Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Hrudaya Stotram Lyrics in English

Sri Lakshmi Hrudaya Stotram in English:

॥ śrī lakṣmī hr̥daya stōtram ॥
asya śrī mahālakṣmī-hr̥daya-stōtra-mahāmantrasya bhārgava r̥ṣiḥ, anuṣṭupādi nānāchandāṁsi, ādyādi śrīmahālakṣmī dēvatā, śrīṁ bījaṁ, hrīṁ śaktiḥ, aiṁ kīlakam | śrīmahālakṣmī-prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ |
ōṁ aiṁ śrīṁ aṅguṣṭābhyāṁ namaḥ |
ōṁ aiṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ klīṁ madhyamābhyāṁ namaḥ |
ōṁ aiṁ śrīṁ anāmikābhyāṁ namaḥ |
ōṁ aiṁ hrīṁ kaniṣṭikābhyāṁ namaḥ |
ōṁ aiṁ klīṁ karatala karapr̥ṣṭābhyāṁ namaḥ |

aṅganyāsaḥ |
ōṁ śrīṁ mahālakṣmai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇuvāmāṅkasaṁsthitāyai śirasē svāhā |
ōṁ aiṁ śrīmatsaubhāgyajananyai śikhāyai vaṣaṭ |
ōṁ śrīṁ vijñānasukhadātryai kavacāya huṁ |
ōṁ hrīṁ samastasaubhāgyakartrē nētratrayāya vauṣaṭ |
ōṁ aiṁ samastabhūtāntarasaṁsthitāyai astrāya phaṭ |

ōṁ śrīṁ hrīṁ klīṁ aiṁ svāhā |

dhyānam ||

pītavastrāṁ suvarṇāṅgīṁ padmahastāṁ gadānvitām |
lakṣmīṁ dhyāyēttva mantrēṇa sa bhavēt pr̥thivīpatiḥ ||

mātuluṅgaṁ gadāṅkhēṭaṁ pāṇau pātrañca bibhratī |
nāgaṁ liṅgaṁ ca yōniñca bibhratīṁ caiva mūrdhani ||

viṣṇustutiparāṁ lakṣmīṁ svarṇavarṇāṁ stutipriyāṁ |
varadā:’bhayadāṁ dēvīṁ vandē tvāṁ kamalēkṣaṇē ||

hastadvayēna kamalē dhārayantīṁ svalīlayā ||

hāranūpurasamyuktāṁ mahālakṣmīṁ vicintayēt ||

kauśēyapītavasanāṁ aravindanētrām
padmadvayābhayavarōdyatapadmahastām |
udyacchatārkasadr̥śīṁ paramāṅkasaṁsthāṁ
dhyāyēt vidhīśanatapādayugāṁ janitrīm ||

ōṁ śrīṁ hrīṁ klīṁ aiṁ lakṣmīṁ kamaladhāriṇīṁ siṁhavāhinīṁ svāhā |

ōṁ vandē lakṣmīṁ prahasitamukhīṁ śuddhajāmbūnadābhāṁ
tējōrūpāṁ kanakavasanāṁ sarvabhūṣōjjvalāṅgīm |
bījāpūraṁ kanakakalaśaṁ hēmapadmaṁ dadhānām
ādyāṁ śaktiṁ sakalajananīṁ viṣṇuvāmāṅkasaṁsthām || 1 ||

