Templesinindiainfo

Best Spiritual Website

Skandotpatti (Ramayana Bala Kanda) Lyrics in English

Skandotpatti (Ramayana Bala Kanda) English Lyrics:

skandōtpatti (rāmāyaṇa bālakāṇḍē)
tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā |
sēnāpatimabhīpsantaḥ pitāmahamupāgaman || 1 ||

tatō:’bruvan surāḥ sarvē bhagavantaṁ pitāmaham |
praṇipatya śubhaṁ vākyaṁ sēndrāḥ sāgnipurōgamāḥ || 2 ||

yō naḥ sēnāpatirdēva dattō bhagavatā purā |
tapaḥ paramamāsthāya tapyatē sma sahōmayā || 3 ||

yadatrānantaraṁ kāryaṁ lōkānāṁ hitakāmyayā |
saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ || 4 ||

dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ |
sāntvayanmadhurairvākyaistridaśānidamabravīt || 5 ||

śailaputryā yaduktaṁ tanna prajāḥ santu patniṣu | [syatha]
tasyā vacanamakliṣṭaṁ satyamēva na saṁśayaḥ || 6 ||

iyamākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ |
janayiṣyati dēvānāṁ sēnāpatimarindamam || 7 ||

jyēṣṭhā śailēndraduhitā mānayiṣyati tatsutam |
umāyāstadbahumataṁ bhaviṣyati na saṁśayaḥ || 8 ||

tacchrutvā vacanaṁ tasya kr̥tārthā raghunandana |
praṇipatya surāḥ sarvē pitāmahamapūjayan || 9 ||

tē gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam |
agniṁ niyōjayāmāsuḥ putrārthaṁ sarvadēvatāḥ || 10 ||

dēvakāryamidaṁ dēva saṁvidhatsva hutāśana |
śailaputryāṁ mahātējō gaṅgāyāṁ tēja utsr̥ja || 11 ||

dēvatānāṁ pratijñāya gaṅgāmabhyētya pāvakaḥ |
garbhaṁ dhāraya vai dēvi dēvatānāmidaṁ priyam || 12 ||

agnēstu vacanaṁ śrutvā divyaṁ rūpamadhārayat |
dr̥ṣṭvā tanmahimānāṁ sa samantādavakīryata || 13 ||

samantatastadā dēvīmabhyaṣiñcata pāvakaḥ |
sarvasrōtāṁsi pūrṇāni gaṅgāyā raghunandana || 14 ||

tamuvāca tatō gaṅgā sarvadēvapurōgamam |
aśaktā dhāraṇē dēva tava tējaḥ samuddhatam || 15 ||

dahyamānāgninā tēna sampravyathitacētanā |
athābravīdidaṁ gaṅgāṁ sarvadēvahutāśanaḥ || 16 ||

iha haimavatē pādē garbhō:’yaṁ sannivēśyatām |
śrutvā tvagnivacō gaṅgā taṁ garbhamatibhāsvaram || 17 ||

utsasarja mahātējāḥ srōtōbhyō hi tadānagha |
yadasyā nirgataṁ tasmāttaptajāmbūnadaprabham || 18 ||

kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyamamalaṁ śubham |
tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyadēvābhyajāyata || 19 ||

malaṁ tasyābhavattatra trapu sīsakamēva ca |
tadētaddharaṇīṁ prāpya nānādhāturavardhata || 20 ||

nikṣiptamātrē garbhē tu tējōbhirabhirañjitam |
sarvaṁ parvatasannaddhaṁ sauvarṇamabhavadvanam || 21 ||

jātarūpamiti khyātaṁ tadāprabhr̥ti rāghava |
suvarṇaṁ puruṣavyāghra hutāśanasamaprabham || 22 ||

tr̥ṇavr̥kṣalatāgulmaṁ sarvaṁ bhavati kāñcanam |
taṁ kumāraṁ tatō jātaṁ sēndrāḥ sahamarudgaṇāḥ || 23 ||

kṣīrasambhāvanārthāya kr̥ttikāḥ samayōjayan |
tāḥ kṣīraṁ jātamātrasya kr̥tvā samayamuttamam || 24 ||

daduḥ putrō:’yamasmākaṁ sarvāsāmiti niścitāḥ |
tatastu dēvatāḥ sarvāḥ kārtikēya iti bruvan || 25 ||

putrastrailōkyavikhyātō bhaviṣyati na saṁśayaḥ |
tēṣāṁ tadvacanaṁ śrutvā skannaṁ garbhaparisravē || 26 ||

snāpayan parayā lakṣmyā dīpyamānaṁ yathānalam |
skanda ityabruvan dēvāḥ skannaṁ garbhaparisravāt || 27 ||

kārtikēyaṁ mahābhāgaṁ kākutstha jvalanōpamam |
prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānāmanuttamam || 28 ||

ṣaṇṇāṁ ṣaḍānanō bhūtvā jagrāha stanajaṁ payaḥ |
gr̥hītvā kṣīramēkāhnā sukumāravapustadā || 29 ||

ajayatsvēna vīryēṇa daityasainyagaṇānvibhuḥ |
surasēnāgaṇapatiṁ tatastamamaladyutim || 30 ||

abhyaṣiñcan suragaṇāḥ samētyāgnipurōgamāḥ |
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā || 31 ||

kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca |
bhaktaśca yaḥ kārtikēyē kākutstha bhuvi mānavaḥ |
āyuṣmān putrapautraiśca skandasālōkyatāṁ vrajēt || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē kumārōtpattirnāma saptatriṁśaḥ sargaḥ ||

Also Read:

Skandotpatti (Ramayana Bala Kanda) lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Skandotpatti (Ramayana Bala Kanda) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top