Templesinindiainfo

Best Spiritual Website

Sri Maha Ganapati Sahasranamavali Lyrics in English

Sri Maha Ganapati Sahasranamavali English Lyrics:

śrī mahāgaṇapati sahasranāmāvalī
ōṁ gaṇēśvarāya namaḥ |
ōṁ gaṇakrīḍāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ ēkadaṁṣṭrāya namaḥ |
ōṁ vakratuṇḍāya namaḥ |
ōṁ gajavaktrāya namaḥ |
ōṁ mahōdarāya namaḥ |
ōṁ lambōdarāya namaḥ |
ōṁ dhūmravarṇāya namaḥ |
ōṁ vikaṭāya namaḥ |
ōṁ vighnanāyakāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ durmukhāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ vighnarājāya namaḥ |
ōṁ gajānanāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ āmōdāya namaḥ |
ōṁ surānandāya namaḥ || 20 ||

ōṁ madōtkaṭāya namaḥ |
ōṁ hērambāya namaḥ |
ōṁ śambarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ lambakarṇāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ alampaṭāya namaḥ |
ōṁ abhīravē namaḥ |
ōṁ mēghanādāya namaḥ |
ōṁ gaṇañjayāya namaḥ |
ōṁ vināyakāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ dhīraśūrāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ mahāgaṇapatayē namaḥ |
ōṁ buddhipriyāya namaḥ |
ōṁ kṣipraprasādanāya namaḥ |
ōṁ rudrapriyāya namaḥ || 40 ||

ōṁ gaṇādhyakṣāya namaḥ |
ōṁ umāputrāya namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ kumāraguravē namaḥ |
ōṁ īśānaputrāya namaḥ |
ōṁ mūṣakavāhanāya namaḥ |
ōṁ siddhipriyāya namaḥ |
ōṁ siddhipatayē namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhivināyakāya namaḥ |
ōṁ avighnāya namaḥ |
ōṁ tumburavē namaḥ |
ōṁ siṁhavāhanāya namaḥ |
ōṁ mōhinīpriyāya namaḥ |
ōṁ kaṭaṅkaṭāya namaḥ |
ōṁ rājaputrāya namaḥ |
ōṁ śālakāya namaḥ |
ōṁ sammitāya namaḥ |
ōṁ amitāya namaḥ |
ōṁ kūṣmāṇḍasāmasambhūtayē namaḥ || 60 ||

ōṁ durjayāya namaḥ |
ōṁ dhūrjayāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ bhuvanapatayē namaḥ |
ōṁ bhūtānāṁ patayē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvamukhāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ ghr̥ṇayē namaḥ |
ōṁ kavayē namaḥ |
ōṁ kavīnāmr̥ṣabhāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmaṇaspatayē namaḥ |
ōṁ jyēṣṭharājāya namaḥ |
ōṁ nidhipatayē namaḥ |
ōṁ nidhipriyapatipriyāya namaḥ |
ōṁ hiraṇmayapurāntaḥsthāya namaḥ || 80 ||

ōṁ sūryamaṇḍalamadhyagāya namaḥ |
ōṁ karāhatividhvastasindhusalilāya namaḥ |
ōṁ pūṣadantabhidē namaḥ |
ōṁ umāṅkakēlikutukinē namaḥ |
ōṁ muktidāya namaḥ |
ōṁ kulapālanāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ manōmayāya namaḥ |
ōṁ vaimukhyahatadaityaśriyē namaḥ |
ōṁ pādāhatijitakṣitayē namaḥ |
ōṁ sadyōjātasvarṇamuñjamēkhalinē namaḥ |
ōṁ durnimittahr̥tē namaḥ |
ōṁ duḥsvapnahr̥tē namaḥ |
ōṁ prasahanāya namaḥ |
ōṁ guṇinē namaḥ |
ōṁ nādapratiṣṭhitāya namaḥ |
ōṁ surūpāya namaḥ || 100 ||

ōṁ sarvanētrādhivāsāya namaḥ |
ōṁ vīrāsanāśrayāya namaḥ |
ōṁ pītāmbarāya namaḥ |
ōṁ khaṇḍaradāya namaḥ |
ōṁ khaṇḍēndukr̥taśēkharāya namaḥ |
ōṁ citrāṅkaśyāmadaśanāya namaḥ |
ōṁ phālacandrāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ yōgādhipāya namaḥ |
ōṁ tārakasthāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ gajakarṇakāya namaḥ |
ōṁ gaṇādhirājāya namaḥ |
ōṁ vijayasthirāya namaḥ |
ōṁ gajapatidhvajinē namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ smaraprāṇadīpakāya namaḥ |
ōṁ vāyukīlakāya namaḥ |
ōṁ vipaścidvaradāya namaḥ |
ōṁ nādōnnādabhinnabalāhakāya namaḥ || 120 ||

ōṁ varāharadanāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ vyāghrājināmbarāya namaḥ |
ōṁ icchāśaktidharāya namaḥ |
ōṁ dēvatrātrē namaḥ |
ōṁ daityavimardanāya namaḥ |
ōṁ śambhuvaktrōdbhavāya namaḥ |
ōṁ śambhukōpaghnē namaḥ |
ōṁ śambhuhāsyabhuvē namaḥ |
ōṁ śambhutējasē namaḥ |
ōṁ śivāśōkahāriṇē namaḥ |
ōṁ gaurīsukhāvahāya namaḥ |
ōṁ umāṅgamalajāya namaḥ |
ōṁ gaurītējōbhuvē namaḥ |
ōṁ svardhunībhavāya namaḥ |
ōṁ yajñakāyāya namaḥ |
ōṁ mahānādāya namaḥ |
ōṁ girivarṣmaṇē namaḥ |
ōṁ śubhānanāya namaḥ |
ōṁ sarvātmanē namaḥ || 140 ||

