Templesinindiainfo

Best Spiritual Website

Mrityva Ashtakam Lyrics in Hindi Lord Shiva Slokas

Mrutyu Lyrics in Hindi:

गारुडपुराणान्तर्गतम्

सूत उवाच ।
स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम् । स्तोत्रम् सर्वं
दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १॥

शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम् ।
अधोअक्षजं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ २॥

वराहं वामनं विष्णुं नारसिंहं जनार्दनम् ।
माधवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ ३॥

पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम् ।
लोकनाथं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ ४॥

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ ५॥

भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।
विश्वरूपं प्रपन्नोऽस्मि किन्नो मूत्युः करिष्यति ॥ ६॥

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । स्तवं तस्य
अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥ ७॥

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ ८॥

मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ९॥

इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १०॥

हृत्पद्ममध्ये पुरुषं पुराणं
नारायणं शाश्वतमप्रमेयम् ।
विचिन्त्य सूर्यादतिराजमानं
मृत्युं स योगि जितवांस्तथैव ॥ ११॥

इति श्रीगारुडे महापुराणे मार्कण्डेयकृतं
मृत्य्वष्टकस्तोत्रकतह्नं नाम
त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः

Mrityva Ashtakam Lyrics in Hindi Lord Shiva Slokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top