Sri Ganadhipa Pancharatnam in English:
॥ śrī gaṇādhipa pañcaratnaṁ ॥
sarāgilōkadurlabhaṁ virāgilōkapūjitaṁ
surāsurairnamaskr̥taṁ jarāpamr̥tyunāśakam |
girā guruṁ śriyā hariṁ jayanti yatpadārcakāḥ
namāmi taṁ gaṇādhipaṁ kr̥pāpayaḥ payōnidhim || 1 ||
girīndrajāmukhāmbuja pramōdadāna bhāskaraṁ
karīndravaktramānatāghasaṅghavāraṇōdyatam |
sarīsr̥pēśa baddhakukṣimāśrayāmi santataṁ
śarīrakānti nirjitābjabandhubālasantatim || 2 ||
śukādimaunivanditaṁ gakāravācyamakṣaraṁ
prakāmamiṣṭadāyinaṁ sakāmanamrapaṅktayē |
cakāsataṁ caturbhujaiḥ vikāsipadmapūjitaṁ
prakāśitātmatattvakaṁ namāmyahaṁ gaṇādhipam || 3 ||
narādhipatvadāyakaṁ svarādilōkanāyakaṁ
jvarādirōgavārakaṁ nirākr̥tāsuravrajam |
karāmbujōllasatsr̥ṇiṁ vikāraśūnyamānasaiḥ
hr̥dāsadāvibhāvitaṁ mudā namāmi vighnapam || 4 ||
śramāpanōdanakṣamaṁ samāhitāntarātmanāṁ
sumādibhiḥ sadārcitaṁ kṣamānidhiṁ gaṇādhipam |
ramādhavādipūjitaṁ yamāntakātmasambhavaṁ
śamādiṣaḍguṇapradaṁ namāmi taṁ vibhūtayē || 5 ||
gaṇādhipasya pañcakaṁ nr̥ṇāmabhīṣṭadāyakaṁ
praṇāmapūrvakaṁ janāḥ paṭhanti yē mudāyutāḥ |
bhavanti tē vidāṁ puraḥ pragītavaibhavājavāt
cirāyuṣō:’dhikaḥ śriyassusūnavō na saṁśayaḥ || 6 ||
Also Read:
Sri Ganadhipa Pancharatnam Lyrics in English | Hindi | Kannada | Telugu | Tamil