Templesinindiainfo

Best Spiritual Website

Shyamala Dandakam Lyrics in English

Shyamala Dandakam in English:

॥ śyāmalā daṇḍakam ॥
dhyānam-
māṇikyavīṇāmupalālayantīṁ madālasāṁ mañjulavāgvilāsām |
māhēndranīladyutikōmalāṅgīṁ mātaṅgakanyāṁ manasā smarāmi || 1 ||

caturbhujē candrakalāvataṁsē kucōnnatē kuṅkumarāgaśōṇē |
puṇḍrēkṣupāśāṅkuśapuṣpabāṇahastē namastē jagadēkamātaḥ || 2 ||

viniyōgaḥ-
mātā marakataśyāmā mātaṅgī madaśālinī |
kuryātkaṭākṣaṁ kalyāṇī kadambavanavāsinī || 3 ||

stuti-
jaya mātaṅgatanayē jaya nīlōtpaladyutē |
jaya saṅgītarasikē jaya līlāśukapriyē || 4 ||

daṇḍakam-
jaya janani sudhāsamudrāntarudyanmaṇīdvīpasaṁrūḍha bilvāṭavīmadhyakalpadrumākalpakādambakāntāravāsapriyē kr̥ttivāsapriyē sarvalōkapriyē, sādarārabdhasaṅgītasambhāvanāsambhramālōlanīpasragābaddhacūlīsanāthatrikē sānumatputrikē, śēkharībhūtaśītāṁśurēkhāmayūkhāvalībaddhasusnigdhanīlālakaśrēṇiśr̥ṅgāritē lōkasambhāvitē kāmalīlādhanussannibhabhrūlatāpuṣpasandōhasandēhakr̥llōcanē vāksudhāsēcanē cārugōrōcanāpaṅkakēlīlalāmābhirāmē surāmē ramē, prōllasadvālikāmauktikaśrēṇikācandrikāmaṇḍalōdbhāsi lāvaṇyagaṇḍasthalanyastakastūrikāpatrarēkhāsamudbhūta saurabhyasambhrāntabhr̥ṅgāṅganāgītasāndrībhavanmandratantrīsvarē susvarē bhāsvarē, vallakīvādanaprakriyālōlatālīdalābaddha-tāṭaṅkabhūṣāviśēṣānvitē siddhasammānitē, divyahālāmadōdvēlahēlālasaccakṣurāndōlanaśrīsamākṣiptakarṇaikanīlōtpalē śyāmalē pūritāśēṣalōkābhivāñchāphalē śrīphalē, svēdabindūllasadphālalāvaṇya niṣyandasandōhasandēhakr̥nnāsikāmauktikē sarvaviśvātmikē sarvasiddhyātmikē kālikē mugdhamandasmitōdāravaktrasphurat pūgatāmbūlakarpūrakhaṇḍōtkarē jñānamudrākarē sarvasampatkarē padmabhāsvatkarē śrīkarē, kundapuṣpadyutisnigdhadantāvalīnirmalālōlakallōlasammēlana smēraśōṇādharē cāruvīṇādharē pakvabimbādharē,

sulalita navayauvanārambhacandrōdayōdvēlalāvaṇyadugdhārṇavāvirbhavatkambubimbōkabhr̥tkantharē satkalāmandirē mantharē divyaratnaprabhābandhuracchannahārādibhūṣāsamudyōtamānānavadyāṅgaśōbhē śubhē, ratnakēyūraraśmicchaṭāpallavaprōllasaddōllatārājitē yōgibhiḥ pūjitē viśvadiṅmaṇḍalavyāptamāṇikyatējassphuratkaṅkaṇālaṅkr̥tē vibhramālaṅkr̥tē sādhubhiḥ pūjitē vāsarārambhavēlāsamujjr̥mbha
māṇāravindapratidvandvipāṇidvayē santatōdyaddayē advayē divyaratnōrmikādīdhitistōma sandhyāyamānāṅgulīpallavōdyannakhēnduprabhāmaṇḍalē sannutākhaṇḍalē citprabhāmaṇḍalē prōllasatkuṇḍalē,

tārakārājinīkāśahārāvalismēra cārustanābhōgabhārānamanmadhyavallīvalicchēda vīcīsamudyatsamullāsasandarśitākārasaundaryaratnākarē vallakībhr̥tkarē kiṅkaraśrīkarē, hēmakumbhōpamōttuṅga vakṣōjabhārāvanamrē trilōkāvanamrē lasadvr̥ttagambhīra nābhīsarastīraśaivālaśaṅkākaraśyāmarōmāvalībhūṣaṇē mañjusambhāṣaṇē, cāruśiñcatkaṭīsūtranirbhatsitānaṅgalīladhanuśśiñcinīḍambarē divyaratnāmbarē,