ōṁ sarvadēvātmanē namaḥ |
ōṁ brahmamūrdhnē namaḥ |
ōṁ kakupchrutayē namaḥ |
ōṁ brahmāṇḍakumbhāya namaḥ |
ōṁ cidvyōmaphālāya namaḥ |
ōṁ satyaśirōruhāya namaḥ |
ōṁ jagajjanmalayōnmēṣanimēṣāya namaḥ |
ōṁ agnyarkasōmadr̥śē namaḥ |
ōṁ girīndraikaradāya namaḥ |
ōṁ dharmādharmōṣṭhāya namaḥ |
ōṁ sāmabr̥ṁhitāya namaḥ |
ōṁ graharkṣadaśanāya namaḥ |
ōṁ vāṇījihvāya namaḥ |
ōṁ vāsavanāsikāya namaḥ |
ōṁ kulācalāṁsāya namaḥ |
ōṁ sōmārkaghaṇṭāya namaḥ |
ōṁ rudraśirōdharāya namaḥ |
ōṁ nadīnadabhujāya namaḥ |
ōṁ sarpāṅgulīkāya namaḥ |
ōṁ tārakānakhāya namaḥ || 160 ||

ōṁ bhrūmadhyasaṁsthitakarāya namaḥ |
ōṁ brahmavidyāmadōtkaṭāya namaḥ |
ōṁ vyōmanābhayē namaḥ |
ōṁ śrīhr̥dayāya namaḥ |
ōṁ mērupr̥ṣṭhāya namaḥ |
ōṁ arṇavōdarāya namaḥ |
ōṁ kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣāya namaḥ |
ōṁ pr̥thvikaṭayē namaḥ |
ōṁ sr̥ṣṭiliṅgāya namaḥ |
ōṁ śailōravē namaḥ |
ōṁ dasrajānukāya namaḥ |
ōṁ pātālajaṅghāya namaḥ |
ōṁ munipadē namaḥ |
ōṁ kālāṅguṣṭhāya namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ jyōtirmaṇḍalalāṅgūlāya namaḥ |
ōṁ hr̥dayālānaniścalāya namaḥ |
ōṁ hr̥tpadmakarṇikāśāliviyatkēlisarōvarāya namaḥ |
ōṁ sadbhaktadhyānanigaḍāya namaḥ |
ōṁ pūjāvārīnivāritāya namaḥ || 180 ||

ōṁ pratāpinē namaḥ |
ōṁ kaśyapasutāya namaḥ |
ōṁ gaṇapāya namaḥ |
ōṁ viṣṭapinē namaḥ |
ōṁ balinē namaḥ |
ōṁ yaśasvinē namaḥ |
ōṁ dhārmikāya namaḥ |
ōṁ svōjasē namaḥ |
ōṁ prathamāya namaḥ |
ōṁ prathamēśvarāya namaḥ |
ōṁ cintāmaṇidvīpapatayē namaḥ |
ōṁ kalpadrumavanālayāya namaḥ |
ōṁ ratnamaṇḍapamadhyasthāya namaḥ |
ōṁ ratnasiṁhāsanāśrayāya namaḥ |
ōṁ tīvrāśirōdhr̥tapadāya namaḥ |
ōṁ jvālinīmaulilālitāya namaḥ |
ōṁ nandānanditapīṭhaśriyē namaḥ |
ōṁ bhōgadābhūṣitāsanāya namaḥ |
ōṁ sakāmadāyinīpīṭhāya namaḥ |
ōṁ sphuradugrāsanāśrayāya namaḥ || 200 ||

ōṁ tējōvatīśirōratnāya namaḥ |
ōṁ satyānityāvataṁsitāya namaḥ |
ōṁ savighnanāśinīpīṭhāya namaḥ |
ōṁ sarvaśaktyambujāśrayāya namaḥ |
ōṁ lipipadmāsanādhārāya namaḥ |
ōṁ vahnidhāmatrayāśrayāya namaḥ |
ōṁ unnataprapadāya namaḥ |
ōṁ gūḍhagulphāya namaḥ |
ōṁ saṁvr̥ttapārṣṇikāya namaḥ |
ōṁ pīnajaṅghāya namaḥ |
ōṁ śliṣṭajānavē namaḥ |
ōṁ sthūlōravē namaḥ |
ōṁ prōnnamatkaṭayē namaḥ |
ōṁ nimnanābhayē namaḥ |
ōṁ sthūlakukṣayē namaḥ |
ōṁ pīnavakṣasē namaḥ |
ōṁ br̥hadbhujāya namaḥ |
ōṁ pīnaskandhāya namaḥ |
ōṁ kambukaṇṭhāya namaḥ |
ōṁ lambōṣṭhāya namaḥ || 220 ||

ōṁ lambanāsikāya namaḥ |
ōṁ bhagnavāmaradāya namaḥ |
ōṁ tuṅgāya savyadantāya namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ hrasvanētratrayāya namaḥ |
ōṁ śūrpakarṇāya namaḥ |
ōṁ nibiḍamastakāya namaḥ |
ōṁ stabakākārakumbhāgrāya namaḥ |
ōṁ ratnamaulayē namaḥ |
ōṁ niraṅkuśāya namaḥ |
ōṁ sarpahārakaṭīsūtrāya namaḥ |
ōṁ sarpayajñōpavītayē namaḥ |
ōṁ sarpakōṭīrakaṭakāya namaḥ |
ōṁ sarpagraivēyakāṅgadāya namaḥ |
ōṁ sarpakakṣyōdarābandhāya namaḥ |
ōṁ sarparājōttarīyakāya namaḥ |
ōṁ raktāya namaḥ |
ōṁ raktāmbaradharāya namaḥ |
ōṁ raktamālyavibhūṣaṇāya namaḥ |
ōṁ raktēkṣaṇāya namaḥ || 240 ||

ōṁ raktakarāya namaḥ |
ōṁ raktatālvōṣṭhapallavāya namaḥ |
ōṁ śvētāya namaḥ |
ōṁ śvētāmbaradharāya namaḥ |
ōṁ śvētamālyavibhūṣaṇāya namaḥ |
ōṁ śvētātapatrarucirāya namaḥ |
ōṁ śvētacāmaravījitāya namaḥ |
ōṁ sarvāvayavasampūrṇasarvalakṣaṇalakṣitāya namaḥ |
ōṁ sarvābharaṇaśōbhāḍhyāya namaḥ |
ōṁ sarvaśōbhāsamanvitāya namaḥ |
ōṁ sarvamaṅgalamāṅgalyāya namaḥ |
ōṁ sarvakāraṇakāraṇāya namaḥ |
ōṁ sarvadaikakarāya namaḥ |
ōṁ śār̆ṅgiṇē namaḥ |
ōṁ bījāpūriṇē namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ ikṣucāpadharāya namaḥ |
ōṁ śūlinē namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ sarōjabhr̥tē namaḥ || 260 ||