śrīmatsaubhāgyajananīṁ staumi lakṣmīṁ sanātanīm |
sarvakāmaphalāvāpti-sādhanaikasukhāvahām || 2 ||

smarāmi nityaṁ dēvēśi tvayā prēritamānasaḥ |
tvadājñāṁ śirasā dhr̥tvā bhajāmi paramēśvarīm || 3 ||

samastasampatsukhadāṁ mahāśriyaṁ
samastasaubhāgyakarīṁ mahāśriyaṁ |
samastakalyāṇakarīṁ mahāśriyaṁ
bhajāmyahaṁ jñānakarīṁ mahāśriyam || 4 ||

vijñānasampatsukhadāṁ sanātanīṁ
vicitravāgbhūtikarīṁ manōharām |
anantasaṁmōda-sukhapradāyinīṁ
namāmyahaṁ bhūtikarīṁ haripriyām || 5 ||

samastabhūtāntarasaṁsthitā tvaṁ
samastabhōktrīśvari viśvarūpē |
tannāsti yattvadvyatiriktavastu
tvatpādapadmaṁ praṇamāmyahaṁ śrīḥ || 6 ||

dāridryaduḥkhaughatamōpahantri
tvatpādapadmaṁ mayi sannidhatsva |
dīnārtivicchēdanahētubhūtaiḥ
kr̥pākaṭākṣairabhiṣiñca māṁ śrīḥ || 7 ||

amba prasīda karuṇāsudhayārdradr̥ṣṭyā
māṁ tvatkr̥pādraviṇagēhamimaṁ kuruṣva |
ālōkaya praṇatahr̥dgataśōkahantri
tvatpādapadmayugalaṁ praṇamāmyahaṁ śrīḥ || 8 ||

śāntyai namō:’stu śaraṇāgatarakṣaṇāyai
kāntyai namō:’stu kamanīyaguṇāśrayāyai |
kṣāntyai namō:’stu duritakṣayakāraṇāyai
dhātryai namō:’stu dhanadhānyasamr̥ddhidāyai || 9 ||

śaktyai namō:’stu śaśiśēkharasaṁstutāyai
ratyai namō:’stu rajanīkarasōdarāyai |
bhaktyai namō:’stu bhavasāgaratārakāyai
matyai namō:’stu madhusūdanavallabhāyai || 10 ||

lakṣmyai namō:’stu śubhalakṣaṇalakṣitāyai
siddhyai namō:’stu śivasiddhisupūjitāyai |
dhr̥tyai namō:’stvamitadurgatibhañjanāyai
gatyai namō:’stu varasadgatidāyikāyai || 11 ||

dēvyai namō:’stu divi dēvagaṇārcitāyai
bhūtyai namō:’stu bhuvanārtivināśanāyai |
dhātryai namō:’stu dharaṇīdharavallabhāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 12 ||

sutīvradāridryaviduḥkhahantryai
namō:’stu tē sarvabhayāpahantryai |
śrīviṣṇuvakṣaḥsthalasaṁsthitāyai
namō namaḥ sarvavibhūtidāyai || 13 ||

jayatu jayatu lakṣmīrlakṣaṇālaṅkr̥tāṅgī
jayatu jayatu padmā padmasadmābhivandyā |
jayatu jayatu vidyā viṣṇuvāmāṅkasaṁsthā
jayatu jayatu samyak sarvasampatkarī śrīḥ || 14 ||

jayatu jayatu dēvī dēvasaṅghābhipūjyā
jayatu jayatu bhadrā bhārgavī bhāgyarūpā |
jayatu jayatu nityā nirmalajñānavēdyā
jayatu jayatu satyā sarvabhūtāntarasthā || 15 ||

jayatu jayatu ramyā ratnagarbhāntarasthā
jayatu jayatu śuddhā śuddhajāmbūnadābhā |
jayatu jayatu kāntā kāntimadbhāsitāṅgī
jayatu jayatu śāntā śīghramāgaccha saumyē || 16 ||

yasyāḥ kalāyāḥ kamalōdbhavādyā
rudrāśca śakrapramukhāśca dēvāḥ |
jīvanti sarvē:’pi saśaktayastē
prabhutvamāptāḥ paramāyuṣastē || 17 ||

