Shivaraksha Stotram in English:
॥ śrī śiva rakṣā stōtram ॥
asya śrī śivarakṣāstōtramantrasya yājñavalkya r̥ṣiḥ | śrī sadāśivō dēvatā | anuṣṭup chandaḥ | śrī sadāśivaprītyarthaṁ śivarakṣāstōtrajapē viniyōgaḥ ||
caritaṁ dēvadēvasya mahādēvasya pāvanam |
apāraṁ paramōdāraṁ caturvargasya sādhanam || 1 ||
gaurīvināyakōpētaṁ pañcavaktraṁ trinētrakam |
śivaṁ dhyātvā daśabhujaṁ śivarakṣāṁ paṭhēnnaraḥ || 2 ||
gaṅgādharaḥ śiraḥ pātu phālaṁ ardhēnduśēkharaḥ |
nayanē madanadhvaṁsī karṇō sarpavibhūṣaṇaḥ || 3 ||
ghrāṇaṁ pātu purārātiḥ mukhaṁ pātu jagatpatiḥ |
jihvāṁ vāgīśvaraḥ pātu kandharāṁ śitikandharaḥ || 4 ||
śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ skandhau viśvadhurandharaḥ |
bhujau bhūbhārasaṁhartā karau pātu pinākadhr̥k || 5 ||
hr̥dayaṁ śaṅkaraḥ pātu jaṭharaṁ girijāpatiḥ |
nābhiṁ mr̥tyuñjayaḥ pātu kaṭī vyāghrājināmbaraḥ || 6 ||
sakthinī pātu dīnārtaśaraṇāgatavatsalaḥ |
ūrū mahēśvaraḥ pātu jānunī jagadīśvaraḥ || 7 ||
jaṅghē pātu jagatkartā gulphau pātu gaṇādhipaḥ |
caraṇau karuṇāsindhuḥ sarvāṅgāni sadāśivaḥ || 8 ||
ētāṁ śivabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa bhuktvā sakalānkāmān śivasāyujyamāpnuyāt || 9 ||
grahabhūtapiśācādyāḥ trailōkyē vicaranti yē |
dūrādāśu palāyantē śivanāmābhirakṣaṇāt || 10 ||
abhayaṅkaranāmēdaṁ kavacaṁ pārvatīpatēḥ |
bhaktyā bibharti yaḥ kaṇṭhē tasya vaśyaṁ jagattrayam || 11 ||
imāṁ nārāyaṇaḥ svapnē śivarakṣāṁ yathā:’diśat |
prātarutthāya yōgīndrō yājñavalkyaḥ tathā:’likhat || 12 ||
iti śrīyājñavalkyaprōktaṁ śivarakṣāstōtram |
Also Read:
Sri Shiva Raksha Stotram Lyrics in Hindi | English | Marathi | Kannada | Telugu | Tamil