ōṁ pāśinē namaḥ |
ōṁ dhr̥tōtpalāya namaḥ |
ōṁ śālīmañjarībhr̥tē namaḥ |
ōṁ svadantabhr̥tē namaḥ |
ōṁ kalpavallīdharāya namaḥ |
ōṁ viśvābhayadaikakarāya namaḥ |
ōṁ vaśinē namaḥ |
ōṁ akṣamālādharāya namaḥ |
ōṁ jñānamudrāvatē namaḥ |
ōṁ mudgarāyudhāya namaḥ |
ōṁ pūrṇapātriṇē namaḥ |
ōṁ kambudharāya namaḥ |
ōṁ vidhr̥tālisamudgakāya namaḥ |
ōṁ mātuluṅgadharāya namaḥ |
ōṁ cūtakalikābhr̥tē namaḥ |
ōṁ kuṭhāravatē namaḥ |
ōṁ puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakāya namaḥ |
ōṁ bhāratīsundarīnāthāya namaḥ |
ōṁ vināyakaratipriyāya namaḥ |
ōṁ mahālakṣmīpriyatamāya namaḥ || 280 ||

ōṁ siddhalakṣmīmanōramāya namaḥ |
ōṁ ramāramēśapūrvāṅgāya namaḥ |
ōṁ dakṣiṇōmāmahēśvarāya namaḥ |
ōṁ mahīvarāhavāmāṅgāya namaḥ |
ōṁ ratikandarpapaścimāya namaḥ |
ōṁ āmōdamōdajananāya namaḥ |
ōṁ sapramōdapramōdanāya namaḥ |
ōṁ samēdhitasamr̥ddhaśriyē namaḥ |
ōṁ r̥ddhisiddhipravartakāya namaḥ |
ōṁ dattasaumukhyasumukhāya namaḥ |
ōṁ kāntikandalitāśrayāya namaḥ |
ōṁ madanāvatyāśritāṅghrayē namaḥ |
ōṁ kr̥ttadaurmukhyadurmukhāya namaḥ |
ōṁ vighnasampallavōpaghnasēvāya namaḥ |
ōṁ unnidramadadravāya namaḥ |
ōṁ vighnakr̥nnighnacaraṇāya namaḥ |
ōṁ drāviṇīśaktisatkr̥tāya namaḥ |
ōṁ tīvrāprasannanayanāya namaḥ |
ōṁ jvālinīpālitaikadr̥śē namaḥ |
ōṁ mōhinīmōhanāya namaḥ || 300 ||

ōṁ bhōgadāyinīkāntimaṇḍitāya namaḥ |
ōṁ kāminīkāntavaktraśriyē namaḥ |
ōṁ adhiṣṭhitavasundharāya namaḥ |
ōṁ vasundharāmadōnnaddhamahāśaṅkhanidhiprabhavē namaḥ |
ōṁ namadvasumatīmaulimahāpadmanidhiprabhavē namaḥ |
ōṁ sarvasadgurusaṁsēvyāya namaḥ |
ōṁ śōciṣkēśahr̥dāśrayāya namaḥ |
ōṁ īśānamūrdhnē namaḥ |
ōṁ dēvēndraśikhāyai namaḥ |
ōṁ pavananandanāya namaḥ |
ōṁ agrapratyagranayanāya namaḥ |
ōṁ divyāstrāṇāṁ prayōgavidē namaḥ |
ōṁ airāvatādisarvāśāvāraṇāvaraṇapriyāya namaḥ |
ōṁ vajrādyastraparīvārāya namaḥ |
ōṁ gaṇacaṇḍasamāśrayāya namaḥ |
ōṁ jayājayaparīvārāya namaḥ |
ōṁ vijayāvijayāvahāya namaḥ |
ōṁ ajitārcitapādābjāya namaḥ |
ōṁ nityānityāvataṁsitāya namaḥ |
ōṁ vilāsinīkr̥tōllāsāya namaḥ || 320 ||

ōṁ śauṇḍīsaundaryamaṇḍitāya namaḥ |
ōṁ anantānantasukhadāya namaḥ |
ōṁ sumaṅgalasumaṅgalāya namaḥ |
ōṁ icchāśaktijñānaśaktikriyāśaktiniṣēvitāya namaḥ |
ōṁ subhagāsaṁśritapadāya namaḥ |
ōṁ lalitālalitāśrayāya namaḥ |
ōṁ kāminīkāmanāya namaḥ |
ōṁ kāmamālinīkēlilālitāya namaḥ |
ōṁ sarasvatyāśrayāya namaḥ |
ōṁ gaurīnandanāya namaḥ |
ōṁ śrīnikētanāya namaḥ |
ōṁ guruguptapadāya namaḥ |
ōṁ vācāsiddhāya namaḥ |
ōṁ vāgīśvarīpatayē namaḥ |
ōṁ nalinīkāmukāya namaḥ |
ōṁ vāmārāmāya namaḥ |
ōṁ jyēṣṭhāmanōramāya namaḥ |
ōṁ raudrīmudritapādābjāya namaḥ |
ōṁ humbījāya namaḥ |
ōṁ tuṅgaśaktikāya namaḥ || 340 ||

ōṁ viśvādijananatrāṇāya namaḥ |
ōṁ svāhāśaktayē namaḥ |
ōṁ sakīlakāya namaḥ |
ōṁ amr̥tābdhikr̥tāvāsāya namaḥ |
ōṁ madaghūrṇitalōcanāya namaḥ |
ōṁ ucchiṣṭagaṇāya namaḥ |
ōṁ ucchiṣṭagaṇēśāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ sārvakālikasaṁsiddhayē namaḥ |
ōṁ nityaśaivāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ anapāyāya namaḥ |
ōṁ anantadr̥ṣṭayē namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ ajarāmarāya namaḥ |
ōṁ anāvilāya namaḥ |
ōṁ apratirathāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ akṣarāya namaḥ || 360 ||

