Templesinindiainfo

Best Spiritual Website

Sri Maha Sastha Anugraha Kavacham Lyrics in Hindi

Sri Maha Sastha Anugraha Kavacham in Hindi:

॥ श्री महाशास्ता अनुग्रह कवचम् ॥
श्रीदेव्युवाच-
भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक ।
प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १ ॥

महाव्याधि महाव्याल घोरराजैः समावृते ।
दुःस्वप्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ २ ॥

स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥ ३ ॥

ईश्वर उवाच-
शृणु देवि महाभागे सर्वकल्याणकारणे ।
महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम ॥ ४ ॥

अग्निस्तम्भ जलस्तम्भ सेनास्तम्भ विधायकम् ।
महाभूतप्रशमनं महाव्याधिनिवारणम ॥ ५ ॥

महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् ।
सर्वरक्षोत्तमं पुंसां आयुरारोग्यवर्धनम ॥ ६ ॥

किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादनात ॥ ७ ॥

कवचस्य ऋषिर्ब्रह्मा गायत्रीः छन्द उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ ८ ॥

षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ ९ ॥

अस्य श्री महाशास्तुः कवचमन्त्रस्य । ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

ह्रां इत्यादि षडङ्गन्यासः ॥

ध्यानम्-
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुक लसन्माणिक्यपात्राऽभयम् ।
बिभ्राणं करपङ्कजैः मदगज स्कन्धाधिरूढं विभुं
शास्तारं शरणं भजामि सततं त्रैलोक्य संमोहनम ॥

महाशास्ता शिरः पातु फालं हरिहरात्मजः ।
कामरूपी दृशं पातु सर्वज्ञो मे श्रुतिं सदा ॥ १ ॥

घ्राणं पातु कृपाध्यक्षः मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ २ ॥

कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ ३ ॥

भूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाभिं पातु महावीरः कमलाक्षोऽवतु कटिम ॥ ४ ॥

सनीपं पातु विश्वेशः गुह्यं गुह्यार्थवित्सदा ।
ऊरू पातु गजारूढः वज्रधारी च जानुनी ॥ ५ ॥

जङ्घे पात्वङ्कुशधरः पादौ पातु महामतिः ।
सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ ६ ॥

इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् ।
महाव्याधिप्रशमनं महापातकनाशनम ॥ ७ ॥

ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम ॥ ८ ॥

यं यं कामयते कामं तं तमाप्नोत्यसंशयः ।
त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम ॥

इति श्री महाशास्ता अनुग्रह कवचम् ।

Also Read:

Sri Maha Sastha Anugraha Kavacham/Sri Ayyappa – Sastha – Sabri – Manikantha Stotram Lyrics in Hindi | English | Kannada | Telugu | Tamil

Sri Maha Sastha Anugraha Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top