lilēkha niṭilē vidhirmama lipiṁ visr̥jyāntaraṁ
tvayā vilikhitavyamētaditi tatphalaprāptayē |
tadantaraphalēsphuṭaṁ kamalavāsini śrīrimāṁ
samarpaya svamudrikāṁ sakalabhāgyasaṁsūcikām || 18 ||

kalayā tē yathā dēvi jīvanti sacarācarāḥ |
tathā sampatkarē lakṣmī sarvadā samprasīda mē || 19 ||

yathā viṣṇurdhruvē nityaṁ svakalāṁ saṁnyavēśayat |
tathaiva svakalāṁ lakṣmi mayi samyak samarpaya || 20 ||

sarvasaukhyapradē dēvi bhaktānāmabhayapradē |
acalāṁ kuru yatnēna kalāṁ mayi nivēśitām || 21 ||

mudāstāṁ matphālē paramapadalakṣmīḥ sphuṭakalā
sadā vaikuṇṭhaśrīrnivasatu kalā mē nayanayōḥ |
vasētsatyē lōkē mama vacasi lakṣmīrvarakalā
śriyaḥ śvētadvīpē nivasatu kalā mē:’stu karayōḥ || 22 ||

tāvannityaṁ mamāṅgēṣu kṣīrābdhau śrīkalā vasēt |
sūryācandramasau yāvadyāvallakṣmīpatiḥ śriyā || 23 ||

sarvamaṅgalasampūrṇā sarvaiśvaryasamanvitā |
ādyādiśrīrmahālakṣmīstvatkalā mayi tiṣṭhatu || 24 ||

ajñānatimiraṁ hantuṁ śuddhajñānaprakāśikā |
sarvaiśvaryapradā mē:’stu tvatkalā mayi saṁsthitā || 25 ||

alakṣmīṁ haratu kṣipraṁ tamaḥ sūryaprabhā yathā |
vitanōtu mama śrēyastvatkalā mayi saṁsthitā || 26 ||

aiśvaryamaṅgalōtpattiḥ tvatkalāyāṁ nidhīyatē |
mayi tasmātkr̥tārthō:’smi pātramasmi sthitēstava || 27 ||

bhavadāvēśabhāgyārhō bhāgyavānasmi bhārgavi |
tvatprasādātpavitrō:’haṁ lōkamātarnamō:’stu tē || 28 ||

punāsi māṁ tvatkalayaiva yasmāt
atassamāgaccha mamāgratastvam |
paraṁ padaṁ śrīrbhava suprasannā
mayyacyutēna praviśā:’dilakṣmīḥ || 29 ||

śrīvaikuṇṭhasthitē lakṣmīḥ samāgaccha mamāgrataḥ |
nārāyaṇēna saha māṁ kr̥pādr̥ṣṭyā:’valōkaya || 30 ||

satyalōkasthitē lakṣmīstvaṁ mamāgaccha sannidhim |
vāsudēvēna sahitā prasīda varadā bhava || 31 ||

śvētadvīpasthitē lakṣmīḥ śīghramāgaccha suvratē |
viṣṇunā sahitē dēvi jaganmātaḥ prasīda mē || 32 ||

kṣīrāmbudhisthitē lakṣmīḥ samāgaccha samādhavē |
tvatkr̥pādr̥ṣṭisudhayā satataṁ māṁ vilōkaya || 33 ||

ratnagarbhasthitē lakṣmīḥ paripūrṇahiraṇmayi |
samāgaccha samāgaccha sthitvā:’śu puratō mama || 34 ||

sthirā bhava mahālakṣmīrniścalā bhava nirmalē |
prasannē kamalē dēvi prasannahr̥dayā bhava || 35 ||