ōṁ apratarkyāya namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ ajayyāya namaḥ |
ōṁ anādhārāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ amalāya namaḥ |
ōṁ amōghasiddhayē namaḥ |
ōṁ advaitāya namaḥ |
ōṁ aghōrāya namaḥ |
ōṁ apramitānanāya namaḥ |
ōṁ anākārāya namaḥ |
ōṁ abdhibhūmyagnibalaghnāya namaḥ |
ōṁ avyaktalakṣaṇāya namaḥ |
ōṁ ādhārapīṭhāya namaḥ |
ōṁ ādhārāya namaḥ |
ōṁ ādhārādhēyavarjitāya namaḥ |
ōṁ ākhukētanāya namaḥ |
ōṁ āśāpūrakāya namaḥ |
ōṁ ākhumahārathāya namaḥ |
ōṁ ikṣusāgaramadhyasthāya namaḥ || 380 ||

ōṁ ikṣubhakṣaṇalālasāya namaḥ |
ōṁ ikṣucāpātirēkaśriyē namaḥ |
ōṁ ikṣucāpaniṣēvitāya namaḥ |
ōṁ indragōpasamānaśriyē namaḥ |
ōṁ indranīlasamadyutayē namaḥ |
ōṁ indīvaradalaśyāmāya namaḥ |
ōṁ indumaṇḍalanirmalāya namaḥ |
ōṁ idhmapriyāya namaḥ |
ōṁ iḍābhāgāya namaḥ |
ōṁ iḍādhāmnē namaḥ |
ōṁ indirāpriyāya namaḥ |
ōṁ ikṣvākuvighnavidhvaṁsinē namaḥ |
ōṁ itikartavyatēpsitāya namaḥ |
ōṁ īśānamaulayē namaḥ |
ōṁ īśānāya namaḥ |
ōṁ īśānasutāya namaḥ |
ōṁ ītighnē namaḥ |
ōṁ īṣaṇātrayakalpāntāya namaḥ |
ōṁ īhāmātravivarjitāya namaḥ |
ōṁ upēndrāya namaḥ || 400 ||

ōṁ uḍubhr̥nmaulayē namaḥ |
ōṁ uṇḍērakabalipriyāya namaḥ |
ōṁ unnatānanāya namaḥ |
ōṁ uttuṅgāya namaḥ |
ōṁ udāratridaśāgraṇyē namaḥ |
ōṁ ūrjasvatē namaḥ |
ōṁ ūṣmalamadāya namaḥ |
ōṁ ūhāpōhadurāsadāya namaḥ |
ōṁ r̥gyajuḥsāmasambhūtayē namaḥ |
ōṁ r̥ddhisiddhipravartakāya namaḥ |
ōṁ r̥jucittaikasulabhāya namaḥ |
ōṁ r̥ṇatrayavimōcakāya namaḥ |
ōṁ svabhaktānāṁ luptavighnāya namaḥ |
ōṁ suradviṣāṁ luptaśaktayē namaḥ |
ōṁ vimukhārcānāṁ luptaśriyē namaḥ |
ōṁ lūtāvisphōṭanāśanāya namaḥ |
ōṁ ēkārapīṭhamadhyasthāya namaḥ |
ōṁ ēkapādakr̥tāsanāya namaḥ |
ōṁ ējitākhiladaityaśriyē namaḥ |
ōṁ ēdhitākhilasaṁśrayāya namaḥ || 420 ||

ōṁ aiśvaryanidhayē namaḥ |
ōṁ aiśvaryāya namaḥ |
ōṁ aihikāmuṣmikapradāya namaḥ |
ōṁ airammadasamōnmēṣāya namaḥ |
ōṁ airāvatanibhānanāya namaḥ |
ōṁ ōṅkāravācyāya namaḥ |
ōṁ ōṅkārāya namaḥ |
ōṁ ōjasvatē namaḥ |
ōṁ ōṣadhīpatayē namaḥ |
ōṁ audāryanidhayē namaḥ |
ōṁ auddhatyadhuryāya namaḥ |
ōṁ aunnatyanisvanāya namaḥ |
ōṁ suranāgānāmaṅkuśāya namaḥ |
ōṁ suravidviṣāmaṅkuśāya namaḥ |
ōṁ aḥsamastavisargāntapadēṣuparikīrtitāya namaḥ |
ōṁ kamaṇḍaludharāya namaḥ |
ōṁ kalpāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ kalabhānanāya namaḥ |
ōṁ karmasākṣiṇē namaḥ || 440 ||

ōṁ karmakartrē namaḥ |
ōṁ karmākarmaphalapradāya namaḥ |
ōṁ kadambagōlakākārāya namaḥ |
ōṁ kūṣmāṇḍagaṇanāyakāya namaḥ |
ōṁ kāruṇyadēhāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kathakāya namaḥ |
ōṁ kaṭisūtrabhr̥tē namaḥ |
ōṁ kharvāya namaḥ |
ōṁ khaḍgapriyāya namaḥ |
ōṁ khaḍgakhātāntaḥsthāya namaḥ |
ōṁ khanirmalāya namaḥ |
ōṁ khalvāṭaśr̥ṅganilayāya namaḥ |
ōṁ khaṭvāṅginē namaḥ |
ōṁ khadurāsadāya namaḥ |
ōṁ guṇāḍhyāya namaḥ |
ōṁ gahanāya namaḥ |
ōṁ gasthāya namaḥ |
ōṁ gadyapadyasudhārṇavāya namaḥ |
ōṁ gadyagānapriyāya namaḥ || 460 ||

ōṁ garjāya namaḥ |
ōṁ gītagīrvāṇapūrvajāya namaḥ |
ōṁ guhyācāraratāya namaḥ |
ōṁ guhyāya namaḥ |
ōṁ guhyāgamanirūpitāya namaḥ |
ōṁ guhāśayāya namaḥ |
ōṁ guhābdhisthāya namaḥ |
ōṁ gurugamyāya namaḥ |
ōṁ gurōrguravē namaḥ |
ōṁ ghaṇṭāghargharikāmālinē namaḥ |
ōṁ ghaṭakumbhāya namaḥ |
ōṁ ghaṭōdarāya namaḥ |
ōṁ caṇḍāya namaḥ |
ōṁ caṇḍēśvarasuhr̥dē namaḥ |
ōṁ caṇḍīśāya namaḥ |
ōṁ caṇḍavikramāya namaḥ |
ōṁ carācarapatayē namaḥ |
ōṁ cintāmaṇicarvaṇalālasāya namaḥ |
ōṁ chandasē namaḥ |
ōṁ chandōvapuṣē namaḥ || 480 ||

