Templesinindiainfo

Best Spiritual Website

Sri Dakshinamurthy Stotram 2 Lyrics in English

Sri Dakshinamurti Stotram 2 in English:

॥ śrī dakṣiṇāmūrti stōtram 2 ॥
upāsakānāṁ yadupāsanīyamupāttavāsaṁ vaṭaśākhimūlē |
taddhāma dākṣiṇyajuṣā svamūrtyā jāgartu cittē mama bōdharūpam || 1 ||

adrākṣamakṣīṇadayānidhānamācāryamādyaṁ vaṭamūlabhāgē |
maunēna mandasmitabhūṣitēna maharṣilōkasya tamō nudantam || 2 ||

vidrāvitāśēṣatamōgaṇēna mudrāviśēṣēṇa muhurmunīnām |
nirasya māyāṁ dayayā vidhattē dēvō mahāṁstattvamasīti bōdham || 3 ||

apārakāruṇyasudhātaraṅgairapāṅgapātairavalōkayantam |
kaṭhōrasaṁsāranidāghataptānmunīnahaṁ naumi guruṁ gurūṇām || 4 ||

mamādyadēvō vaṭamūlavāsī kr̥pāviśēṣātkr̥tasannidhānaḥ |
ōṅkārarūpāmupadiśya vidyāmāvidyakadhvāntamapākarōtu || 5 ||

kalābhirindōriva kalpitāṅgaṁ muktākalāpairiva baddhamūrtim |
ālōkayē dēśikamapramēyamanādyavidyātimiraprabhātam || 6 ||

svadakṣajānusthitavāmapādaṁ pādōdarālaṅkr̥tayōgapaṭṭam |
apasmr̥tērāhitapādamaṅgē praṇaumi dēvaṁ praṇidhānavantam || 7 ||

tattvārthamantēvasatāmr̥ṣīṇāṁ yuvāpi yaḥ sannupadēṣṭumīṣṭē |
praṇaumi taṁ prāktanapuṇyajālairācāryamāścaryaguṇādhivāsam || 8 ||

ēkēna mudrāṁ paraśuṁ karēṇa karēṇa cānyēna mr̥gaṁ dadhānaḥ |
svajānuvinyastakaraḥ purastādācāryacūḍāmaṇirāvirastu || 9 ||

ālēpavantaṁ madanāṅgabhūtyā śārdūlakr̥ttyā paridhānavantam |
ālōkayē kañcana dēśikēndramajñānavārākarabāḍabāgnim || 10 ||

cārusthitaṁ sōmakalāvataṁsaṁ vīṇādharaṁ vyaktajaṭākalāpam |
upāsatē kēcana yōginastvāmupāttanādānubhavapramōdam || 11 ||

upāsatē yaṁ munayaḥ śukādyā nirāśiṣō nirmamatādhivāsāḥ |
taṁ dakṣiṇāmūrtitanuṁ mahēśamupāsmahē mōhamahārtiśāntyai || 12 ||

kāntyā ninditakundakandalavapurnyagrōdhamūlē vasa-
nkāruṇyāmr̥tavāribhirmunijanaṁ sambhāvayanvīkṣitaiḥ |
mōhadhvāntavibhēdanaṁ viracayanbōdhēna tattādr̥śā
dēvastattvamasīti bōdhayatu māṁ mudrāvatā pāṇinā || 13 ||

agauragātrairalalāṭanētrairaśāntavēṣairabhujaṅgabhūṣaiḥ |
abōdhamudrairanapāstanidrairapūrṇakāmairamarairalaṁ naḥ || 14 ||

daivatāni kati santi cāvanau naiva tāni manasō matāni mē |
dīkṣitaṁ jaḍadhiyāmanugrahē dakṣiṇābhimukhamēva daivatam || 15 ||

muditāya mugdhaśaśināvataṁsinē bhasitāvalēparamaṇīyamūrtayē |
jagadindrajālaracanāpaṭīyasē mahasē namō:’stu vaṭamūlavāsinē || 16 ||

vyālambinībhiḥ paritō jaṭābhiḥ kalāvaśēṣēṇa kalādharēṇa |
paśyallalāṭēna mukhēndunā ca prakāśasē cētasi nirmalānām || 17 ||

upāsakānāṁ tvamumāsahāyaḥ pūrṇēndubhāvaṁ prakaṭīkarōṣi |
yadadya tē darśanamātratō mē dravatyahō mānasacandrakāntaḥ || 18 ||

yastē prasannāmanusandadhānō mūrtiṁ mudā mugdhaśaśāṅkamaulēḥ |
aiśvaryamāyurlabhatē ca vidyāmantē ca vēdāntamahārahasyam || 19 ||

Also Read:

Sri Dakshinamurthy Stotram 2 in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Dakshinamurthy Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top