śrīdharē śrīmahābhūtē tvadantaḥsthaṁ mahānidhim |
śīghramuddhr̥tya purataḥ pradarśaya samarpaya || 36 ||

vasundharē śrīvasudhē vasudōgdhri kr̥pāṁ mayi |
tvatkukṣigatasarvasvaṁ śīghraṁ mē sampradarśaya || 37 ||

viṣṇupriyē ratnagarbhē samastaphaladē śivē |
tvadgarbhagatahēmādīn sampradarśaya darśaya || 38 ||

rasātalagatē lakṣmīḥ śīghramāgaccha mē puraḥ |
na jānē paramaṁ rūpaṁ mātarmē sampradarśaya || 39 ||

āvirbhava manōvēgāt śīghramāgaccha mē puraḥ |
mā vatsa bhīrihētyuktvā kāmaṁ gauriva rakṣa mām || 40 ||

dēvi śīghraṁ samāgaccha dharaṇīgarbhasaṁsthitē |
mātastvadbhr̥tyabhr̥tyō:’haṁ mr̥gayē tvāṁ kutūhalāt || 41 ||

uttiṣṭha jāgr̥hi tvaṁ mē samuttiṣṭha sujāgr̥hi |
akṣayān hēmakalaśān suvarṇēna supūritān || 42 ||

nikṣēpānmē samākr̥ṣya samuddhr̥tya mamāgrataḥ |
samunnatānanā bhūtvā samādhēhi dharāntarāt || 43 ||

matsannidhiṁ samāgaccha madāhitakr̥pārasāt |
prasīda śrēyasāṁ dōgdhri lakṣmīrmē nayanāgrataḥ || 44 ||

atrōpaviśa lakṣmīstvaṁ sthirā bhava hiraṇmayi |
susthirā bhava samprītyā prasīda varadā bhava || 45 ||

anīya tvaṁ tathā dēvi nidhīnmē sampradarśaya |
adya kṣaṇēna sahasā dattvā saṁrakṣa māṁ sadā || 46 ||

mayi tiṣṭha tathā nityaṁ yathēndrādiṣu tiṣṭhasi |
abhayaṁ kuru mē dēvi mahālakṣmīrnamō:’stu tē || 47 ||

samāgaccha mahālakṣmīḥ śuddhajāmbūnadaprabhē |
prasīda purataḥ sthitvā praṇataṁ māṁ vilōkaya || 48 ||

lakṣmīrbhuvaṁ gatā bhāsi yatra yatra hiraṇmayi |
tatra tatra sthitā tvaṁ mē tava rūpaṁ pradarśaya || 49 ||

krīḍasē bahuthā bhūmau paripūrṇā kr̥pāmayi |
mama mūrdhani tē hastamavilambitamarpaya || 50 ||

phaladbhāgyōdayē lakṣmīḥ samastapuravāsinī |
prasīda mē mahālakṣmīḥ paripūrṇamanōrathē || 51 ||

ayōdhyādiṣu sarvēṣu nagarēṣu samāśritē |
vibhavairvividhairyuktē samāgaccha balānvitē || 52 ||

samāgaccha samāgaccha mamāgrē bhava susthirā |
karuṇārasaniṣyandanētradvayaviśālini || 53 ||

sannidhatsva mahālakṣmīstvatpāṇiṁ mama mastakē |
karuṇāsudhayā māṁ tvamabhiṣiñcya sthiraṁ kuru || 54 ||

sarvarājagr̥hēlakṣmīḥ samāgaccha balānvitē |
sthitvā:’śu puratō mē:’dya prasādēnābhayaṁ kuru || 55 ||

sādaraṁ mastakē hastaṁ mama tvaṁ kr̥payā:’rpaya |
sarvarājagr̥hēlakṣmīstvatkalā mayi tiṣṭhatu || 56 ||