ōṁ chandōdurlakṣyāya namaḥ |
ōṁ chandavigrahāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ japāya namaḥ |
ōṁ japaparāya namaḥ |
ōṁ japyāya namaḥ |
ōṁ jihvāsiṁhāsanaprabhavē namaḥ |
ōṁ jhalajjhalōllasaddānajhaṅkāribhramarākulāya namaḥ |
ōṁ ṭaṅkārasphārasaṁrāvāya namaḥ |
ōṁ ṭaṅkārimaṇinūpurāya namaḥ |
ōṁ ṭhadvayīpallavāntaḥsthasarvamantraikasiddhidāya namaḥ |
ōṁ ḍiṇḍimuṇḍāya namaḥ |
ōṁ ḍākinīśāya namaḥ |
ōṁ ḍāmarāya namaḥ |
ōṁ ḍiṇḍimapriyāya namaḥ |
ōṁ ḍhakkāninādamuditāya namaḥ |
ōṁ ḍhaukāya namaḥ || 500 ||

ōṁ ḍhuṇḍhivināyakāya namaḥ |
ōṁ tatvānāṁ paramāya tattvāya namaḥ |
ōṁ tattvampadanirūpitāya namaḥ |
ōṁ tārakāntarasaṁsthānāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tārakāntakāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ sthāṇupriyāya namaḥ |
ōṁ sthātrē namaḥ |
ōṁ sthāvarāya jaṅgamāya jagatē namaḥ |
ōṁ dakṣayajñapramathanāya namaḥ |
ōṁ dātrē namaḥ |
ōṁ dānavamōhanāya namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ divyavibhavāya namaḥ |
ōṁ daṇḍabhr̥tē namaḥ |
ōṁ daṇḍanāyakāya namaḥ |
ōṁ dantaprabhinnābhramālāya namaḥ |
ōṁ daityavāraṇadāraṇāya namaḥ |
ōṁ daṁṣṭrālagnadvipaghaṭāya namaḥ || 520 ||

ōṁ dēvārthanr̥gajākr̥tayē namaḥ |
ōṁ dhanadhānyapatayē namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dhyānaikaprakaṭāya namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ dhyānāya namaḥ |
ōṁ dhyānaparāyaṇāya namaḥ |
ōṁ nandyāya namaḥ |
ōṁ nandipriyāya namaḥ |
ōṁ nādāya namaḥ |
ōṁ nādamadhyapratiṣṭhitāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ nityānityāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ parasmai vyōmnē namaḥ |
ōṁ parasmai dhāmmē namaḥ || 540 ||

ōṁ paramātmanē namaḥ |
ōṁ parasmai padāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ paśupāśavimōcakāya namaḥ |
ōṁ pūrṇānandāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ purāṇapuruṣōttamāya namaḥ |
ōṁ padmaprasannanayanāya namaḥ |
ōṁ praṇatājñānamōcanāya namaḥ |
ōṁ pramāṇapratyāyātītāya namaḥ |
ōṁ praṇatārtinivāraṇāya namaḥ |
ōṁ phalahastāya namaḥ |
ōṁ phaṇipatayē namaḥ |
ōṁ phētkārāya namaḥ |
ōṁ phāṇitapriyāya namaḥ |
ōṁ bāṇārcitāṅghriyugalāya namaḥ |
ōṁ bālakēlikutūhalinē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmārcitapadāya namaḥ || 560 ||

ōṁ brahmacāriṇē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ br̥hattamāya namaḥ |
ōṁ brahmaparāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmavitpriyāya namaḥ |
ōṁ br̥hannādāgryacītkārāya namaḥ |
ōṁ brahmāṇḍāvalimēkhalāya namaḥ |
ōṁ bhrūkṣēpadattalakṣmīkāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ bhayāpahāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktisulabhāya namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ bhūtibhūṣaṇāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ bhūtālayāya namaḥ |
ōṁ bhōgadātrē namaḥ |
ōṁ bhrūmadhyagōcarāya namaḥ || 580 ||

ōṁ mantrāya namaḥ |
ōṁ mantrapatayē namaḥ |
ōṁ mantriṇē namaḥ |
ōṁ madamattamanōramāya namaḥ |
ōṁ mēkhalāvatē namaḥ |
ōṁ mandagatayē namaḥ |
ōṁ matimatkamalēkṣaṇāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ mahāprāṇāya namaḥ |
ōṁ mahāmanasē namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ yajñagōptrē namaḥ |
ōṁ yajñaphalapradāya namaḥ |
ōṁ yaśaskarāya namaḥ |
ōṁ yōgagamyāya namaḥ |
ōṁ yājñikāya namaḥ |
ōṁ yājakapriyāya namaḥ |
ōṁ rasāya namaḥ || 600 ||

ōṁ rasapriyāya namaḥ |
ōṁ rasyāya namaḥ |
ōṁ rañjakāya namaḥ |
ōṁ rāvaṇārcitāya namaḥ |
ōṁ rakṣōrakṣākarāya namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ rājyasukhapradāya namaḥ |
ōṁ lakṣyālakṣyapradāya namaḥ |
ōṁ lakṣyāya namaḥ |
ōṁ layasthāya namaḥ |
ōṁ laḍḍukapriyāya namaḥ |
ōṁ lānapriyāya namaḥ |
ōṁ lāsyaparāya namaḥ |
ōṁ lābhakr̥tē namaḥ |
ōṁ lōkaviśrutāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ vahnivadanāya namaḥ |
ōṁ vandyāya namaḥ |
ōṁ vēdāntagōcarāya namaḥ |
ōṁ vikartrē namaḥ || 620 ||

ōṁ viśvataścakṣuṣē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ viśvanētrē namaḥ |
ōṁ vajrivajranivāraṇāya namaḥ |
ōṁ viśvabandhanaviṣkambhādhārāya namaḥ |
ōṁ viśvēśvaraprabhavē namaḥ |
ōṁ śabdabrahmaṇē namaḥ |
ōṁ śamaprāpyāya namaḥ |
ōṁ śambhuśaktigaṇēśvarāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śikhāgranilayāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ śikharīśvarāya namaḥ |
ōṁ ṣaḍr̥tukusumasragviṇē namaḥ |
ōṁ ṣaḍādhārāya namaḥ |
ōṁ ṣaḍakṣarāya namaḥ |
ōṁ saṁsāravaidyāya namaḥ |
ōṁ sarvajñāya namaḥ || 640 ||

