Templesinindiainfo

Best Spiritual Website

Sri Indrakshi Stotram Lyrics in English

Sri Indrakshi Stotram in English:

॥ śrī indrākṣī stōtram ॥
nārada uvāca |
indrākṣīstōtramākhyāhi nārāyaṇa guṇārṇava |
pārvatyai śivasamprōktaṁ paraṁ kautūhalaṁ hi mē ||

nārāyaṇa uvāca |
indrākṣī stōtra mantrasya māhātmyaṁ kēna vōcyatē |
indrēṇādau kr̥taṁ stōtram sarvāpadvinivāraṇam ||

tadēvāhaṁ bravīmyadya pr̥cchatastava nārada |

asya śrī indrākṣīstōtramahāmantrasya, śacīpurandara r̥ṣiḥ, anuṣṭupchandaḥ, indrākṣī durgā dēvatā, lakṣmīrbījaṁ, bhuvanēśvarī śaktiḥ, bhavānī kīlakaṁ, mama indrākṣī prasāda siddhyarthē japē viniyōgaḥ |

karanyāsaḥ –
indrākṣyai aṅguṣṭhābhyāṁ namaḥ |
mahālakṣmyai tarjanībhyāṁ namaḥ |
mahēśvaryai madhyamābhyāṁ namaḥ |
ambujākṣyai anāmikābhyāṁ namaḥ |
kātyāyanyai kaniṣṭhikābhyāṁ namaḥ |
kaumāryai karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
indrākṣyai hr̥dayāya namaḥ |
mahālakṣmyai śirasē svāhā |
mahēśvaryai śikhāyai vaṣaṭ |
ambujākṣyai kavacāya hum |
kātyāyanyai nētratrayāya vauṣaṭ |
kaumāryai astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam –
nētrāṇāṁ daśabhiśśataiḥ parivr̥tāmatyugracarmāmbarāṁ
hēmābhāṁ mahatīṁ vilambitaśikhāmāmuktakēśānvitām |
ghaṇṭāmaṇḍitapādapadmayugalāṁ nāgēndrakuṁbhastanīṁ
indrākṣīṁ paricintayāmi manasā kalpōktasiddhipradām || 1

indrākṣīṁ dvibhujāṁ dēvīṁ pītavastradvayānvitāṁ
vāmahastē vajradharāṁ dakṣiṇēna varapradām |
indrākṣīṁ sahayuvatīṁ nānālaṅkārabhūṣitāṁ
prasannavadanāṁbhōjāmapsarōgaṇasēvitām || 2

dvibhujāṁ saumyavadānāṁ pāśāṅkuśadharāṁ parām |
trailōkyamōhinīṁ dēvīṁ indrākṣī nāma kīrtitām || 3

pītāmbarāṁ vajradharaikahastāṁ
nānāvidhālaṅkaraṇāṁ prasannām |
tvāmapsarassēvitapādapadmāṁ
indrākṣīṁ vandē śivadharmapatnīm || 4

pañcapūjā –
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārapūjāṁ samarpayāmi ||

digdēvatā rakṣa –
indra uvāca |
indrākṣī pūrvataḥ pātu pātvāgnēyyāṁ tathēśvarī |
kaumārī dakṣiṇē pātu nairr̥tyāṁ pātu pārvatī || 1

vārāhī paścimē pātu vāyavyē nārasiṁhyapi |
udīcyāṁ kālarātrī māṁ aiśānyāṁ sarvaśaktayaḥ || 2

bhairavyōrdhvaṁ sadā pātu pātvadhō vaiṣṇavī tathā |
ēvaṁ daśadiśō rakṣētsarvadā bhuvanēśvarī || 3

ōṁ hrīṁ śrīṁ indrākṣyai namaḥ |

stōtram –
indrākṣī nāma sā dēvī dēvataissamudāhr̥tā |
gaurī śākaṁbharī dēvī durgānāmnīti viśrutā || 1 ||

nityānandī nirāhārī niṣkalāyai namō:’stu tē |
kātyāyanī mahādēvī candraghaṇṭā mahātapāḥ || 2 ||

sāvitrī sā ca gāyatrī brahmāṇī brahmavādinī |
nārāyaṇī bhadrakālī rudrāṇī kr̥ṣṇapiṅgalā || 3 ||

agnijvālā raudramukhī kālarātrī tapasvinī |
mēghasvanā sahasrākṣī vikaṭāṅgī jaḍōdarī || 4 || [** vikārāṅgī **]

mahōdarī muktakēśī ghōrarūpā mahābalā |
ajitā bhadradā:’nantā rōgahantrī śivapriyā || 5 ||