ādyādi śrīrmahālakṣmīrviṣṇuvāmāṅkasaṁsthitē |
pratyakṣaṁ kuru mē rūpaṁ rakṣa māṁ śaraṇāgatam || 57 ||

prasīda mē mahālakṣmīḥ suprasīda mahāśivē |
acalā bhava samprītyā susthirā bhava madgr̥hē || 58 ||

yāvattiṣṭhanti vēdāśca yāvattvannāmatiṣṭhati |
yāvadviṣṇuśca yāvattvaṁ tāvatkuru kr̥pāṁ mayi || 59 ||

cāndrī kalā yathā śuklē vardhatē sā dinē dinē |
tathā dayā tē mayyēva vardhatāmabhivardhatām || 60 ||

yathā vaikuṇṭhanagarē yathā vai kṣīrasāgarē |
tathā madbhavanē tiṣṭha sthiraṁ śrīviṣṇunā saha || 61 ||

yōgināṁ hr̥dayē nityaṁ yathā tiṣṭhasi viṣṇunā |
tathā madbhavanē tiṣṭha sthiraṁ śrīviṣṇunā saha || 62 ||

nārāyaṇasya hr̥dayē bhavatī yathāstē
nārāyaṇō:’pi tava hr̥tkamalē yathāstē |
nārāyaṇastvamapi nityamubhau tathaiva
tau tiṣṭhatāṁ hr̥di mamāpi dayāvatī śrīḥ || 63 ||

vijñānavr̥ddhiṁ hr̥dayē kuru śrīḥ
saubhāgyavr̥ddhiṁ kuru mē gr̥hē śrīḥ |
dayāsuvr̥ddhiṁ kurutāṁ mayi śrīḥ
suvarṇavr̥ddhiṁ kuru mē gr̥hē śrīḥ || 64 ||

na māṁ tyajēthāḥ śritakalpavalli
sadbhakticintāmaṇikāmadhēnō |
viśvasya mātarbhava suprasannā
gr̥hē kalatrēṣu ca putravargē || 65 ||

ādyādimāyē tvamajāṇḍabījaṁ
tvamēva sākāranirākr̥tistvam |
tvayā dhr̥tāścābjabhavāṇḍasaṅghāḥ
citraṁ caritraṁ tava dēvi viṣṇōḥ || 66 ||

brahmarudrādayō dēvā vēdāścāpi na śaknuyuḥ |
mahimānaṁ tava stōtuṁ mandō:’haṁ śaknuyāṁ katham || 67 ||

amba tvadvatsavākyāni sūktāsūktāni yāni ca |
tāni svīkuru sarvajñē dayālutvēna sādaram || 68 ||

bhavatīṁ śaraṇaṁ gatvā kr̥tārthāḥ syuḥ purātanāḥ |
iti sañcintya manasā tvāmahaṁ śaraṇaṁ vrajē || 69 ||

anantā nityasukhinaḥ tvadbhaktāstvatparāyaṇāḥ |
iti vēdapramāṇāddhi dēvi tvāṁ śaraṇaṁ vrajē || 70 ||

tava pratijñā madbhaktā na naśyantītyapi kvacit |
iti sañcintya sañcintya prāṇān sandhārayāmyaham || 71 ||

tvadadhīnastvahaṁ mātastvatkr̥pā mayi vidyatē |
yāvatsampūrṇakāmassyāṁ tāvaddēhi dayānidhē || 72 ||

kṣaṇamātraṁ na śaknōmi jīvituṁ tvatkr̥pāṁ vinā |
na jīvantīha jalajā jalaṁ tyaktvā jalagrahaḥ || 73 ||

yathā hi putravātsalyāt jananī prasnutastanī |
vatsaṁ tvaritamāgatya samprīṇayati vatsalā || 74 ||

yadi syāṁ tava putrō:’haṁ mātā tvaṁ yadi māmakī |
dayāpayōdharastanyasudhābhirabhiṣiñca mām || 75 ||

mr̥gyō na guṇalēśō:’pi mayi dōṣaikamandirē |
pāṁsūnāṁ vr̥ṣṭibindūnāṁ dōṣāṇāṁ ca na mē mitiḥ || 76 ||

pāpināmahamēvāgrō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyō:’sti tava kō:’tra jagattrayē || 77 ||