ōṁ sarvabhēṣajabhēṣajāya namaḥ |
ōṁ sr̥ṣṭisthitilayakrīḍāya namaḥ |
ōṁ surakuñjarabhēdanāya namaḥ |
ōṁ sindūritamahākumbhāya namaḥ |
ōṁ sadasadvyaktidāyakāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ samudramathanāya namaḥ |
ōṁ svasaṁvēdyāya namaḥ |
ōṁ svadakṣiṇāya namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ sāmagānaratāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ hastipiśācīśāya namaḥ |
ōṁ havanāya namaḥ |
ōṁ havyakavyabhujē namaḥ |
ōṁ havyāya namaḥ |
ōṁ hutapriyāya namaḥ |
ōṁ harṣāya namaḥ || 660 ||

ōṁ hr̥llēkhāmantramadhyagāya namaḥ |
ōṁ kṣētrādhipāya namaḥ |
ōṁ kṣamābhartrē namaḥ |
ōṁ kṣamāparaparāyaṇāya namaḥ |
ōṁ kṣiprakṣēmakarāya namaḥ |
ōṁ kṣēmānandāya namaḥ |
ōṁ kṣōṇīsuradrumāya namaḥ |
ōṁ dharmapradāya namaḥ |
ōṁ arthadāya namaḥ |
ōṁ kāmadātrē namaḥ |
ōṁ saubhāgyavardhanāya namaḥ |
ōṁ vidyāpradāya namaḥ |
ōṁ vibhavadāya namaḥ |
ōṁ bhuktimuktiphalapradāya namaḥ |
ōṁ ābhirūpyakarāya namaḥ |
ōṁ vīraśrīpradāya namaḥ |
ōṁ vijayapradāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ garbhadōṣaghnē namaḥ |
ōṁ putrapautradāya namaḥ || 680 ||

ōṁ mēdhādāya namaḥ |
ōṁ kīrtidāya namaḥ |
ōṁ śōkahāriṇē namaḥ |
ōṁ daurbhāgyanāśanāya namaḥ |
ōṁ prativādimukhastambhāya namaḥ |
ōṁ ruṣṭacittaprasādanāya namaḥ |
ōṁ parābhicāraśamanāya namaḥ |
ōṁ duḥkhabhañjanakārakāya namaḥ |
ōṁ lavāya namaḥ |
ōṁ truṭayē namaḥ |
ōṁ kalāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ nimēṣāya namaḥ |
ōṁ tatparāya namaḥ |
ōṁ kṣaṇāya namaḥ |
ōṁ ghaṭyai namaḥ |
ōṁ muhūrtāya namaḥ |
ōṁ praharāya namaḥ |
ōṁ divānaktāya namaḥ |
ōṁ aharniśāya namaḥ || 700 ||

ōṁ pakṣāya namaḥ |
ōṁ māsāya namaḥ |
ōṁ ayanāya namaḥ |
ōṁ varṣāya namaḥ |
ōṁ yugāya namaḥ |
ōṁ kalpāya namaḥ |
ōṁ mahālayāya namaḥ |
ōṁ rāśayē namaḥ |
ōṁ tārāyai namaḥ |
ōṁ tithayē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ vārāya namaḥ |
ōṁ karaṇāya namaḥ |
ōṁ aṁśakāya namaḥ |
ōṁ lagnāya namaḥ |
ōṁ hōrāyai namaḥ |
ōṁ kālacakrāya namaḥ |
ōṁ mēravē namaḥ |
ōṁ saptarṣibhyō namaḥ |
ōṁ dhruvāya namaḥ || 720 ||

ōṁ rāhavē namaḥ |
ōṁ mandāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ jīvāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ bhaumāya namaḥ |
ōṁ śaśinē namaḥ |
ōṁ ravayē namaḥ |
ōṁ kālāya namaḥ |
ōṁ sr̥ṣṭayē namaḥ |
ōṁ sthitayē namaḥ |
ōṁ viśvasmai sthāvarāya jaṅgamāya namaḥ |
ōṁ yasmai namaḥ |
ōṁ bhuvē namaḥ |
ōṁ adbhyō namaḥ |
ōṁ agnayē namaḥ |
ōṁ marutē namaḥ |
ōṁ vyōmnē namaḥ |
ōṁ ahaṅkr̥tayē namaḥ |
ōṁ prakr̥tayē namaḥ || 740 ||

ōṁ puṁsē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ śivāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ īśāya namaḥ |
ōṁ śaktayē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ tridaśēbhyō namaḥ |
ōṁ pitr̥bhyō namaḥ |
ōṁ siddhēbhyō namaḥ |
ōṁ yakṣēbhyō namaḥ |
ōṁ rakṣōbhyō namaḥ |
ōṁ kinnarēbhyō namaḥ |
ōṁ sādhyēbhyō namaḥ |
ōṁ vidyādharēbhyō namaḥ |
ōṁ bhūtēbhyō namaḥ |
ōṁ manuṣyēbhyō namaḥ |
ōṁ paśubhyō namaḥ |
ōṁ khagēbhyō namaḥ || 760 ||

ōṁ samudrēbhyō namaḥ |
ōṁ saridbhyō namaḥ |
ōṁ śailēbhyō namaḥ |
ōṁ bhūtāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ bhavōdbhavāya namaḥ |
ōṁ sāṅkhyāya namaḥ |
ōṁ pātañjalāya namaḥ |
ōṁ yōgāya namaḥ |
ōṁ purāṇēbhyō namaḥ |
ōṁ śrutyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ vēdāṅgēbhyō namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ mīmāṁsāyai namaḥ |
ōṁ nyāyavistarāya namaḥ |
ōṁ āyurvēdāya namaḥ |
ōṁ dhanurvēdīya namaḥ |
ōṁ gāndharvāya namaḥ |
ōṁ kāvyanāṭakāya namaḥ || 780 ||

