masr̥ṇagatilālityasaraṇau |
atastē nistandraṁ niyatamamunā sakhyapadavīṁ
prapannaṁ pāthōjaṁ prati dadhati kāmākṣi kutukam || 71 ||

dadhānaiḥ saṁsargaṁ prakr̥timalinaiḥ ṣaṭpadakulaiḥ
dvijādhīśaślāghāvidhiṣu vidadhadbhirmukulatām |
rajōmiśraiḥ padmairniyatamapi kāmākṣi padayōḥ
virōdhastē yuktō viṣamaśaravairipriyatamē || 72 ||

kavitvaśrīmiśrīkaraṇanipuṇau rakṣaṇacaṇau
vipannānāṁ śrīmannalinamasr̥ṇau śōṇakiraṇau |
munīndrāṇāmantaḥkaraṇaśaraṇau mandasaraṇau
manōjñau kāmākṣyā duritaharaṇau naumi caraṇau || 73 ||

parasmātsarvasmādapi ca parayōrmuktikarayōḥ
nakhaśrībhirjyōtsnākalitatulayōstāmratalayōḥ |
nilīyē kāmākṣyā nigamanutayōrnākinatayōḥ
nirastaprōnmīlannalinamadayōrēva padayōḥ || 74 ||

svabhāvādanyōnyaṁ kisalayamapīdaṁ tava padaṁ
mradimnā śōṇimnā bhagavati dadhātē sadr̥śatām |
vanē pūrvasyēcchā satatamavanē kiṁ tu jagatāṁ
parasyētthaṁ bhēdaḥ sphurati hr̥di kāmākṣi sudhiyām || 75 ||

kathaṁ vācālō:’pi prakaṭamaṇimañjīraninadaiḥ
sadaivānandārdrānviracayati vācamyamajanān |
prakr̥tyā tē śōṇacchavirapi ca kāmākṣi caraṇō
manīṣānairmalyaṁ kathamiva nr̥ṇāṁ māṁsalayatē || 76 ||

calattr̥ṣṇāvīcīparicalanaparyākulatayā
muhurbhrāntastāntaḥ paramaśivavāmākṣi paravān |
titīrṣuḥ kāmākṣi pracuratarakarmāmbudhimamuṁ
kadāhaṁ lapsyē tē caraṇamaṇisētuṁ girisutē || 77 ||

viśuṣyantyāṁ prajñāsariti duritagrīṣmasamaya-
prabhāvēṇa kṣīṇē sati mama manaḥkēkini śucā |
tvadīyaḥ kāmākṣi sphuritacaraṇāmbhōdamahimā
nabhōmāsāṭōpaṁ nagapatisutē kiṁ na kurutē || 78 ||

vinamrāṇāṁ cētōbhavanavalabhīsīmni caraṇa-
pradīpē prākāśyaṁ dadhati tava nirdhūtatamasi |
asīmā kāmākṣi svayamalaghuduṣkarmalaharī
vighūrṇantī śāntiṁ śalabhaparipāṭīva bhajatē || 79 ||

virājantī śuktirnakhakiraṇamuktāmaṇitatēḥ
vipatpāthōrāśau tarirapi narāṇāṁ praṇamatām |
tvadīyaḥ kāmākṣi dhruvamalaghuvahnirbhavavanē
munīnāṁ jñānāgnēraraṇirayamaṅghirvijayatē || 80 ||

samastaiḥ saṁsēvyaḥ satatamapi kāmākṣi vibudhaiḥ
stutō gandharvastrīsulalitavipañcīkalaravaiḥ |
bhavatyā bhindānō bhavagirikulaṁ jr̥mbhitatamō-
baladrōhī mātaścaraṇapuruhūtō vijayatē || 81 ||

vasantaṁ bhaktānāmapi manasi nityaṁ parilasad-
ghanacchāyāpūrṇaṁ śucimapi nr̥ṇāṁ tāpaśamanam |
nakhēndujyōtsnābhiḥ śiśiramapi padmōdayakaraṁ
namāmaḥ kāmākṣyāścaraṇamadhikāścaryakaraṇam || 82 ||

kavīndrāṇāṁ nānābhaṇitiguṇacitrīkr̥tavacaḥ-
prapañcavyāpāraprakaṭanakalākauśalanidhiḥ |
adhaḥkurvannabjaṁ sanakabhr̥gumukhyairmunijanaiḥ
namasyaḥ kāmākṣyāścaraṇaparamēṣṭhī vijayatē || 83 ||

bhavatyāḥ kāmākṣi sphuritapadapaṅkēruhabhuvāṁ
parāgāṇāṁ pūraiḥ parihr̥takalaṅkavyatikaraiḥ |
natānāmāmr̥ṣṭē hr̥dayamukurē nirmalaruci
prasannē niśśēṣaṁ pratiphalati viśvaṁ girisutē || 84 ||

tava trastaṁ pādātkisalayamaraṇyāntaramagāt
paraṁ rēkhārūpaṁ kamalamamumēvāśritamabhūt |
jitānāṁ kāmākṣi dvitayamapi yuktaṁ paribhavē
vidēśē vāsō vā śaraṇagamanaṁ vā nijaripōḥ || 85 ||

gr̥hītvā yāthārthyaṁ nigamavacasāṁ dēśikakr̥pā-
kaṭākṣārkajyōtiśśamitamamatābandhatamasaḥ |
yatantē kāmākṣi pratidivasamantardraḍhayituṁ
tvadīyaṁ pādābjaṁ sukr̥taparipākēna sujanāḥ || 86 ||

jaḍānāmapyamba smaraṇasamayē tvaccaraṇayōḥ
bhramanmanthakṣmābhr̥dghumughumitasindhupratibhaṭāḥ |
prasannāḥ kāmākṣi prasabhamadharaspandanakarā
bhavanti svacchandaṁ prakr̥tiparipakvā bhaṇitayaḥ || 87 ||