vidhinā:’haṁ na sr̥ṣṭaścēnna syāttava dayālutā |
āmayō vā na sr̥ṣṭaścēdauṣadhasya vr̥thōdayaḥ || 78 ||

kr̥pā madagrajā kiṁ tē ahaṁ kiṁ vā tadagrajaḥ |
vicārya dēhi mē vittaṁ tava dēvi dayānidhē || 79 ||

mātā pitā tvaṁ guruḥ sadgatiḥ śrīḥ
tvamēva sañjīvanahētubhūtā |
anyaṁ na manyē jagadēkanāthē
tvamēva sarvaṁ mama dēvi satyē || 80 ||

ādyādilakṣmīrbhava suprasannā
viśuddhavijñānasukhaikadōgdhrī |
ajñānahantrī triguṇātiriktā
prajñānanētrī bhava suprasannā || 81 ||

aśēṣavāgjāḍyamalāpahantrī
navaṁ navaṁ spaṣṭa suvākpradāyinī |
mamēha jihvāgrasuraṅganartakī
bhava prasannā vadanē ca mē śrīḥ || 82 ||

samastasampatsu virājamānā
samastatējaścayabhāsamānā |
viṣṇupriyē tvaṁ bhava dīpyamānā
vāgdēvatā mē nayanē prasannā || 83 ||

sarvapradarśē sakalārthadē tvaṁ
prabhāsulāvaṇyadayāpradōgdhrī |
suvarṇadē tvaṁ sumukhī bhava śrīḥ
hiraṇmayī mē nayanē prasannā || 84 ||

sarvārthadā sarvajagatprasūtiḥ
sarvēśvarī sarvabhayāpahantrī |
sarvōnnatā tvaṁ sumukhī bhava śrīḥ
hiraṇmayī mē nayanē prasannā || 85 ||

samastavighnaughavināśakāriṇī
samastabhaktōddharaṇē vicakṣaṇā |
anantasaubhāgyasukhapradāyinī
hiraṇmayī mē nayanē prasannā || 86 ||

dēvi prasīda dayanīyatamāya mahyaṁ
dēvādhināthabhavadēvagaṇābhivandyē |
mātastathaiva bhava sannihitā dr̥śōrmē
patyā samaṁ mama mukhē bhava suprasannā || 87 ||

mā vatsa bhīrabhayadānakarō:’rpitastē
maulau mamēti mayi dīnadayānukampē |
mātaḥ samarpaya mudā karuṇākaṭākṣaṁ
māṅgalyabījamiha naḥ sr̥ja janma mātaḥ || 88 ||

kaṭākṣa iha kāmadhuk tava manastu cintāmaṇiḥ
karaḥ surataruḥ sadā navanidhistvamēvēndirē |
bhavēttava dayārasō mama rasāyanaṁ cānvahaṁ
mukhaṁ tava kalānidhirvividhavāñchitārthapradam || 89 ||

yathā rasasparśanatō:’yasō:’pi
suvarṇatā syātkamalē tathā tē |
kaṭākṣasaṁsparśanatō janānāṁ
amaṅgalānāmapi maṅgalatvam || 90 ||

dēhīti nāstīti vacaḥ pravēśāt
bhītō ramē tvāṁ śaraṇaṁ prapadyē |
ataḥ sadāsminnabhayapradā tvaṁ
sahaiva patyā mayi sannidhēhi || 91 ||

kalpadrumēṇa maṇinā sahitā suramyā
śrīstē kalā mayi rasēna rasāyanēna |
āstāṁ yatō mama ca dr̥kśirapāṇipādau
spr̥ṣṭāḥ suvarṇavapuṣaḥ sthirajaṅgamāḥ syuḥ || 92 ||

ādyādiviṣṇōḥ sthiradharmapatnī
tvamēva patyā mayi sannidhēhi |
ādyādilakṣmīḥ tvadanugrahēṇa
padē padē mē nidhidarśanaṁ syāt || 93 ||