ōṁ vaikhānasāya namaḥ |
ōṁ bhāgavatāya namaḥ |
ōṁ sātvatāya namaḥ |
ōṁ pāñcarātrakāya namaḥ |
ōṁ śaivāya namaḥ |
ōṁ pāśupatāya namaḥ |
ōṁ kālāmukhāya namaḥ |
ōṁ bhairavaśāsanāya namaḥ |
ōṁ śāktāya namaḥ |
ōṁ vaināyakāya namaḥ |
ōṁ saurāya namaḥ |
ōṁ jaināya namaḥ |
ōṁ ārhatasaṁhitāyai namaḥ |
ōṁ satē namaḥ |
ōṁ asatē namaḥ |
ōṁ vyaktāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sacētanāya namaḥ |
ōṁ acētanāya namaḥ |
ōṁ bandhāya namaḥ || 800 ||

ōṁ mōkṣāya namaḥ |
ōṁ sukhāya namaḥ |
ōṁ bhōgāya namaḥ |
ōṁ ayōgāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ aṇavē namaḥ |
ōṁ mahatē namaḥ |
ōṁ svastayē namaḥ |
ōṁ huṁ namaḥ |
ōṁ phaṭ namaḥ |
ōṁ svadhā namaḥ |
ōṁ svāhā namaḥ |
ōṁ śrauṣaṭ namaḥ |
ōṁ vauṣaṭ namaḥ |
ōṁ vaṣaṭ namaḥ |
ōṁ jñānāya namaḥ |
ōṁ vijñānāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ bōdhāya namaḥ |
ōṁ saṁvidē namaḥ || 820 ||

ōṁ śamāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ ēkasmai namaḥ |
ōṁ ēkākṣarādhārāya namaḥ |
ōṁ ēkākṣaraparāyaṇāya namaḥ |
ōṁ ēkāgradhiyē namaḥ |
ōṁ ēkavīrāya namaḥ |
ōṁ ēkānēkasvarūpadhr̥tē namaḥ |
ōṁ dvirūpāya namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ dvyakṣāya namaḥ |
ōṁ dviradāya namaḥ |
ōṁ dvīparakṣakāya namaḥ |
ōṁ dvaimāturāya namaḥ |
ōṁ dvivadanāya namaḥ |
ōṁ dvandvātītāya namaḥ |
ōṁ dvayātigāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ trikarāya namaḥ |
ōṁ trētāyai namaḥ || 840 ||

ōṁ trivargaphaladāyakāya namaḥ |
ōṁ triguṇātmanē namaḥ |
ōṁ trilōkādayē namaḥ |
ōṁ triśaktīśāya namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ caturdantāya namaḥ |
ōṁ caturātmanē namaḥ |
ōṁ caturmukhāya namaḥ |
ōṁ caturvidhōpāyamayāya namaḥ |
ōṁ caturvarṇāśramāśrayāya namaḥ |
ōṁ caturvidhavacōvr̥ttiparivr̥ttipravartakāya namaḥ |
ōṁ caturthīpūjanaprītāya namaḥ |
ōṁ caturthītithisambhavāya namaḥ |
ōṁ pañcākṣarātmanē namaḥ |
ōṁ pañcātmanē namaḥ |
ōṁ pañcāsyāya namaḥ |
ōṁ pañcakr̥tyakr̥tē namaḥ |
ōṁ pañcādhārāya namaḥ |
ōṁ pañcavarṇāya namaḥ || 860 ||

ōṁ pañcākṣaraparāyaṇāya namaḥ |
ōṁ pañcatālāya namaḥ |
ōṁ pañcakarāya namaḥ |
ōṁ pañcapraṇavabhāvitāya namaḥ |
ōṁ pañcabrahmamayasphūrtayē namaḥ |
ōṁ pañcāvaraṇavāritāya namaḥ |
ōṁ pañcabhakṣyapriyāya namaḥ |
ōṁ pañcabāṇāya namaḥ |
ōṁ pañcaśivātmakāya namaḥ |
ōṁ ṣaṭkōṇapīṭhāya namaḥ |
ōṁ ṣaṭcakradhāmnē namaḥ |
ōṁ ṣaḍgranthibhēdakāya namaḥ |
ōṁ ṣaḍadhvadhvāntavidhvaṁsinē namaḥ |
ōṁ ṣaḍaṅgulamahāhradāya namaḥ |
ōṁ ṣaṇmukhāya namaḥ |
ōṁ ṣaṇmukhabhrātrē namaḥ |
ōṁ ṣaṭchaktiparivāritāya namaḥ |
ōṁ ṣaḍvairivargavidhvaṁsinē namaḥ |
ōṁ ṣaḍūrmibhayabhañjanāya namaḥ |
ōṁ ṣaṭtarkadūrāya namaḥ || 880 ||

ōṁ ṣaṭkarmaniratāya namaḥ |
ōṁ ṣaḍrasāśrayāya namaḥ |
ōṁ saptapātālacaraṇāya namaḥ |
ōṁ saptadvīpōrumaṇḍalāya namaḥ |
ōṁ saptasvarlōkamukuṭāya namaḥ |
ōṁ saptasaptivarapradāya namaḥ |
ōṁ saptāṅgarājyasukhadāya namaḥ |
ōṁ saptarṣigaṇamaṇḍitāya namaḥ |
ōṁ saptacchandōnidhayē namaḥ |
ōṁ saptahōtrē namaḥ |
ōṁ saptasvarāśrayāya namaḥ |
ōṁ saptābdhikēlikāsārāya namaḥ |
ōṁ saptamātr̥niṣēvitāya namaḥ |
ōṁ saptacchandōmōdamadāya namaḥ |
ōṁ saptacchandōmakhaprabhavē namaḥ |
ōṁ aṣṭamūrtidhyēyamūrtayē namaḥ |
ōṁ aṣṭaprakr̥tikāraṇāya namaḥ |
ōṁ aṣṭāṅgayōgaphalabhujē namaḥ |
ōṁ aṣṭapatrāmbujāsanāya namaḥ |
ōṁ aṣṭaśaktisamr̥ddhaśriyē namaḥ || 900 ||