śivadūtī karālī ca pratyakṣaparamēśvarī |
indrāṇī indrarūpā ca indraśaktiḥparāyaṇī || 6 ||

sadā sammōhinī dēvī sundarī bhuvanēśvarī |
ēkākṣarī parā brāhmī sthūlasūkṣmapravardhinī || 7 ||

rakṣākarī raktadantā raktamālyāmbarā parā |
mahiṣāsurasaṁhartrī cāmuṇḍā saptamātr̥kā || 8 ||

vārāhī nārasiṁhī ca bhīmā bhairavavādinī |
śrutissmr̥tirdhr̥tirmēdhā vidyālakṣmīssarasvatī || 9 ||

anantā vijayā:’parṇā mānasōktāparājitā |
bhavānī pārvatī durgā haimavatyambikā śivā || 10 ||

śivā bhavānī rudrāṇī śaṅkarārdhaśarīriṇī |
airāvatagajārūḍhā vajrahastā varapradā || 11 ||

dhūrjaṭī vikaṭī ghōrī hyaṣṭāṅgī narabhōjinī |
bhrāmarī kāñci kāmākṣī kvaṇanmāṇikyanūpurā || 12 ||

hrīṅkārī raudrabhētālī hruṅkāryamr̥tapāṇinī |
tripādbhasmapraharaṇā triśirā raktalōcanā || 13 ||

nityā sakalakalyāṇī sarvaiśvaryapradāyinī |
dākṣāyaṇī padmahastā bhāratī sarvamaṅgalā || 14 ||

kalyāṇī jananī durgā sarvaduḥkhavināśinī |
indrākṣī sarvabhūtēśī sarvarūpā manōnmanī || 15 ||

mahiṣamastakanr̥tyavinōdana-
sphuṭaraṇanmaṇinūpurapādukā |
jananarakṣaṇamōkṣavidhāyinī
jayatu śumbhaniśumbhaniṣūdinī || 16 ||

śivā ca śivarūpā ca śivaśaktiparāyaṇī |
mr̥tyuñjayī mahāmāyī sarvarōganivāriṇī || 17 ||

aindrīdēvī sadākālaṁ śāntimāśukarōtu mē |
īśvarārdhāṅganilayā indubimbanibhānanā || 18 ||

sarvōrōgapraśamanī sarvamr̥tyunivāriṇī |
apavargapradā ramyā āyurārōgyadāyinī || 19 ||

indrādidēvasaṁstutyā ihāmutraphalapradā |
icchāśaktisvarūpā ca ibhavaktrādvijanmabhūḥ || 20 ||

bhasmāyudhāya vidmahē raktanētrāya dhīmahi tannō jvaraharaḥ pracōdayāt || 21 ||

mantraḥ –
ōṁ aiṁ hrīṁ śrīṁ klīṁ klūṁ indrākṣyai namaḥ || 22

ōṁ namō bhagavatī indrākṣī sarvajanasammōhinī kālarātrī nārasiṁhī sarvaśatrusaṁhāriṇī analē abhayē ajitē aparājitē mahāsiṁhavāhinī mahiṣāsuramardinī hana hana mardaya mardaya māraya māraya śōṣaya śōṣaya dāhaya dāhaya mahāgrahān saṁhara saṁhara yakṣagraha rākṣasagraha skandagraha vināyakagraha bālagraha kumāragraha cōragraha bhūtagraha prētagraha piśācagraha kūṣmāṇḍagrahādīn mardaya mardaya nigraha nigraha dhūmabhūtānsantrāvaya santrāvaya bhūtajvara prētajvara piśācajvara uṣṇajvara pittajvara vātajvara ślēṣmajvara kaphajvara ālāpajvara sannipātajvara māhēndrajvara kr̥trimajvara kr̥tyādijvara ēkāhikajvara dvayāhikajvara trayāhikajvara cāturthikajvara pañcāhikajvara pakṣajvara māsajvara ṣaṇmāsajvara saṁvatsarajvara jvarālāpajvara sarvajvara sarvāṅgajvarān nāśaya nāśaya hara hara hana hana daha daha paca paca tāḍaya tāḍaya ākarṣaya ākarṣaya vidvēṣaya vidvēṣaya stambhaya stambhaya mōhaya mōhaya uccāṭaya uccāṭaya huṁ phaṭ svāhā || 23

ōṁ hrīṁ ōṁ namō bhagavatī trailōkyalakṣmī sarvajanavaśaṅkarī sarvaduṣṭagrahastambhinī kaṅkālī kāmarūpiṇī kālarūpiṇī ghōrarūpiṇī paramantraparayantra prabhēdinī pratibhaṭavidhvaṁsinī parabalaturagavimardinī śatrukaracchēdinī śatrumāṁsabhakṣiṇī sakaladuṣṭajvaranivāriṇī bhūta prēta piśāca brahmarākṣasa yakṣa yamadūta śākinī ḍākinī kāminī stambhinī mōhinī vaśaṅkarī kukṣirōga śirōrōga nētrarōga kṣayāpasmāra kuṣṭhādi mahārōganivāriṇī mama sarvarōgaṁ nāśaya nāśaya hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ huṁ phaṭ svāhā || 24