ādyādilakṣmīhr̥dayaṁ paṭhēdyaḥ
sa rājyalakṣmīmacalāṁ tanōti |
mahādaridrō:’pi bhavēddhanāḍhyaḥ
tadanvayē śrīḥ sthiratāṁ prayāti || 94 ||

yasya smaraṇamātrēṇa tuṣṭā syādviṣṇuvallabhā |
tasyābhīṣṭaṁ dadatyāśu taṁ pālayati putravat || 95 ||

idaṁ rahasyaṁ hr̥dayaṁ sarvakāmaphalapradam |
japaḥ pañcasahasraṁ tu puraścaraṇamucyatē || 96 ||

trikālamēkakālaṁ vā narō bhaktisamanvitaḥ |
yaḥ paṭhēt śr̥ṇuyādvāpi sa yāti paramāṁ śriyam || 97 ||

mahālakṣmīṁ samuddiśya niśi bhārgavavāsarē |
idaṁ śrīhr̥dayaṁ japtvā pañcavāraṁ dhanī bhavēt || 98 ||

anēna hr̥dayēnānnaṁ garbhiṇyā abhimantritam |
dadāti tatkulē putrō jāyatē śrīpatiḥ svayam || 99 ||

narēṇavā:’thavā nāryā lakṣmīhr̥dayamantritē |
jalē pītē ca tadvaṁśē mandabhāgyō na jāyatē || 100 ||

ya āśvinēmāsi ca śuklapakṣē
ramōtsavē sannihitē ca bhaktyā |
paṭhēttathaikōttaravāravr̥ddhyā
labhētsa sauvarṇamayīṁ suvr̥ṣṭim || 101 ||

ya ēkabhaktyā:’nvahamēkavarṣaṁ
viśuddhadhīḥ saptativārajāpī |
sa mandabhāgyō:’pi ramākaṭākṣāt
bhavētsahasrākṣaśatādhikaśrīḥ || 102 ||

śrīśāṅghribhaktiṁ haridāsadāsyaṁ
prasannamantrārthadr̥ḍhaikaniṣṭhām |
gurōḥ smr̥tiṁ nirmalabōdhabuddhiṁ
pradēhi mātaḥ paramaṁ padaṁ śrīḥ || 103 ||

pr̥thvīpatitvaṁ puruṣōttamatvaṁ
vibhūtivāsaṁ vividhārthasiddhim |
sampūrṇakīrtiṁ bahuvarṣabhōgaṁ
pradēhi mē dēvi punaḥpunastvam || 104 ||

vādārthasiddhiṁ bahulōkavaśyaṁ
vayaḥsthiratvaṁ lalanāsu bhōgam |
pautrādilabdhiṁ sakalārthasiddhiṁ
pradēhi mē bhārgavi janmajanmani || 105 ||

suvarṇavr̥ddhiṁ kuru mē gr̥hē śrīḥ
sudhānyavr̥ddhiṁ kurū mē gr̥hē śrīḥ |
kalyāṇavr̥ddhiṁ kuru mē gr̥hē śrīḥ
vibhūtivr̥ddhiṁ kuru mē gr̥hē śrīḥ || 106 ||

dhyāyēllakṣmīṁ prahasitamukhīṁ kōṭibālārkabhāsāṁ
vidyutvarṇāmbaravaradharāṁ bhūṣaṇāḍhyāṁ suśōbhām |
bījāpūraṁ sarasijayugaṁ bibhratīṁ svarṇapātraṁ
bhartrāyuktāṁ muhurabhayadāṁ mahyamapyacyutaśrīḥ || 107 ||

|| iti śrīatharvaṇarahasyē śrī lakṣmīhr̥dayastōtraṁ sampūrṇam ||

Also Read:

Sri Lakshmi Hrudaya Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Hrudaya Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top