ōṁ aṣṭaiśvaryapradāyakāya namaḥ |
ōṁ aṣṭapīṭhōpapīṭhaśriyē namaḥ |
ōṁ aṣṭamātr̥samāvr̥tāya namaḥ |
ōṁ aṣṭabhairavasēvyāya namaḥ |
ōṁ aṣṭavasuvandyāya namaḥ |
ōṁ aṣṭamūrtibhr̥tē namaḥ |
ōṁ aṣṭacakrasphūranmūrtayē namaḥ |
ōṁ aṣṭadravyahaviḥpriyāya namaḥ |
ōṁ navanāgāsanādhyāsinē namaḥ |
ōṁ navanidhyanuśāsitāya namaḥ |
ōṁ navadvārapurādhārāya namaḥ |
ōṁ navādhāranikētanāya namaḥ |
ōṁ navanārāyaṇastutyāya namaḥ |
ōṁ navadurgāniṣēvitāya namaḥ |
ōṁ navanāthamahānāthāya namaḥ |
ōṁ navanāgavibhūṣaṇāya namaḥ |
ōṁ navaratnavicitrāṅgāya namaḥ |
ōṁ navaśaktiśirōdhr̥tāya namaḥ |
ōṁ daśātmakāya namaḥ |
ōṁ daśabhujāya namaḥ || 920 ||

ōṁ daśadikpativanditāya namaḥ |
ōṁ daśādhyāyāya namaḥ |
ōṁ daśaprāṇāya namaḥ |
ōṁ daśēndriyaniyāmakāya namaḥ |
ōṁ daśākṣaramahāmantrāya namaḥ |
ōṁ daśāśāvyāpivigrahāya namaḥ |
ōṁ ēkādaśādibhīrudraiḥstutāya namaḥ |
ōṁ ēkādaśākṣarāya namaḥ |
ōṁ dvādaśōddaṇḍadōrdaṇḍāya namaḥ |
ōṁ dvādaśāntanikētanāya namaḥ |
ōṁ trayōdaśābhidābhinnaviśvēdēvādhidaivatāya namaḥ |
ōṁ caturdaśēndravaradāya namaḥ |
ōṁ caturdaśamanuprabhavē namaḥ |
ōṁ caturdaśādividyāḍhyāya namaḥ |
ōṁ caturdaśajagatprabhavē namaḥ |
ōṁ sāmapañcadaśāya namaḥ |
ōṁ pañcadaśīśītāṁśunirmalāya namaḥ |
ōṁ ṣōḍaśādhāranilayāya namaḥ |
ōṁ ṣōḍaśasvaramātr̥kāya namaḥ |
ōṁ ṣōḍaśāntapadāvāsāya namaḥ |
ōṁ ṣōḍaśēndukalātmakāya namaḥ |
ōṁ kalāsaptadaśyai namaḥ |
ōṁ saptadaśāya namaḥ |
ōṁ saptadaśākṣarāya namaḥ |
ōṁ aṣṭādaśadvīpapatayē namaḥ |
ōṁ aṣṭādaśapurāṇakr̥tē namaḥ |
ōṁ aṣṭādaśauṣadhīsr̥ṣṭayē namaḥ |
ōṁ aṣṭādaśavidhismr̥tāya namaḥ |
ōṁ aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidāya namaḥ |
ōṁ ēkaviṁśāya puṁsē namaḥ |
ōṁ ēkaviṁśatyaṅgulipallavāya namaḥ |
ōṁ caturviṁśatitattvātmanē namaḥ |
ōṁ pañcaviṁśākhyapūruṣāya namaḥ |
ōṁ saptaviṁśatitārēśāya namaḥ |
ōṁ saptaviṁśatiyōgakr̥tē namaḥ |
ōṁ dvātriṁśadbhairavādhīśāya namaḥ |
ōṁ catustriṁśanmahāhradāya namaḥ |
ōṁ ṣaṭtriṁśattattvasambhūtayē namaḥ |
ōṁ aṣṭatriṁśatkalātanavē namaḥ |
ōṁ namadēkōnapañcāśanmarudvarganirargalāya namaḥ || 960 ||

ōṁ pañcāśadakṣaraśrēṇyē namaḥ |
ōṁ pañcāśadrudravigrahāya namaḥ |
ōṁ pañcāśadviṣṇuśaktīśāya namaḥ |
ōṁ pañcāśanmātr̥kālayāya namaḥ |
ōṁ dvipañcāśadvapuḥśrēṇyē namaḥ |
ōṁ triṣaṣṭyakṣarasaṁśrayāya namaḥ |
ōṁ catuḥṣaṣṭyarṇanirṇētrē namaḥ |
ōṁ catuḥṣaṣṭikalānidhayē namaḥ |
ōṁ catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditāya namaḥ |
ōṁ aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanāya namaḥ |
ōṁ caturnavatimantrātmanē namaḥ |
ōṁ ṣaṇṇavatyadhikaprabhavē namaḥ |
ōṁ śatānandāya namaḥ |
ōṁ śatadhr̥tayē namaḥ |
ōṁ śatapatrāyatēkṣaṇāya namaḥ |
ōṁ śatānīkāya namaḥ |
ōṁ śatamakhāya namaḥ |
ōṁ śatadhārāvarāyudhāya namaḥ |
ōṁ sahasrapatranilayāya namaḥ |
ōṁ sahasraphaṇabhūṣaṇāya namaḥ || 980 ||

ōṁ sahasraśīrṣāpuruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ sahasranāmasaṁstutyāya namaḥ |
ōṁ sahasrākṣabalāpahāya namaḥ |
ōṁ daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanāya namaḥ |
ōṁ aṣṭāśītisahasrādyamaharṣistōtrayantritāya namaḥ |
ōṁ lakṣādhīśapriyādhārāya namaḥ |
ōṁ lakṣādhāramanōmayāya namaḥ |
ōṁ caturlakṣajapaprītāya namaḥ |
ōṁ caturlakṣaprakāśitāya namaḥ |
ōṁ caturaśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitāya namaḥ |
ōṁ kōṭisūryapratīkāśāya namaḥ |
ōṁ kōṭicandrāṁśunirmalāya namaḥ |
ōṁ śivābhavādhyuṣṭakōṭivināyakadhurandharāya namaḥ |
ōṁ saptakōṭimahāmantramantritāvayavadyutayē namaḥ |
ōṁ trayasriṁśatkōṭisuraśrēṇīpraṇatapādukāya namaḥ |
ōṁ anantanāmnē namaḥ |
ōṁ anantaśriyē namaḥ |
ōṁ anantānantasaukhyadāya namaḥ || 1000 ||

iti śrīgaṇapatisahasranāmāvalī sampūrṇam |

Also Read:

Sri Maha Ganapati Sahasranamavali lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Maha Ganapati Sahasranamavali Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top