ōṁ namō bhagavatī māhēśvarī mahācintāmaṇī durgē sakalasiddhēśvarī sakalajanamanōhāriṇī kālakālarātrī mahāghōrarūpē pratihataviśvarūpiṇī madhusūdanī mahāviṣṇusvarūpiṇī śiraśśūla kaṭiśūla aṅgaśūla pārśvaśūla nētraśūla karṇaśūla pakṣaśūla pāṇḍurōga kāmārādīn saṁhara saṁhara nāśaya nāśaya vaiṣṇavī brahmāstrēṇa viṣṇucakrēṇa rudraśūlēna yamadaṇḍēna varuṇapāśēna vāsavavajrēṇa sarvānarīṁ bhañjaya bhañjaya rājayakṣma kṣayarōga tāpajvaranivāriṇī mama sarvajvaraṁ nāśaya nāśaya ya ra la va śa ṣa sa ha sarvagrahān tāpaya tāpaya saṁhara saṁhara chēdaya chēdaya uccāṭaya uccāṭaya hrāṁ hrīṁ hrūṁ phaṭ svāhā || 25

uttaranyāsaḥ –
karanyāsaḥ –
indrākṣyai aṅguṣṭhābhyāṁ namaḥ |
mahālakṣmyai tarjanībhyāṁ namaḥ |
mahēśvaryai madhyamābhyāṁ namaḥ |
ambujākṣyai anāmikābhyāṁ namaḥ |
kātyāyanyai kaniṣṭhikābhyāṁ namaḥ |
kaumāryai karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
indrākṣyai hr̥dayāya namaḥ |
mahālakṣmyai śirasē svāhā |
mahēśvaryai śikhāyai vaṣaṭ |
ambujākṣyai kavacāya hum |
kātyāyanyai nētratrayāya vauṣaṭ |
kaumāryai astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ ||

samarpaṇaṁ –
guhyādi guhya gōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japaṁ |
siddhirbhavatu mē dēvī tvatprasādānmayi sthirān || 26

phalaśrutiḥ –
nārāyaṇa uvāca |
ētairnāmaśatairdivyaiḥ stutā śakrēṇa dhīmatā |
āyurārōgyamaiśvaryaṁ apamr̥tyubhayāpaham || 27

kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
cōravyāghrabhayaṁ tatra śītajvaranivāraṇam || 28

māhēśvaramahāmārī sarvajvaranivāraṇam |
śītapaittakavātādi sarvarōganivāraṇam || 29

sannijvaranivāraṇaṁ sarvajvaranivāraṇam |
sarvarōganivāraṇaṁ sarvamaṅgalavardhanam || 30

śatamāvartayēdyastu mucyatē vyādhibandhanāt |
āvartayansahasrāttu labhatē vāñchitaṁ phalam || 31

ētat stōtram mahāpuṇyaṁ japēdāyuṣyavardhanam |
vināśāya ca rōgāṇāmapamr̥tyuharāya ca || 32 ||

dvijairnityamidaṁ japyaṁ bhāgyārōgyābhīpsubhiḥ |
nābhimātrajalēsthitvā sahasraparisaṅkhyayā || 33 ||

japēt stōtramimaṁ mantraṁ vācāṁ siddhirbhavēttataḥ |
anēnavidhinā bhaktyā mantrasiddhiśca jāyatē || 34 ||

santuṣṭā ca bhavēddēvī pratyakṣā samprajāyatē |
sāyaṁ śataṁ paṭhēnnityaṁ ṣaṇmāsātsiddhirucyatē || 35 ||

cōravyādhibhayasthānē manasāhyanucintayan |
saṁvatsaramupāśritya sarvakāmārthasiddhayē || 36 ||

rājānaṁ vaśyamāpnōti ṣaṇmāsānnātra saṁśayaḥ |
aṣṭadōrbhissamāyuktē nānāyuddhaviśāradē || 37 ||

bhūtaprētapiśācēbhyō rōgārātimukhairapi |
nāgēbhyaḥ viṣayantrēbhyaḥ ābhicārairmahēśvarī || 38 ||

rakṣa māṁ rakṣa māṁ nityaṁ pratyahaṁ pūjitā mayā |
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvī nārāyaṇī namō:’stu tē || 39 ||

varaṁ pradādmahēndrāya dēvarājyaṁ ca śāśvatam |
indrastōtramidaṁ puṇyaṁ mahadaiśvaryakāraṇam || 40 ||

iti indrākṣī stōtram |

Also Read:

Sri Indrakshi Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Indrakshi Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top