vahannapyaśrāntaṁ madhuraninadaṁ haṁsakamasau
tamēvādhaḥ kartuṁ kimiva yatatē kēligamanē |
bhavasyaivānandaṁ vidadhadapi kāmākṣi caraṇō
bhavatyāstaddrōhaṁ bhagavati kimēvaṁ vitanutē || 88 ||

yadatyantaṁ tāmyatyalasagativārtāsvapi śivē
tadētatkāmākṣi prakr̥timr̥dulaṁ tē padayugam |
kirīṭaiḥ saṅghaṭṭaṁ kathamiva suraughasya sahatē
munīndrāṇāmāstē manasi ca kathaṁ sūciniśitē || 89 ||

manōraṅgē matkē vibudhajanasammōdajananī
sarāgavyāsaṅgaṁ sarasamr̥dusañcārasubhagā |
manōjñā kāmākṣi prakaṭayatu lāsyaprakaraṇaṁ
raṇanmañjīrā tē caraṇayugalīnartakavadhūḥ || 90 ||

pariṣkurvanmātaḥ paśupatikapardaṁ caraṇarāṭ
parācāṁ hr̥tpadmaṁ paramabhaṇitīnāṁ ca makuṭam |
bhavākhyē pāthōdhau pariharatu kāmākṣi mamatā-
parādhīnatvaṁ mē parimuṣitapāthōjamahimā || 91 ||

prasūnaiḥ samparkādamarataruṇīkuntalabhavaiḥ
abhīṣṭānāṁ dānādaniśamapi kāmākṣi namatām |
svasaṅgātkaṅkēliprasavajanakatvēna ca śivē
tridhā dhattē vārtāṁ surabhiriti pādō girisutē || 92 ||

mahāmōhastēnavyatikarabhayātpālayati yō
vinikṣiptaṁ svasminnijajanamanōratnamaniśam |
sa rāgasyōdrēkātsatatamapi kāmākṣi tarasā
kimēvaṁ pādō:’sau kisalayaruciṁ cōrayati tē || 93 ||

sadā svāduṅkāraṁ viṣayalaharīśālikaṇikāṁ
samāsvādya śrāntaṁ hr̥dayaśukapōtaṁ janani mē |
kr̥pājālē phālēkṣaṇamahiṣi kāmākṣi rabhasāt
gr̥hītvā rundhīthārastava padayugīpañjarapuṭē || 94 ||

dhunānaṁ kāmākṣi smaraṇalavamātrēṇa jaḍima-
jvaraprauḍhiṁ gūḍhasthiti nigamanaikuñjakuharē |
alabhyaṁ sarvēṣāṁ katicana labhantē sukr̥tinaḥ
cirādanviṣyantastava caraṇasiddhauṣadhamidam || 95 ||

raṇanmañjīrābhyāṁ lalitagamanābhyāṁ sukr̥tināṁ
manōvāstavyābhyāṁ mathitatimirābhyāṁ nakharucā |
nidhēyābhyāṁ patyā nijaśirasi kāmākṣi satataṁ
namastē pādābhyāṁ nalinamr̥dulābhyāṁ girisutē || 96 ||

surāgē rākēndupratinidhimukhē parvatasutē
cirāllabhyē bhaktyā śamadhanajanānāṁ pariṣadā |
manōbhr̥ṅgō matkaḥ padakamalayugmē janani tē
prakāmaṁ kāmākṣi tripuraharavāmākṣi ramatām || 97 ||

śivē saṁvidrūpē śaśiśakalacūḍapriyatamē
śanairgatyāgatyā jitasuravarēbhē girisutē |
yatantē santastē caraṇanalinālānayugalē
sadā baddhaṁ cittapramadakariyūthaṁ dr̥ḍhataram || 98 ||

yaśaḥ sūtē mātarmadhurakavitāṁ pakṣmalayatē
śriyaṁ dattē cittē kamapi paripākaṁ prathayatē |
satāṁ pāśagranthiṁ śithilayati kiṁ kiṁ na kurutē
prapannē kāmākṣyāḥ praṇatiparipāṭī caraṇayōḥ || 99 ||

manīṣāṁ māhēndrīṁ kakubhamiva tē kāmapi daśāṁ
pradhattē kāmākṣyāścaraṇataruṇādityakiraṇaḥ |
yadīyē samparkē dhr̥tarasamarandā kavayatāṁ
parīpākaṁ dhattē parimalavatī sūktinalinī || 100 ||

purā mārārātiḥ puramajayadamba stavaśataiḥ
prasannāyāṁ satyāṁ tvayi tuhinaśailēndratanayē |
atastē kāmākṣi sphuratu tarasā kālasamayē
samāyātē mātarmama manasi pādābjayugalam || 101 ||

padadvandvaṁ mandaṁ gatiṣu nivasantaṁ hr̥di satāṁ
girāmantē bhrāntaṁ kr̥takarahitānāṁ paribr̥ḍhē |
janānāmānandaṁ janani janayantaṁ praṇamatāṁ
tvadīyaṁ kāmākṣi pratidinamahaṁ naumi vimalam || 102 ||

idaṁ yaḥ kāmākṣyāścaraṇanalinastōtraśatakaṁ
japēnnityaṁ bhaktyā nikhilajagadāhlādajanakam |
sa viśvēṣāṁ vandyaḥ sakalakavilōkaikatilakaḥ
ciraṁ bhuktvā bhōgānpariṇamati cidrūpakalayā || 103 ||

Also Read:

Mooka Panchasati-Mandasmitha Satakam (2) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Mooka Panchasati-Mandasmitha Satakam (2) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top