Templesinindiainfo

Best Spiritual Website

Sree Durga Nakshatra Malika Stuti in English

Sree Durga Nakshatra Malika Stuti Lyrics in English

viratanagaram ramyam gacchamano yudhisthirah |
astuvanmanasa devim durgam tribhuvanesvarim || 1 ||

yasodagarbhasambhutam narayanavarapriyam |
nandagopakulejatam mangaḷyam kulavardhanim || 2 ||

kamsavidravanakarim asuranam ksayankarim |
silatataviniksiptam akasam pratigaminim || 3 ||

vasudevasya bhaginim divyamalya vibhusitam |
divyambaradharam devim khadgakhetakadharinim || 4 ||

bharavatarane punye ye smaranti sadasivam |
tanvai tarayate papat pankegamiva durbalam || 5 ||

stotum pracakrame bhuyo vividhaih stotrasambhavaih |
amantrya darsanakanksi raja devim sahanujah || 6 ||

namo‌உstu varade krsne kumari brahmacarini |
balarka sadrsakare purnacandranibhanane || 7 ||

caturbhuje caturvaktre pinasronipayodhare |
mayurapimchavalaye keyurangadadharini || 8 ||

bhasi devi yada padma narayanaparigrahah |
svarupam brahmacaryam ca visadam tava khecari || 9 ||

krsnacchavisama krsna sankarsanasamanana |
bibhrati vipulau bahu sakradhvajasamucchrayau || 10 ||

patri ca pankaji kanthi stri visuddha ca ya bhuvi |
pasam dhanurmahacakram vividhanyayudhani ca || 11 ||

kundalabhyam supurnabhyam karnabhyam ca vibhusita |
candravispardhina devi mukhena tvam virajase || 12 ||

mukutena vicitrena kesabandhena sobhina |
bhujanga‌உbhogavasena sronisutrena rajata || 13 ||

bhrajase cavabaddhena bhogeneveha mandarah |
dhvajena sikhipimchanam ucchritena virajase || 14 ||

kaumaram vratamasthaya tridivam pavitam tvaya |
tena tvam stuyase devi tridasaih pujyase‌உpi ca || 15 ||

trailokya raksanarthaya mahisasuranasini |
prasanna me surasresthe dayam kuru siva bhava || 16 ||

jaya tvam vijaya caiva sangrame ca jayaprada |
mama‌உpi vijayam dehi varada tvam ca sampratam || 17 ||

vindhye caiva nagasreste tava sthanam hi sasvatam |
kaḷi kaḷi mahakaḷi sidhumamsa pasupriye || 18 ||

krtanuyatra bhutaistvam varada kamacarini |
bharavatare ye ca tvam samsmarisyanti manavah || 19 ||

pranamanti ca ye tvam hi prabhate tu nara bhuvi |
na tesam durlabham kiñcit putrato dhanato‌உpi va || 20 ||

durgattarayase durge tatvam durga smrta janaih |
kantaresvavapannanam magnanam ca maharnave || 21 ||
(dasyubhirva niruddhanam tvam gatih parama nrnama)

jalapratarane caiva kantaresvatavisu ca |
ye smaranti mahadevim na ca sidanti te narah || 22 ||

tvam kirtih srirdhrtih siddhih hrirvidya santatirmatih |
sandhya ratrih prabha nidra jyotsna kantih ksama daya || 23 ||

nrnam ca bandhanam moham putranasam dhanaksayam |
vyadhim mrtyum bhayam caiva pujita nasayisyasi || 24 ||

so‌உham rajyatparibhrastah saranam tvam prapannavan |
pranatasca yatha murdhna tava devi suresvari || 25 ||

trahi mam padmapatraksi satye satya bhavasva nah |
saranam bhava me durge saranye bhaktavatsale || 26 ||

evam stuta hi sa devi darsayamasa pandavam |
upagamya tu rajanamidam vacanamabravit || 27 ||

srnu rajan mahabaho madiyam vacanam prabho |
bhavisyatyaciradeva sangrame vijayastava || 28 ||

mama prasadannirjitya hatva kaurava vahinim |
rajyam niskantakam krtva bhoksyase medinim punah || 29 ||

bhratrbhih sahito rajan pritim prapsyasi puskalam |
matprasadacca te saukhyam arogyam ca bhavisyati || 30 ||

ye ca sankirtayisyanti loke vigatakalmasah |
tesam tusta pradasyami rajyamayurvapussutam || 31 ||

pravase nagare capi sangrame satrusankate |
atavyam durgakantare sagare gahane girau || 32 ||

ye smarisyanti mam rajan yathaham bhavata smrta |
na tesam durlabham kiñcidasmin loke bhavisyati || 33 ||

ya idam paramastotram bhaktya srnuyadva patheta va |
tasya sarvani karyani sidhdhim yasyanti pandavah || 34 ||

matprasadacca vassarvan viratanagare sthitan |
na pranñasyanti kuravah nara va tannivasinah || 35 ||

ityuktva varada devi yudhisthiramarindamam |
raksam krtva ca pandunam tatraivantaradhiyata || 38 ||

Also Read:

Sree Durga Nakshatra Malika Stuti Lyrics in English | Hindi |Kannada | Telugu | Tamil | Malayalam | Bengali

Sree Durga Nakshatra Malika Stuti in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top