padmarāgōllasa nmēkhalāmauktikaśrōṇiśōbhājitasvarṇabhūbhr̥ttalē candrikāśītalē vikasitanavakiṁśukātāmradivyāṁśukacchanna cārūruśōbhāparābhūtasindūraśōṇāyamānēndramātaṅga hastārgalē vaibhavānargalē śyāmalē kōmalasnigdha nīlōtpalōtpāditānaṅgatūṇīraśaṅkākarōdāra jaṅghālatē cārulīlāgatē namradikpālasīmantinī kuntalasnigdhanīlaprabhāpuñcasañjātadurvāṅkurāśaṅka sāraṅgasamyōgariṅkhannakhēndūjjvalē prōjjvalē nirmalē prahva dēvēśa lakṣmīśa bhūtēśa tōyēśa vāṇīśa kīnāśa daityēśa yakṣēśa vāyvagnikōṭīramāṇikya saṁhr̥ṣṭabālātapōddāma lākṣārasāruṇyatāruṇya lakṣmīgr̥hitāṅghripadmē supadmē umē,

suruciranavaratnapīṭhasthitē susthitē ratnapadmāsanē ratnasiṁhāsanē śaṅkhapadmadvayōpāśritē viśrutē tatra vighnēśadurgāvaṭukṣētrapālairyutē mattamātaṅga kanyāsamūhānvitē bhairavairaṣṭabhirvēṣṭitē mañculāmēnakādyaṅganāmānitē dēvi vāmādibhiḥ śaktibhissēvitē dhātri lakṣmyādiśaktyaṣṭakaiḥ samyutē mātr̥kāmaṇḍalairmaṇḍitē yakṣagandharvasiddhāṅganā maṇḍalairarcitē, bhairavī saṁvr̥tē pañcabāṇātmikē pañcabāṇēna ratyā ca sambhāvitē prītibhājā vasantēna cānanditē bhaktibhājaṁ paraṁ śrēyasē kalpasē yōgināṁ mānasē dyōtasē chandasāmōjasā bhrājasē gītavidyā vinōdāti tr̥ṣṇēna kr̥ṣṇēna sampūjyasē bhaktimaccētasā vēdhasā stūyasē viśvahr̥dyēna vādyēna vidyādharairgīyasē, śravaṇaharadakṣiṇakvāṇayā vīṇayā kinnarairgīyasē yakṣagandharvasiddhāṅganā maṇḍalairarcyasē sarvasaubhāgyavāñchāvatībhir vadhūbhissurāṇāṁ samārādhyasē sarvavidyāviśēṣatmakaṁ cāṭugāthā samuccāraṇākaṇṭhamūlōllasadvarṇarājitrayaṁ kōmalaśyāmalōdārapakṣadvayaṁ tuṇḍaśōbhātidūrībhavat kiṁśukaṁ taṁ śukaṁ lālayantī parikrīḍasē,

pāṇipadmadvayēnākṣamālāmapi sphāṭikīṁ jñānasārātmakaṁ pustakañcaṅkuśaṁ pāśamābibhratī tēna sañcintyasē tasya vaktrāntarāt gadyapadyātmikā bhāratī nissarēt yēna vādhvaṁsanādā kr̥tirbhāvyasē tasya vaśyā bhavantistiyaḥ pūruṣāḥ yēna vā śātakambadyutirbhāvyasē sōpi lakṣmīsahasraiḥ parikrīḍatē, kinna siddhyēdvapuḥ śyāmalaṁ kōmalaṁ candracūḍānvitaṁ tāvakaṁ dhyāyataḥ tasya līlā sarōvāridhīḥ tasya kēlīvanaṁ nandanaṁ tasya bhadrāsanaṁ bhūtalaṁ tasya gīrdēvatā kiṅkari tasya cājñākarī śrī svayaṁ,

sarvatīrthātmikē sarva mantrātmikē, sarva yantrātmikē sarva tantrātmikē, sarva cakrātmikē sarva śaktyātmikē, sarva pīṭhātmikē sarva vēdātmikē, sarva vidyātmikē sarva yōgātmikē, sarva varṇātmikē sarvagītātmikē, sarva nādātmikē sarva śabdātmikē, sarva viśvātmikē sarva vargātmikē, sarva sarvātmikē sarvagē sarva rūpē, jaganmātr̥kē pāhi māṁ pāhi māṁ pāhi māṁ dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namaḥ ||

Also Read:

Shyamala Dandakam Lyrics in English | Hindi |Kannada | Telugu | Tamil

Shyamala Dandakam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top